श्री गुरु ग्रन्थ साहिबः

पुटः - 1408


ਭੈ ਨਿਰਭਉ ਮਾਣਿਅਉ ਲਾਖ ਮਹਿ ਅਲਖੁ ਲਖਾਯਉ ॥
भै निरभउ माणिअउ लाख महि अलखु लखायउ ॥

ईश्वरभये त्वं निर्भयं भगवन्तं भोजसे; भूतसहस्राणां मध्ये त्वं पश्यसि अदृष्टेश्वरम् |

ਅਗਮੁ ਅਗੋਚਰ ਗਤਿ ਗਭੀਰੁ ਸਤਿਗੁਰਿ ਪਰਚਾਯਉ ॥
अगमु अगोचर गति गभीरु सतिगुरि परचायउ ॥

सच्चिगुरुद्वारा त्वया दुर्गमस्य अगाहस्य गहनस्य भगवतः स्थितिः साक्षात्कृता अस्ति।

ਗੁਰ ਪਰਚੈ ਪਰਵਾਣੁ ਰਾਜ ਮਹਿ ਜੋਗੁ ਕਮਾਯਉ ॥
गुर परचै परवाणु राज महि जोगु कमायउ ॥

गुरुणा सह मिलित्वा, त्वं प्रमाणितः अनुमोदितः च असि; धनशक्तिमध्ये योगं करोषि ।

ਧੰਨਿ ਧੰਨਿ ਗੁਰੁ ਧੰਨਿ ਅਭਰ ਸਰ ਸੁਭਰ ਭਰਾਯਉ ॥
धंनि धंनि गुरु धंनि अभर सर सुभर भरायउ ॥

धन्यः धन्यः धन्यः गुरुः, यः शून्यानि कुण्डानि अतिप्रवाहं यावत् पूरितवान्।

ਗੁਰ ਗਮ ਪ੍ਰਮਾਣਿ ਅਜਰੁ ਜਰਿਓ ਸਰਿ ਸੰਤੋਖ ਸਮਾਇਯਉ ॥
गुर गम प्रमाणि अजरु जरिओ सरि संतोख समाइयउ ॥

प्रमाणितं गुरुं यावत् प्राप्य, त्वं असह्यम् सहसे; त्वं सन्तोषकुण्डे निमग्नः असि।

ਗੁਰ ਅਰਜੁਨ ਕਲੵੁਚਰੈ ਤੈ ਸਹਜਿ ਜੋਗੁ ਨਿਜੁ ਪਾਇਯਉ ॥੮॥
गुर अरजुन कल्युचरै तै सहजि जोगु निजु पाइयउ ॥८॥

So speaks KALL: हे गुरु अर्जुन, त्वं सहजतया स्वस्य अन्तः योगस्य अवस्थां प्राप्तवान्। ||८||

ਅਮਿਉ ਰਸਨਾ ਬਦਨਿ ਬਰ ਦਾਤਿ ਅਲਖ ਅਪਾਰ ਗੁਰ ਸੂਰ ਸਬਦਿ ਹਉਮੈ ਨਿਵਾਰੵਉ ॥
अमिउ रसना बदनि बर दाति अलख अपार गुर सूर सबदि हउमै निवार्यउ ॥

जिह्वायामृतं स्रवति, मुखं च आशीर्वादं ददाति, हे दुर्बोध अनन्त आध्यात्मिक वीर। हे गुरु तव शब्दवचनं अहंकारं निर्मूलयति।

ਪੰਚਾਹ ਰੁਨਿ ਦਲਿਅਉ ਸੁੰਨ ਸਹਜਿ ਨਿਜ ਘਰਿ ਸਹਾਰੵਉ ॥
पंचाह रुनि दलिअउ सुंन सहजि निज घरि सहार्यउ ॥

