श्री गुरु ग्रन्थ साहिबः

पुटः - 693


ਮੇਰੀ ਮੇਰੀ ਕੈਰਉ ਕਰਤੇ ਦੁਰਜੋਧਨ ਸੇ ਭਾਈ ॥
मेरी मेरी कैरउ करते दुरजोधन से भाई ॥

दुर्योधनसदृशाः भ्रातरः कौरवाः "अस्माकं! एषः अस्माकं!"

ਬਾਰਹ ਜੋਜਨ ਛਤ੍ਰੁ ਚਲੈ ਥਾ ਦੇਹੀ ਗਿਰਝਨ ਖਾਈ ॥੨॥
बारह जोजन छत्रु चलै था देही गिरझन खाई ॥२॥

तेषां राजयात्रा षष्टिमाइलपर्यन्तं विस्तृता, तथापि तेषां शरीराणि गृध्रैः खादितानि आसन् । ||२||

ਸਰਬ ਸੁੋਇਨ ਕੀ ਲੰਕਾ ਹੋਤੀ ਰਾਵਨ ਸੇ ਅਧਿਕਾਈ ॥
सरब सुोइन की लंका होती रावन से अधिकाई ॥

श्रीलङ्कादेशः सर्वथा सुवर्णेन समृद्धः आसीत्; किं तस्य शासकरावनात् महत्तरः कोऽपि आसीत् ?

ਕਹਾ ਭਇਓ ਦਰਿ ਬਾਂਧੇ ਹਾਥੀ ਖਿਨ ਮਹਿ ਭਈ ਪਰਾਈ ॥੩॥
कहा भइओ दरि बांधे हाथी खिन महि भई पराई ॥३॥

तस्य द्वारे बद्धानां गजानां किं जातम् ? क्षणमात्रेण सर्वं अन्यस्य एव अभवत् । ||३||

ਦੁਰਬਾਸਾ ਸਿਉ ਕਰਤ ਠਗਉਰੀ ਜਾਦਵ ਏ ਫਲ ਪਾਏ ॥
दुरबासा सिउ करत ठगउरी जादव ए फल पाए ॥

याद्वाः दुर्बासां वञ्चयित्वा, तेषां फलं प्राप्तवन्तः।

ਕ੍ਰਿਪਾ ਕਰੀ ਜਨ ਅਪੁਨੇ ਊਪਰ ਨਾਮਦੇਉ ਹਰਿ ਗੁਨ ਗਾਏ ॥੪॥੧॥
क्रिपा करी जन अपुने ऊपर नामदेउ हरि गुन गाए ॥४॥१॥

भगवता स्वस्य विनयशीलस्य सेवकस्य प्रति दया कृता, अधुना नाम दावः भगवतः गौरवपूर्णस्तुतिं गायति। ||४||१||

ਦਸ ਬੈਰਾਗਨਿ ਮੋਹਿ ਬਸਿ ਕੀਨੑੀ ਪੰਚਹੁ ਕਾ ਮਿਟ ਨਾਵਉ ॥
दस बैरागनि मोहि बसि कीनी पंचहु का मिट नावउ ॥

दश इन्द्रियाणि मम वशं नीत्वा पञ्च चोराणां प्रत्येकं लेशं मेटितवान् ।

ਸਤਰਿ ਦੋਇ ਭਰੇ ਅੰਮ੍ਰਿਤਸਰਿ ਬਿਖੁ ਕਉ ਮਾਰਿ ਕਢਾਵਉ ॥੧॥
सतरि दोइ भरे अंम्रितसरि बिखु कउ मारि कढावउ ॥१॥

द्वासप्ततिसहस्राणि तंत्रिकामार्गाणि मया अम्ब्रोसियलमृतेन पूरयित्वा विषं निष्कासितम्। ||१||

