श्री गुरु ग्रन्थ साहिबः

पुटः - 603


ਬਿਨੁ ਗੁਰ ਪ੍ਰੀਤਿ ਨ ਊਪਜੈ ਭਾਈ ਮਨਮੁਖਿ ਦੂਜੈ ਭਾਇ ॥
बिनु गुर प्रीति न ऊपजै भाई मनमुखि दूजै भाइ ॥

गुरुं विना भगवतः प्रेम न प्रवहति हे दैवभ्रातरः; स्वेच्छा मनमुखाः द्वैतप्रेममग्नाः भवन्ति।

ਤੁਹ ਕੁਟਹਿ ਮਨਮੁਖ ਕਰਮ ਕਰਹਿ ਭਾਈ ਪਲੈ ਕਿਛੂ ਨ ਪਾਇ ॥੨॥
तुह कुटहि मनमुख करम करहि भाई पलै किछू न पाइ ॥२॥

मनमुखेन क्रियमाणानि कर्माणि तृणमण्डनवत् - तेषां प्रयत्नेन किमपि न लभन्ते। ||२||

ਗੁਰ ਮਿਲਿਐ ਨਾਮੁ ਮਨਿ ਰਵਿਆ ਭਾਈ ਸਾਚੀ ਪ੍ਰੀਤਿ ਪਿਆਰਿ ॥
गुर मिलिऐ नामु मनि रविआ भाई साची प्रीति पिआरि ॥

गुरुं मिलित्वा नाम मनसि व्याप्तं कर्तुं आगच्छति हे दैवभ्रातरः, सच्चिदानन्देन, स्नेहेन च।

ਸਦਾ ਹਰਿ ਕੇ ਗੁਣ ਰਵੈ ਭਾਈ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥੩॥
सदा हरि के गुण रवै भाई गुर कै हेति अपारि ॥३॥

सः नित्यं भगवतः गौरवं स्तुतिं गायति, हे दैवभ्रातरः, गुरुप्रति अनन्तप्रेमेण। ||३||

ਆਇਆ ਸੋ ਪਰਵਾਣੁ ਹੈ ਭਾਈ ਜਿ ਗੁਰ ਸੇਵਾ ਚਿਤੁ ਲਾਇ ॥
आइआ सो परवाणु है भाई जि गुर सेवा चितु लाइ ॥

गुरुसेवायां मनः केन्द्रीकृत्य हे दैवभ्रातरः तस्य जगति आगमनं कियत् धन्यम् अनुमोदितं च।

ਨਾਨਕ ਨਾਮੁ ਹਰਿ ਪਾਈਐ ਭਾਈ ਗੁਰਸਬਦੀ ਮੇਲਾਇ ॥੪॥੮॥
नानक नामु हरि पाईऐ भाई गुरसबदी मेलाइ ॥४॥८॥

हे नानक, हे दैवभ्रातरः, गुरुशब्दवचनेन भगवतः नाम लभ्यते, वयं च भगवता सह विलीनाः भवेम। ||४||८||

ਸੋਰਠਿ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
सोरठि महला ३ घरु १ ॥

सोरत्'ह, तृतीय मेहल, प्रथम सदन : १.

ਤਿਹੀ ਗੁਣੀ ਤ੍ਰਿਭਵਣੁ ਵਿਆਪਿਆ ਭਾਈ ਗੁਰਮੁਖਿ ਬੂਝ ਬੁਝਾਇ ॥
तिही गुणी त्रिभवणु विआपिआ भाई गुरमुखि बूझ बुझाइ ॥

त्रयः लोकाः त्रिषु गुणेषु संलग्नाः सन्ति हे दैवभ्रातरः; गुरुः अवगमनं प्रयच्छति।

ਰਾਮ ਨਾਮਿ ਲਗਿ ਛੂਟੀਐ ਭਾਈ ਪੂਛਹੁ ਗਿਆਨੀਆ ਜਾਇ ॥੧॥
राम नामि लगि छूटीऐ भाई पूछहु गिआनीआ जाइ ॥१॥

