अहस्य सृष्टिस्तथा रात्रिं सृजत् ।
ये विस्मरन्ति भगवन्तं स्वामिनं च नीचाः जघन्याः।
नानक, नाम्ना विना कृपणाः बहिष्कृताः। ||४||३||
राग गूजरी, चतुर्थ मेहल : १.
भगवतः विनयसेवक सच्चे गुरु सच्चे प्राथमिक भूते विनयशीलं प्रार्थयामि गुरु।
अहं कीटमात्रः कृमिः। सच्चे गुरु तव अभयारण्यम् अन्विष्यामि। कृपया करुणा भव, नाम ज्योतिर् भगवतः नाम ज्योतिषां माम् । ||१||
भगवतः नाम्ना बोधय मे महामित्र दिव्य गुरु ।
गुरुशिक्षायाः माध्यमेन नाम मम जीवनस्य प्राणः अस्ति। भगवतः स्तुतिकीर्तनं मम जीवनस्य व्यवसायः। ||१||विराम||
भगवतः सेवकानां महत्तमं सौभाग्यं भवति; तेषां भगवति विश्वासः, भगवतः आकांक्षा च वर्तते।
लब्ध्वा भगवतः नाम हर, हर, ते तृप्ताः भवन्ति; संगतस्य धन्यसङ्घस्य सह मिलित्वा तेषां गुणाः प्रकाशन्ते। ||२||
ये भगवतः नाम उदात्ततत्त्वं हर्, हर्, हरं न प्राप्तवन्तः, ते अत्यन्तं दुर्भाग्याः; ते मृत्युदूतेन दूरं नयन्ते।
ये सच्चिगुरु-संगत-अभयारण्यं न अन्वितवन्तः, पवित्रसङ्घ-शप्ताः तेषां जीवनं, शापिताः च तेषां जीवनस्य आशाः। ||३||
ये भगवतः विनयशीलाः सेवकाः सत्यगुरुसङ्गतिं प्राप्तवन्तः, तेषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं अभिलेखितम् अस्ति।
धन्यः धन्यः सत्संगतः सत्यसङ्घः यत्र भगवत्तत्त्वं लभ्यते। तस्य विनयेन भृत्येन सह मिलित्वा नानकं नाम ज्योतिः प्रकाशते। ||४||४||
राग गूजरी, पंचम मेहल : १.
किमर्थं मनसि योजनां योजनां च करोषि यदा प्रियेश्वरः एव तव परिचर्याम् अङ्गीकुर्वति।
शिलाशिलाभ्यां सः जीवान् सृष्टवान्; तेषां पोषणं पुरतः स्थापयति। ||१||
सत्संगते सत्सङ्घं योऽनुयुञ्जते स मुक्ता भवति प्रिये आत्मनाथ ।
गुरुप्रसादेन परमं पदं लभ्यते, शुष्ककाष्ठं पुनः लसत्हरिते प्रफुल्लितं भवति। ||१||विराम||
मातृपितृमित्रपुत्रपत्नी-न कश्चित् अन्यस्य आश्रयः।
प्रत्येकस्य व्यक्तिस्य कृते अस्माकं प्रभुः स्वामी च पोषणं करोति। किमर्थं भयं मनसि । ||२||
ज्वालामुखीः स्वबालान् त्यक्त्वा शतशः माइलपर्यन्तं उड्डीयन्ते ।
कः तान् पोषयति, को च तान् आत्मनः पोषणं कर्तुं उपदिशति? किं भवता कदापि मनसि एतत् चिन्तितम् ? ||३||
नवनिधयः सर्वे, अष्टादश अलौकिकशक्तयः च अस्माकं भगवता, स्वामिना च हस्ततलयोः धारिताः सन्ति।
सेवकः नानकः भक्तः, समर्पितः, सदा यज्ञः भवतः भगवन् | भवतः विस्तारस्य सीमा नास्ति, सीमा नास्ति। ||४||५||
राग आस, चतुर्थ मेहल, सो पुरख ~ तत् आदिम जीव:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सः आदिमः सत्त्वः अमलः शुद्धः च अस्ति। भगवान् आदिभूतः निर्मलः शुद्धः च अस्ति। अगम्यमप्राप्यमप्रतिद्वन्द्वी भगवान् |
सर्वे ध्यायन्ति सर्वे त्वां ध्यायन्ति प्रिये भगवन् सत्यं प्रजापति भगवन्।
सर्वे जीवाः तव-सर्वात्मनः दाता असि।
भगवन्तं ध्यायन्तु हे सन्ताः; सः सर्वदुःखानां निवारकः अस्ति।
भगवान् एव स्वामी, स्वयं भगवान् सेवकः। हे नानक, दरिद्राः भूताः कृपणाः कृपणाः च! ||१||