ਪਾਛੈ ਬਹੁਰਿ ਨ ਆਵਨੁ ਪਾਵਉ ॥
पाछै बहुरि न आवनु पावउ ॥

अहं पुनः संसारे न आगमिष्यामि।

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਘਟ ਤੇ ਉਚਰਉ ਆਤਮ ਕਉ ਸਮਝਾਵਉ ॥੧॥ ਰਹਾਉ ॥
अंम्रित बाणी घट ते उचरउ आतम कउ समझावउ ॥१॥ रहाउ ॥

अहं हृदयगहनात् वचनस्य अम्ब्रोसियल बाणीं जपामि, मम आत्मानं च उपदिष्टवान्। ||१||विराम||

ਬਜਰ ਕੁਠਾਰੁ ਮੋਹਿ ਹੈ ਛੀਨਾਂ ਕਰਿ ਮਿੰਨਤਿ ਲਗਿ ਪਾਵਉ ॥
बजर कुठारु मोहि है छीनां करि मिंनति लगि पावउ ॥

अहं गुरुचरणयोः पतित्वा तं याचितवान्; महाकुठारेण मया भावात्मकः आसक्तिः छिन्नः।

ਸੰਤਨ ਕੇ ਹਮ ਉਲਟੇ ਸੇਵਕ ਭਗਤਨ ਤੇ ਡਰਪਾਵਉ ॥੨॥
संतन के हम उलटे सेवक भगतन ते डरपावउ ॥२॥

संसारात् निवृत्तः अहं सन्तानाम् सेवकः अभवम्; भगवतः भक्तान् विहाय कस्मात् अपि न बिभेमि। ||२||

ਇਹ ਸੰਸਾਰ ਤੇ ਤਬ ਹੀ ਛੂਟਉ ਜਉ ਮਾਇਆ ਨਹ ਲਪਟਾਵਉ ॥
इह संसार ते तब ही छूटउ जउ माइआ नह लपटावउ ॥

विमुक्तोऽहं संसारात्, यदा अहं मायालम्बनं विरमामि।

ਮਾਇਆ ਨਾਮੁ ਗਰਭ ਜੋਨਿ ਕਾ ਤਿਹ ਤਜਿ ਦਰਸਨੁ ਪਾਵਉ ॥੩॥
माइआ नामु गरभ जोनि का तिह तजि दरसनु पावउ ॥३॥

माया नाम यस्याः शक्तिः अस्मान् जनयति; तत्त्यागं कृत्वा भगवतः दर्शनस्य भगवतः दर्शनं प्राप्नुमः। ||३||

ਇਤੁ ਕਰਿ ਭਗਤਿ ਕਰਹਿ ਜੋ ਜਨ ਤਿਨ ਭਉ ਸਗਲ ਚੁਕਾਈਐ ॥
इतु करि भगति करहि जो जन तिन भउ सगल चुकाईऐ ॥

एवं भक्तिपूजनं कुर्वन् स विनयः सर्वभयमुक्तः ।

ਕਹਤ ਨਾਮਦੇਉ ਬਾਹਰਿ ਕਿਆ ਭਰਮਹੁ ਇਹ ਸੰਜਮ ਹਰਿ ਪਾਈਐ ॥੪॥੨॥
कहत नामदेउ बाहरि किआ भरमहु इह संजम हरि पाईऐ ॥४॥२॥

नाम दावः वदति, किमर्थं बहिः भ्रमसि ? एषः भगवतः अन्वेषणस्य मार्गः अस्ति। ||४||२||

ਮਾਰਵਾੜਿ ਜੈਸੇ ਨੀਰੁ ਬਾਲਹਾ ਬੇਲਿ ਬਾਲਹਾ ਕਰਹਲਾ ॥
मारवाड़ि जैसे नीरु बालहा बेलि बालहा करहला ॥