त्वया पञ्च लोभकान् अतिक्रान्ताः, सहजतया च स्वसत्त्वे ब्रह्मेश्वरं स्थापितं ।

ਹਰਿ ਨਾਮਿ ਲਾਗਿ ਜਗ ਉਧਰੵਉ ਸਤਿਗੁਰੁ ਰਿਦੈ ਬਸਾਇਅਉ ॥
हरि नामि लागि जग उधर्यउ सतिगुरु रिदै बसाइअउ ॥

भगवन्नामसक्तं जगत् उद्धारं भवति; सच्चि गुरूं हृदि निषेधय |

ਗੁਰ ਅਰਜੁਨ ਕਲੵੁਚਰੈ ਤੈ ਜਨਕਹ ਕਲਸੁ ਦੀਪਾਇਅਉ ॥੯॥
गुर अरजुन कल्युचरै तै जनकह कलसु दीपाइअउ ॥९॥

So speaks KALL: हे गुरु अर्जुन, त्वया प्रज्ञायाः उच्चतमं शिखरं illliminated। ||९||

ਸੋਰਠੇ ॥
सोरठे ॥

सोरत्'ः

ਗੁਰੁ ਅਰਜੁਨੁ ਪੁਰਖੁ ਪ੍ਰਮਾਣੁ ਪਾਰਥਉ ਚਾਲੈ ਨਹੀ ॥
गुरु अरजुनु पुरखु प्रमाणु पारथउ चालै नही ॥

: गुरु अर्जुन प्रमाणित आदिम व्यक्ति; अर्जुन इव सः कदापि युद्धक्षेत्रं न त्यजति।

ਨੇਜਾ ਨਾਮ ਨੀਸਾਣੁ ਸਤਿਗੁਰ ਸਬਦਿ ਸਵਾਰਿਅਉ ॥੧॥
नेजा नाम नीसाणु सतिगुर सबदि सवारिअउ ॥१॥

नाम भगवतः नाम तस्य शूलं चिह्नं च । सच्चिगुरुवचनेन शबद् अलंकृतः | ||१||

ਭਵਜਲੁ ਸਾਇਰੁ ਸੇਤੁ ਨਾਮੁ ਹਰੀ ਕਾ ਬੋਹਿਥਾ ॥
भवजलु साइरु सेतु नामु हरी का बोहिथा ॥

भगवतः नाम नौका, भयानकं विश्व-समुद्रं पारं कर्तुं सेतुः।

ਤੁਅ ਸਤਿਗੁਰ ਸੰ ਹੇਤੁ ਨਾਮਿ ਲਾਗਿ ਜਗੁ ਉਧਰੵਉ ॥੨॥
तुअ सतिगुर सं हेतु नामि लागि जगु उधर्यउ ॥२॥

त्वं सच्चे गुरुं प्रेम्णा असि; सक्तं नाम, त्वया जगत् तारितम्। ||२||

ਜਗਤ ਉਧਾਰਣੁ ਨਾਮੁ ਸਤਿਗੁਰ ਤੁਠੈ ਪਾਇਅਉ ॥
जगत उधारणु नामु सतिगुर तुठै पाइअउ ॥

नाम जगतः त्राणकृपा; सत्यगुरुप्रीत्यया लभ्यते।

ਅਬ ਨਾਹਿ ਅਵਰ ਸਰਿ ਕਾਮੁ ਬਾਰੰਤਰਿ ਪੂਰੀ ਪੜੀ ॥੩॥੧੨॥
अब नाहि अवर सरि कामु बारंतरि पूरी पड़ी ॥३॥१२॥

अधुना, अन्यस्य किमपि विषये मम चिन्ता नास्ति; तव द्वारे अहं पूर्णः अस्मि। ||३||१२||