भगवन्नामसक्तः मुक्तः भवति हे दैवभ्रातरः; गत्वा बुद्धिमान् पृच्छतु एतत् विषये। ||१||

ਮਨ ਰੇ ਤ੍ਰੈ ਗੁਣ ਛੋਡਿ ਚਉਥੈ ਚਿਤੁ ਲਾਇ ॥
मन रे त्रै गुण छोडि चउथै चितु लाइ ॥

गुणत्रयं संन्यस्य मनसि चतुर्थावस्थायां चैतन्यं केन्द्रीक्रिय ।

ਹਰਿ ਜੀਉ ਤੇਰੈ ਮਨਿ ਵਸੈ ਭਾਈ ਸਦਾ ਹਰਿ ਕੇ ਗੁਣ ਗਾਇ ॥ ਰਹਾਉ ॥
हरि जीउ तेरै मनि वसै भाई सदा हरि के गुण गाइ ॥ रहाउ ॥

प्रियः प्रभुः मनसि तिष्ठति हे दैवभ्रातरः; नित्यं भगवतः महिमा स्तुतिं गायन्तु। ||विरामः||

ਨਾਮੈ ਤੇ ਸਭਿ ਊਪਜੇ ਭਾਈ ਨਾਇ ਵਿਸਰਿਐ ਮਰਿ ਜਾਇ ॥
नामै ते सभि ऊपजे भाई नाइ विसरिऐ मरि जाइ ॥

नामतः सर्वेषां उत्पत्तिः अभवत्, हे दैवभ्रातरः; नाम विस्मृत्य, ते म्रियन्ते।

ਅਗਿਆਨੀ ਜਗਤੁ ਅੰਧੁ ਹੈ ਭਾਈ ਸੂਤੇ ਗਏ ਮੁਹਾਇ ॥੨॥
अगिआनी जगतु अंधु है भाई सूते गए मुहाइ ॥२॥

अज्ञानी जगत् अन्धः हे दैवभ्रातरः; ये निद्रां कुर्वन्ति ते लुण्ठिताः भवन्ति। ||२||

ਗੁਰਮੁਖਿ ਜਾਗੇ ਸੇ ਉਬਰੇ ਭਾਈ ਭਵਜਲੁ ਪਾਰਿ ਉਤਾਰਿ ॥
गुरमुखि जागे से उबरे भाई भवजलु पारि उतारि ॥

ये गुरमुखाः जागरिताः तिष्ठन्ति ते तारिताः भवन्ति हे दैवभ्रातरः; ते भयानकं जगत्-समुद्रं लङ्घयन्ति।

ਜਗ ਮਹਿ ਲਾਹਾ ਹਰਿ ਨਾਮੁ ਹੈ ਭਾਈ ਹਿਰਦੈ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥੩॥
जग महि लाहा हरि नामु है भाई हिरदै रखिआ उर धारि ॥३॥

अस्मिन् जगति भगवतः नाम एव सच्चा लाभः हे दैवभ्रातरः; हृदये निहितं स्थापयतु। ||३||

ਗੁਰ ਸਰਣਾਈ ਉਬਰੇ ਭਾਈ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਇ ॥
गुर सरणाई उबरे भाई राम नामि लिव लाइ ॥

गुरु-अभयारण्ये हे दैव-भ्रातरः, भवन्तः मोक्षं प्राप्नुयुः; भगवतः नाम प्रेम्णा अनुकूलः भवतु।

ਨਾਨਕ ਨਾਉ ਬੇੜਾ ਨਾਉ ਤੁਲਹੜਾ ਭਾਈ ਜਿਤੁ ਲਗਿ ਪਾਰਿ ਜਨ ਪਾਇ ॥੪॥੯॥
नानक नाउ बेड़ा नाउ तुलहड़ा भाई जितु लगि पारि जन पाइ ॥४॥९॥

हे नानक भगवतः नाम नौका, नाम च तला हे दैवभ्रातरः; तस्मिन् प्रस्थाय भगवतः विनयशीलः सेवकः जगत्-समुद्रं लङ्घयति। ||४||९||

ਸੋਰਠਿ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
सोरठि महला ३ घरु १ ॥

सोरत्'ह, तृतीय मेहल, प्रथम सदन : १.