यथा मरुभूमिषु जलं बहुमूल्यं, लतातृणं च उष्ट्रस्य प्रियं भवति।

ਜਿਉ ਕੁਰੰਕ ਨਿਸਿ ਨਾਦੁ ਬਾਲਹਾ ਤਿਉ ਮੇਰੈ ਮਨਿ ਰਾਮਈਆ ॥੧॥
जिउ कुरंक निसि नादु बालहा तिउ मेरै मनि रामईआ ॥१॥

रात्रौ च लुब्धकस्य घण्टायाः धुनः मृगान् लोभयति, तथैव मम मनसि भगवान्। ||१||

ਤੇਰਾ ਨਾਮੁ ਰੂੜੋ ਰੂਪੁ ਰੂੜੋ ਅਤਿ ਰੰਗ ਰੂੜੋ ਮੇਰੋ ਰਾਮਈਆ ॥੧॥ ਰਹਾਉ ॥
तेरा नामु रूड़ो रूपु रूड़ो अति रंग रूड़ो मेरो रामईआ ॥१॥ रहाउ ॥

भवतः नाम एतावत् सुन्दरम् अस्ति! तव रूपम् एतावत् सुन्दरम् अस्ति ! तव प्रेम एवम् अतीव सुन्दरं भगवन्। ||१||विराम||

ਜਿਉ ਧਰਣੀ ਕਉ ਇੰਦ੍ਰੁ ਬਾਲਹਾ ਕੁਸਮ ਬਾਸੁ ਜੈਸੇ ਭਵਰਲਾ ॥
जिउ धरणी कउ इंद्रु बालहा कुसम बासु जैसे भवरला ॥

यथा वृष्टिः पृथिव्याः प्रियः, पुष्पगन्धः च भृङ्गस्य प्रियः ।

ਜਿਉ ਕੋਕਿਲ ਕਉ ਅੰਬੁ ਬਾਲਹਾ ਤਿਉ ਮੇਰੈ ਮਨਿ ਰਾਮਈਆ ॥੨॥
जिउ कोकिल कउ अंबु बालहा तिउ मेरै मनि रामईआ ॥२॥

आम्रं च कोकिलप्रियं तथा भगवता मम मनसि। ||२||

ਚਕਵੀ ਕਉ ਜੈਸੇ ਸੂਰੁ ਬਾਲਹਾ ਮਾਨ ਸਰੋਵਰ ਹੰਸੁਲਾ ॥
चकवी कउ जैसे सूरु बालहा मान सरोवर हंसुला ॥

यथा सूर्यः चकविबकस्य प्रियः, मन् सरोवरस्य च सरोवरः हंसस्य प्रियः।

ਜਿਉ ਤਰੁਣੀ ਕਉ ਕੰਤੁ ਬਾਲਹਾ ਤਿਉ ਮੇਰੈ ਮਨਿ ਰਾਮਈਆ ॥੩॥
जिउ तरुणी कउ कंतु बालहा तिउ मेरै मनि रामईआ ॥३॥

पतिः च भार्यायाः प्रियः, तथैव मम मनसि भगवान्। ||३||

ਬਾਰਿਕ ਕਉ ਜੈਸੇ ਖੀਰੁ ਬਾਲਹਾ ਚਾਤ੍ਰਿਕ ਮੁਖ ਜੈਸੇ ਜਲਧਰਾ ॥
बारिक कउ जैसे खीरु बालहा चात्रिक मुख जैसे जलधरा ॥

यथा क्षीरप्रियं शिशुं वर्षबिन्दुप्रियं वर्षपक्षिणः ।

ਮਛੁਲੀ ਕਉ ਜੈਸੇ ਨੀਰੁ ਬਾਲਹਾ ਤਿਉ ਮੇਰੈ ਮਨਿ ਰਾਮਈਆ ॥੪॥
मछुली कउ जैसे नीरु बालहा तिउ मेरै मनि रामईआ ॥४॥