ਜੋਤਿ ਰੂਪਿ ਹਰਿ ਆਪਿ ਗੁਰੂ ਨਾਨਕੁ ਕਹਾਯਉ ॥
जोति रूपि हरि आपि गुरू नानकु कहायउ ॥

प्रकाशमूर्तिः स्वयं भगवान् गुरुनानक उच्यते।

ਤਾ ਤੇ ਅੰਗਦੁ ਭਯਉ ਤਤ ਸਿਉ ਤਤੁ ਮਿਲਾਯਉ ॥
ता ते अंगदु भयउ तत सिउ ततु मिलायउ ॥

तस्मात् गुरुः अङ्गदः आगतः; तस्य तत्त्वं तत्त्वे लीनम् आसीत् ।

ਅੰਗਦਿ ਕਿਰਪਾ ਧਾਰਿ ਅਮਰੁ ਸਤਿਗੁਰੁ ਥਿਰੁ ਕੀਅਉ ॥
अंगदि किरपा धारि अमरु सतिगुरु थिरु कीअउ ॥

गुरुः अंगदः स्वस्य कृपां कृत्वा, अमरदासं सच्चिदानन्दगुरुरूपेण स्थापितवान्।

ਅਮਰਦਾਸਿ ਅਮਰਤੁ ਛਤ੍ਰੁ ਗੁਰ ਰਾਮਹਿ ਦੀਅਉ ॥
अमरदासि अमरतु छत्रु गुर रामहि दीअउ ॥

गुरु अमर दास ने गुरु राम दास को अमरत्व के छत्र से आशीर्वाद दिया।

ਗੁਰ ਰਾਮਦਾਸ ਦਰਸਨੁ ਪਰਸਿ ਕਹਿ ਮਥੁਰਾ ਅੰਮ੍ਰਿਤ ਬਯਣ ॥
गुर रामदास दरसनु परसि कहि मथुरा अंम्रित बयण ॥

तथा वदति मत्'हुरा- गुरुरामदासस्य दर्शनं भगवन्तं दर्शनं दृष्ट्वा तस्य वाक् अमृतवत् मधुरं जातम्।

ਮੂਰਤਿ ਪੰਚ ਪ੍ਰਮਾਣ ਪੁਰਖੁ ਗੁਰੁ ਅਰਜੁਨੁ ਪਿਖਹੁ ਨਯਣ ॥੧॥
मूरति पंच प्रमाण पुरखु गुरु अरजुनु पिखहु नयण ॥१॥

नेत्रों से देखें प्रमाणित आदिम व्यक्ति गुरु अर्जुन गुरु के पञ्चम प्रकटीकरण। ||१||

ਸਤਿ ਰੂਪੁ ਸਤਿ ਨਾਮੁ ਸਤੁ ਸੰਤੋਖੁ ਧਰਿਓ ਉਰਿ ॥
सति रूपु सति नामु सतु संतोखु धरिओ उरि ॥

सः सत्यस्य मूर्तरूपः अस्ति; तेन सत्यनाम, सत् नाम, सत्यं, सन्तोषं च स्वहृदयस्य अन्तः निहितम् अस्ति।

ਆਦਿ ਪੁਰਖਿ ਪਰਤਖਿ ਲਿਖੵਉ ਅਛਰੁ ਮਸਤਕਿ ਧੁਰਿ ॥
आदि पुरखि परतखि लिख्यउ अछरु मसतकि धुरि ॥

प्रारम्भादेव आदिभूतेन एतत् दैवं ललाटे लिखितम्।

ਪ੍ਰਗਟ ਜੋਤਿ ਜਗਮਗੈ ਤੇਜੁ ਭੂਅ ਮੰਡਲਿ ਛਾਯਉ ॥
प्रगट जोति जगमगै तेजु भूअ मंडलि छायउ ॥

तस्य दिव्यप्रकाशः प्रकाशते, चकाचौंधं, दीप्तिमत् च; तस्य गौरवपूर्णं भव्यता जगतः क्षेत्रेषु व्याप्तम् अस्ति।