ਸਤਿਗੁਰੁ ਸੁਖ ਸਾਗਰੁ ਜਗ ਅੰਤਰਿ ਹੋਰ ਥੈ ਸੁਖੁ ਨਾਹੀ ॥
सतिगुरु सुख सागरु जग अंतरि होर थै सुखु नाही ॥

सच्चः गुरुः जगति शान्तिसागरः; नान्यत् विश्रामस्य शान्तिस्य च स्थानम् अस्ति।

ਹਉਮੈ ਜਗਤੁ ਦੁਖਿ ਰੋਗਿ ਵਿਆਪਿਆ ਮਰਿ ਜਨਮੈ ਰੋਵੈ ਧਾਹੀ ॥੧॥
हउमै जगतु दुखि रोगि विआपिआ मरि जनमै रोवै धाही ॥१॥

अहङ्कारस्य दुःखदरोगेण जगत् पीडितम्; म्रियमाणः, पुनर्जन्ममात्रं, दुःखेन क्रन्दति। ||१||

ਪ੍ਰਾਣੀ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਪਾਇ ॥
प्राणी सतिगुरु सेवि सुखु पाइ ॥

सच्चिगुरुं सेवस्व मनसा शान्तिं प्राप्नुहि |

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਤਾ ਸੁਖੁ ਪਾਵਹਿ ਨਾਹਿ ਤ ਜਾਹਿਗਾ ਜਨਮੁ ਗਵਾਇ ॥ ਰਹਾਉ ॥
सतिगुरु सेवहि ता सुखु पावहि नाहि त जाहिगा जनमु गवाइ ॥ रहाउ ॥

यदि सत्यगुरुं सेवसे तर्हि शान्तिं प्राप्स्यसि; अन्यथा त्वं वृथा प्राणान् अपव्यय्य गमिष्यसि। ||विरामः||

ਤ੍ਰੈ ਗੁਣ ਧਾਤੁ ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ਹਰਿ ਰਸ ਸਾਦੁ ਨ ਆਇਆ ॥
त्रै गुण धातु बहु करम कमावहि हरि रस सादु न आइआ ॥

गुणत्रयेण परितः नीतः बहु कर्म करोति, किन्तु भगवतः सूक्ष्मतत्त्वस्य स्वादनं, आस्वादनं च न आगच्छति।

ਸੰਧਿਆ ਤਰਪਣੁ ਕਰਹਿ ਗਾਇਤ੍ਰੀ ਬਿਨੁ ਬੂਝੇ ਦੁਖੁ ਪਾਇਆ ॥੨॥
संधिआ तरपणु करहि गाइत्री बिनु बूझे दुखु पाइआ ॥२॥

सः स्वस्य सायं प्रार्थनां वदति, जलं च करोति, स्वस्य प्रातःकाले प्रार्थनां च पठति, परन्तु यथार्थबोधं विना अद्यापि सः दुःखेन पीडितः भवति। ||२||

ਸਤਿਗੁਰੁ ਸੇਵੇ ਸੋ ਵਡਭਾਗੀ ਜਿਸ ਨੋ ਆਪਿ ਮਿਲਾਏ ॥
सतिगुरु सेवे सो वडभागी जिस नो आपि मिलाए ॥

यः सच्चिगुरुं सेवते सः अतीव भाग्यशाली भवति; यथा भगवान् इच्छति, सः गुरुणा सह मिलति।

ਹਰਿ ਰਸੁ ਪੀ ਜਨ ਸਦਾ ਤ੍ਰਿਪਤਾਸੇ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥੩॥
हरि रसु पी जन सदा त्रिपतासे विचहु आपु गवाए ॥३॥

