ईश्वरभये त्वं निर्भयं भगवन्तं भोजसे; भूतसहस्राणां मध्ये त्वं पश्यसि अदृष्टेश्वरम् |
सच्चिगुरुद्वारा त्वया दुर्गमस्य अगाहस्य गहनस्य भगवतः स्थितिः साक्षात्कृता अस्ति।
गुरुणा सह मिलित्वा, त्वं प्रमाणितः अनुमोदितः च असि; धनशक्तिमध्ये योगं करोषि ।
धन्यः धन्यः धन्यः गुरुः, यः शून्यानि कुण्डानि अतिप्रवाहं यावत् पूरितवान्।
प्रमाणितं गुरुं यावत् प्राप्य, त्वं असह्यम् सहसे; त्वं सन्तोषकुण्डे निमग्नः असि।
So speaks KALL: हे गुरु अर्जुन, त्वं सहजतया स्वस्य अन्तः योगस्य अवस्थां प्राप्तवान्। ||८||
जिह्वायामृतं स्रवति, मुखं च आशीर्वादं ददाति, हे दुर्बोध अनन्त आध्यात्मिक वीर। हे गुरु तव शब्दवचनं अहंकारं निर्मूलयति।
त्वया पञ्च लोभकान् अतिक्रान्ताः, सहजतया च स्वसत्त्वे ब्रह्मेश्वरं स्थापितं ।
भगवन्नामसक्तं जगत् उद्धारं भवति; सच्चि गुरूं हृदि निषेधय |
So speaks KALL: हे गुरु अर्जुन, त्वया प्रज्ञायाः उच्चतमं शिखरं illliminated। ||९||
सोरत्'ः
: गुरु अर्जुन प्रमाणित आदिम व्यक्ति; अर्जुन इव सः कदापि युद्धक्षेत्रं न त्यजति।
नाम भगवतः नाम तस्य शूलं चिह्नं च । सच्चिगुरुवचनेन शबद् अलंकृतः | ||१||
भगवतः नाम नौका, भयानकं विश्व-समुद्रं पारं कर्तुं सेतुः।
त्वं सच्चे गुरुं प्रेम्णा असि; सक्तं नाम, त्वया जगत् तारितम्। ||२||
नाम जगतः त्राणकृपा; सत्यगुरुप्रीत्यया लभ्यते।
अधुना, अन्यस्य किमपि विषये मम चिन्ता नास्ति; तव द्वारे अहं पूर्णः अस्मि। ||३||१२||
प्रकाशमूर्तिः स्वयं भगवान् गुरुनानक उच्यते।
तस्मात् गुरुः अङ्गदः आगतः; तस्य तत्त्वं तत्त्वे लीनम् आसीत् ।
गुरुः अंगदः स्वस्य कृपां कृत्वा, अमरदासं सच्चिदानन्दगुरुरूपेण स्थापितवान्।
गुरु अमर दास ने गुरु राम दास को अमरत्व के छत्र से आशीर्वाद दिया।
तथा वदति मत्'हुरा- गुरुरामदासस्य दर्शनं भगवन्तं दर्शनं दृष्ट्वा तस्य वाक् अमृतवत् मधुरं जातम्।
नेत्रों से देखें प्रमाणित आदिम व्यक्ति गुरु अर्जुन गुरु के पञ्चम प्रकटीकरण। ||१||
सः सत्यस्य मूर्तरूपः अस्ति; तेन सत्यनाम, सत् नाम, सत्यं, सन्तोषं च स्वहृदयस्य अन्तः निहितम् अस्ति।
प्रारम्भादेव आदिभूतेन एतत् दैवं ललाटे लिखितम्।
तस्य दिव्यप्रकाशः प्रकाशते, चकाचौंधं, दीप्तिमत् च; तस्य गौरवपूर्णं भव्यता जगतः क्षेत्रेषु व्याप्तम् अस्ति।
गुरुं मिलित्वा, दार्शनिकशिलां स्पृशन् सः गुरुत्वेन प्रशंसितः।
तथा वदति मत्'हुरा - अहं निरन्तरं तस्मिन् एव मम चेतना केन्द्रीक्रियते; सूर्यमुखत्वेन तं पश्यामि।
अस्मिन् कलियुगस्य कृष्णयुगे गुरु अर्जुनः नौका अस्ति; तस्मिन् सक्तं सर्वं जगत् सुरक्षिततया पारं वहति। ||२||
यस्मात् विनयशीलं जगत्प्रसिद्धं, नाम निवसति, नाम प्रेम्णा च रात्रौ दिवा याचयामि।
स परम असक्तः, परमेश्वरप्रेमेण ओतप्रोतः च; सः कामरहितः अस्ति, परन्तु सः कुलपुरुषरूपेण जीवति।
सः अनन्तस्य, असीमस्य आदिमेश्वरस्य प्रेम्णः समर्पितः अस्ति; तस्य अन्यस्य सुखस्य चिन्ता नास्ति, केवलं भगवन्तं विना।
गुरु अर्जुन सर्वव्यापी भगवान् मत्'हुरा देव। स्वपूजनपरायणः भगवतः चरणसक्तः तिष्ठति । ||३||