ਪਾਰਸੁ ਪਰਸਿ ਪਰਸੁ ਪਰਸਿ ਗੁਰਿ ਗੁਰੂ ਕਹਾਯਉ ॥
पारसु परसि परसु परसि गुरि गुरू कहायउ ॥

गुरुं मिलित्वा, दार्शनिकशिलां स्पृशन् सः गुरुत्वेन प्रशंसितः।

ਭਨਿ ਮਥੁਰਾ ਮੂਰਤਿ ਸਦਾ ਥਿਰੁ ਲਾਇ ਚਿਤੁ ਸਨਮੁਖ ਰਹਹੁ ॥
भनि मथुरा मूरति सदा थिरु लाइ चितु सनमुख रहहु ॥

तथा वदति मत्'हुरा - अहं निरन्तरं तस्मिन् एव मम चेतना केन्द्रीक्रियते; सूर्यमुखत्वेन तं पश्यामि।

ਕਲਜੁਗਿ ਜਹਾਜੁ ਅਰਜੁਨੁ ਗੁਰੂ ਸਗਲ ਸ੍ਰਿਸ੍ਟਿ ਲਗਿ ਬਿਤਰਹੁ ॥੨॥
कलजुगि जहाजु अरजुनु गुरू सगल स्रिस्टि लगि बितरहु ॥२॥

अस्मिन् कलियुगस्य कृष्णयुगे गुरु अर्जुनः नौका अस्ति; तस्मिन् सक्तं सर्वं जगत् सुरक्षिततया पारं वहति। ||२||

ਤਿਹ ਜਨ ਜਾਚਹੁ ਜਗਤ੍ਰ ਪਰ ਜਾਨੀਅਤੁ ਬਾਸੁਰ ਰਯਨਿ ਬਾਸੁ ਜਾ ਕੋ ਹਿਤੁ ਨਾਮ ਸਿਉ ॥
तिह जन जाचहु जगत्र पर जानीअतु बासुर रयनि बासु जा को हितु नाम सिउ ॥

यस्मात् विनयशीलं जगत्प्रसिद्धं, नाम निवसति, नाम प्रेम्णा च रात्रौ दिवा याचयामि।

ਪਰਮ ਅਤੀਤੁ ਪਰਮੇਸੁਰ ਕੈ ਰੰਗਿ ਰੰਗੵੌ ਬਾਸਨਾ ਤੇ ਬਾਹਰਿ ਪੈ ਦੇਖੀਅਤੁ ਧਾਮ ਸਿਉ ॥
परम अतीतु परमेसुर कै रंगि रंग्यौ बासना ते बाहरि पै देखीअतु धाम सिउ ॥

स परम असक्तः, परमेश्वरप्रेमेण ओतप्रोतः च; सः कामरहितः अस्ति, परन्तु सः कुलपुरुषरूपेण जीवति।

ਅਪਰ ਪਰੰਪਰ ਪੁਰਖ ਸਿਉ ਪ੍ਰੇਮੁ ਲਾਗੵੌ ਬਿਨੁ ਭਗਵੰਤ ਰਸੁ ਨਾਹੀ ਅਉਰੈ ਕਾਮ ਸਿਉ ॥
अपर परंपर पुरख सिउ प्रेमु लाग्यौ बिनु भगवंत रसु नाही अउरै काम सिउ ॥

सः अनन्तस्य, असीमस्य आदिमेश्वरस्य प्रेम्णः समर्पितः अस्ति; तस्य अन्यस्य सुखस्य चिन्ता नास्ति, केवलं भगवन्तं विना।

ਮਥੁਰਾ ਕੋ ਪ੍ਰਭੁ ਸ੍ਰਬ ਮਯ ਅਰਜੁਨ ਗੁਰੁ ਭਗਤਿ ਕੈ ਹੇਤਿ ਪਾਇ ਰਹਿਓ ਮਿਲਿ ਰਾਮ ਸਿਉ ॥੩॥
मथुरा को प्रभु स्रब मय अरजुन गुरु भगति कै हेति पाइ रहिओ मिलि राम सिउ ॥३॥

गुरु अर्जुन सर्वव्यापी भगवान् मत्'हुरा देव। स्वपूजनपरायणः भगवतः चरणसक्तः तिष्ठति । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430