भगवतः उदात्ततत्त्वे पिबन्तः तस्य विनयशीलाः सेवकाः नित्यं तृप्ताः तिष्ठन्ति; ते स्वस्य अन्तः आत्मनः अभिमानं निर्मूलयन्ति। ||३||

ਇਹੁ ਜਗੁ ਅੰਧਾ ਸਭੁ ਅੰਧੁ ਕਮਾਵੈ ਬਿਨੁ ਗੁਰ ਮਗੁ ਨ ਪਾਏ ॥
इहु जगु अंधा सभु अंधु कमावै बिनु गुर मगु न पाए ॥

अयं संसारः अन्धः, सर्वे अन्धाः वर्तन्ते; गुरुं विना कोऽपि पथं न विन्दति।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਅਖੀ ਵੇਖੈ ਘਰੈ ਅੰਦਰਿ ਸਚੁ ਪਾਏ ॥੪॥੧੦॥
नानक सतिगुरु मिलै त अखी वेखै घरै अंदरि सचु पाए ॥४॥१०॥

हे नानक, सच्चिगुरुं मिलित्वा चक्षुषा पश्यति, सच्चिदानन्दं च स्वसत्त्वस्य गृहे अन्तः विन्दति। ||४||१०||

ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਬਹੁਤਾ ਦੁਖੁ ਲਾਗਾ ਜੁਗ ਚਾਰੇ ਭਰਮਾਈ ॥
बिनु सतिगुर सेवे बहुता दुखु लागा जुग चारे भरमाई ॥

सच्चिगुरुसेवां विना घोरदुःखं प्राप्नोति, चतुर्युगेषु च निरर्थकं भ्रमति।

ਹਮ ਦੀਨ ਤੁਮ ਜੁਗੁ ਜੁਗੁ ਦਾਤੇ ਸਬਦੇ ਦੇਹਿ ਬੁਝਾਈ ॥੧॥
हम दीन तुम जुगु जुगु दाते सबदे देहि बुझाई ॥१॥

अहं दरिद्रः नम्रः च, युगपर्यन्तं च, त्वं महान् दाता - कृपया, शबादस्य अवगमनं मम प्रयच्छ। ||१||

ਹਰਿ ਜੀਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਤੁਮ ਪਿਆਰੇ ॥
हरि जीउ क्रिपा करहु तुम पिआरे ॥

कृपां कुरु मे प्रिये प्रभो ।

ਸਤਿਗੁਰੁ ਦਾਤਾ ਮੇਲਿ ਮਿਲਾਵਹੁ ਹਰਿ ਨਾਮੁ ਦੇਵਹੁ ਆਧਾਰੇ ॥ ਰਹਾਉ ॥
सतिगुरु दाता मेलि मिलावहु हरि नामु देवहु आधारे ॥ रहाउ ॥

सच्चिगुरुमहादातृसंघे मां संयोजयित्वा भगवन्नामसमर्थनं ददातु। ||विरामः||

ਮਨਸਾ ਮਾਰਿ ਦੁਬਿਧਾ ਸਹਜਿ ਸਮਾਣੀ ਪਾਇਆ ਨਾਮੁ ਅਪਾਰਾ ॥
मनसा मारि दुबिधा सहजि समाणी पाइआ नामु अपारा ॥

मम कामान् द्वन्द्वं च जित्वा दिव्यशान्तिं विलीनोऽस्मि नाम अनन्तेश्वरस्य नाम लब्धः।

ਹਰਿ ਰਸੁ ਚਾਖਿ ਮਨੁ ਨਿਰਮਲੁ ਹੋਆ ਕਿਲਬਿਖ ਕਾਟਣਹਾਰਾ ॥੨॥
हरि रसु चाखि मनु निरमलु होआ किलबिख काटणहारा ॥२॥

भगवतः उदात्ततत्त्वं मया आस्वादितं, मम आत्मा च निर्मलः शुद्धः अभवत्; प्रभुः पापनाशकः अस्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430