गुरुं विना भगवतः प्रेम न प्रवहति हे दैवभ्रातरः; स्वेच्छा मनमुखाः द्वैतप्रेममग्नाः भवन्ति।
मनमुखेन क्रियमाणानि कर्माणि तृणमण्डनवत् - तेषां प्रयत्नेन किमपि न लभन्ते। ||२||
गुरुं मिलित्वा नाम मनसि व्याप्तं कर्तुं आगच्छति हे दैवभ्रातरः, सच्चिदानन्देन, स्नेहेन च।
सः नित्यं भगवतः गौरवं स्तुतिं गायति, हे दैवभ्रातरः, गुरुप्रति अनन्तप्रेमेण। ||३||
गुरुसेवायां मनः केन्द्रीकृत्य हे दैवभ्रातरः तस्य जगति आगमनं कियत् धन्यम् अनुमोदितं च।
हे नानक, हे दैवभ्रातरः, गुरुशब्दवचनेन भगवतः नाम लभ्यते, वयं च भगवता सह विलीनाः भवेम। ||४||८||
सोरत्'ह, तृतीय मेहल, प्रथम सदन : १.
त्रयः लोकाः त्रिषु गुणेषु संलग्नाः सन्ति हे दैवभ्रातरः; गुरुः अवगमनं प्रयच्छति।
भगवन्नामसक्तः मुक्तः भवति हे दैवभ्रातरः; गत्वा बुद्धिमान् पृच्छतु एतत् विषये। ||१||
गुणत्रयं संन्यस्य मनसि चतुर्थावस्थायां चैतन्यं केन्द्रीक्रिय ।
प्रियः प्रभुः मनसि तिष्ठति हे दैवभ्रातरः; नित्यं भगवतः महिमा स्तुतिं गायन्तु। ||विरामः||
नामतः सर्वेषां उत्पत्तिः अभवत्, हे दैवभ्रातरः; नाम विस्मृत्य, ते म्रियन्ते।
अज्ञानी जगत् अन्धः हे दैवभ्रातरः; ये निद्रां कुर्वन्ति ते लुण्ठिताः भवन्ति। ||२||
ये गुरमुखाः जागरिताः तिष्ठन्ति ते तारिताः भवन्ति हे दैवभ्रातरः; ते भयानकं जगत्-समुद्रं लङ्घयन्ति।
अस्मिन् जगति भगवतः नाम एव सच्चा लाभः हे दैवभ्रातरः; हृदये निहितं स्थापयतु। ||३||
गुरु-अभयारण्ये हे दैव-भ्रातरः, भवन्तः मोक्षं प्राप्नुयुः; भगवतः नाम प्रेम्णा अनुकूलः भवतु।
हे नानक भगवतः नाम नौका, नाम च तला हे दैवभ्रातरः; तस्मिन् प्रस्थाय भगवतः विनयशीलः सेवकः जगत्-समुद्रं लङ्घयति। ||४||९||
सोरत्'ह, तृतीय मेहल, प्रथम सदन : १.
सच्चः गुरुः जगति शान्तिसागरः; नान्यत् विश्रामस्य शान्तिस्य च स्थानम् अस्ति।
अहङ्कारस्य दुःखदरोगेण जगत् पीडितम्; म्रियमाणः, पुनर्जन्ममात्रं, दुःखेन क्रन्दति। ||१||
सच्चिगुरुं सेवस्व मनसा शान्तिं प्राप्नुहि |
यदि सत्यगुरुं सेवसे तर्हि शान्तिं प्राप्स्यसि; अन्यथा त्वं वृथा प्राणान् अपव्यय्य गमिष्यसि। ||विरामः||
गुणत्रयेण परितः नीतः बहु कर्म करोति, किन्तु भगवतः सूक्ष्मतत्त्वस्य स्वादनं, आस्वादनं च न आगच्छति।
सः स्वस्य सायं प्रार्थनां वदति, जलं च करोति, स्वस्य प्रातःकाले प्रार्थनां च पठति, परन्तु यथार्थबोधं विना अद्यापि सः दुःखेन पीडितः भवति। ||२||
यः सच्चिगुरुं सेवते सः अतीव भाग्यशाली भवति; यथा भगवान् इच्छति, सः गुरुणा सह मिलति।
भगवतः उदात्ततत्त्वे पिबन्तः तस्य विनयशीलाः सेवकाः नित्यं तृप्ताः तिष्ठन्ति; ते स्वस्य अन्तः आत्मनः अभिमानं निर्मूलयन्ति। ||३||
अयं संसारः अन्धः, सर्वे अन्धाः वर्तन्ते; गुरुं विना कोऽपि पथं न विन्दति।
हे नानक, सच्चिगुरुं मिलित्वा चक्षुषा पश्यति, सच्चिदानन्दं च स्वसत्त्वस्य गृहे अन्तः विन्दति। ||४||१०||
सोरत्'ह, तृतीय मेहल: १.
सच्चिगुरुसेवां विना घोरदुःखं प्राप्नोति, चतुर्युगेषु च निरर्थकं भ्रमति।
अहं दरिद्रः नम्रः च, युगपर्यन्तं च, त्वं महान् दाता - कृपया, शबादस्य अवगमनं मम प्रयच्छ। ||१||
कृपां कुरु मे प्रिये प्रभो ।
सच्चिगुरुमहादातृसंघे मां संयोजयित्वा भगवन्नामसमर्थनं ददातु। ||विरामः||
मम कामान् द्वन्द्वं च जित्वा दिव्यशान्तिं विलीनोऽस्मि नाम अनन्तेश्वरस्य नाम लब्धः।
भगवतः उदात्ततत्त्वं मया आस्वादितं, मम आत्मा च निर्मलः शुद्धः अभवत्; प्रभुः पापनाशकः अस्ति। ||२||