यथा च मत्स्यानां प्रियं जलं तथैव मम मनसि भगवान्। ||४||

ਸਾਧਿਕ ਸਿਧ ਸਗਲ ਮੁਨਿ ਚਾਹਹਿ ਬਿਰਲੇ ਕਾਹੂ ਡੀਠੁਲਾ ॥
साधिक सिध सगल मुनि चाहहि बिरले काहू डीठुला ॥

सर्वे साधकाः सिद्धाः मौनर्षयः तम् अन्विषन्ति, किन्तु दुर्लभाः अल्पाः एव तं पश्यन्ति।

ਸਗਲ ਭਵਣ ਤੇਰੋ ਨਾਮੁ ਬਾਲਹਾ ਤਿਉ ਨਾਮੇ ਮਨਿ ਬੀਠੁਲਾ ॥੫॥੩॥
सगल भवण तेरो नामु बालहा तिउ नामे मनि बीठुला ॥५॥३॥

यथा तव नाम सर्वब्रह्माण्डप्रियं तथा भगवान् नाम दयवस्य मनसः प्रियः। ||५||३||

ਪਹਿਲ ਪੁਰੀਏ ਪੁੰਡਰਕ ਵਨਾ ॥
पहिल पुरीए पुंडरक वना ॥

प्रथमं काननेषु कमलानि प्रफुल्लितानि;

ਤਾ ਚੇ ਹੰਸਾ ਸਗਲੇ ਜਨਾਂ ॥
ता चे हंसा सगले जनां ॥

तेभ्यः सर्वे हंस-आत्माः अस्तित्वं प्राप्तवन्तः।

ਕ੍ਰਿਸ੍ਨਾ ਤੇ ਜਾਨਊ ਹਰਿ ਹਰਿ ਨਾਚੰਤੀ ਨਾਚਨਾ ॥੧॥
क्रिस्ना ते जानऊ हरि हरि नाचंती नाचना ॥१॥

विद्धि कृष्णेन भगवता हर हरेन सृष्टिनृत्यं नृत्यति। ||१||

ਪਹਿਲ ਪੁਰਸਾਬਿਰਾ ॥
पहिल पुरसाबिरा ॥

प्रथमं केवलं आदिमजीवः एव आसीत् ।

ਅਥੋਨ ਪੁਰਸਾਦਮਰਾ ॥
अथोन पुरसादमरा ॥

तस्मात् आदिभूतात् माया उत्पन्ना ।

ਅਸਗਾ ਅਸ ਉਸਗਾ ॥
असगा अस उसगा ॥

तत्सर्वं तस्य एव ।

ਹਰਿ ਕਾ ਬਾਗਰਾ ਨਾਚੈ ਪਿੰਧੀ ਮਹਿ ਸਾਗਰਾ ॥੧॥ ਰਹਾਉ ॥
हरि का बागरा नाचै पिंधी महि सागरा ॥१॥ रहाउ ॥

अस्मिन् भगवतः उद्याने वयं सर्वे नृत्यामः, फारसीचक्रस्य घटेषु जलं इव। ||१||विराम||

ਨਾਚੰਤੀ ਗੋਪੀ ਜੰਨਾ ॥
नाचंती गोपी जंना ॥

स्त्रियः पुरुषाः च नृत्यन्ति।

ਨਈਆ ਤੇ ਬੈਰੇ ਕੰਨਾ ॥
नईआ ते बैरे कंना ॥

भगवतः परं नास्ति।

ਤਰਕੁ ਨ ਚਾ ॥
तरकु न चा ॥

एतत् मा विवादयतु, .

ਭ੍ਰਮੀਆ ਚਾ ॥
भ्रमीआ चा ॥

एतत् च मा शङ्कयतु।

ਕੇਸਵਾ ਬਚਉਨੀ ਅਈਏ ਮਈਏ ਏਕ ਆਨ ਜੀਉ ॥੨॥
केसवा बचउनी अईए मईए एक आन जीउ ॥२॥

भगवान् कथयति-एषा सृष्टिः अहं च एक एव च। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430