सः स्वयमेव ब्रह्माण्डस्य समर्थनं करोति, स्वस्य सर्वशक्तिमान् सृजनात्मकशक्तिं प्रकाशयति। न तस्य वर्णः, रूपं, मुखं, दाढ्यं च नास्ति।
तव भक्ताः तव द्वारे देव - ते त्वत्सदृशाः। एकजिह्वामात्रेण तान् कथं वर्णयेत् भृत्यः नानकः।
अहं यज्ञः यज्ञः यज्ञः यज्ञः सदा यज्ञः तेभ्यः। ||३||
त्वं सर्वगुणानां निधिः असि; तव आध्यात्मिकप्रज्ञायाः ध्यानस्य च मूल्यं को ज्ञातुं शक्नोति? हे देव तव स्थानं उच्चतमं इति प्रसिद्धम्।
मनः धनं च प्राणश्वासं त्वमेव भगवन् । तव सूत्रे जगत् तारितम् अस्ति। किं स्तुतिं ते ददामि । त्वं महान्तोऽसि ।
तव रहस्यं को ज्ञातुं शक्नोति ? अगाह्य अनन्त दिव्य भगवन् ते शक्तिः अनिवार्यः। हे देव, त्वं सर्वेषां आश्रयः असि।
तव भक्ताः तव द्वारे देव - ते त्वत्सदृशाः। एकजिह्वामात्रेण तान् कथं वर्णयेत् भृत्यः नानकः।
अहं यज्ञः यज्ञः यज्ञः यज्ञः सदा यज्ञः तेभ्यः। ||४||
हे निराकार, निर्मित, अवञ्चना, सिद्ध, अविनाशी, .
आनन्दित, असीमित, सुन्दर, निर्मल, पुष्पित प्रभु:
असंख्याकाः सन्ति ये भवतः गौरवं स्तुतिं गायन्ति, परन्तु ते भवतः विस्तारस्य किञ्चित् अपि न जानन्ति ।
यस्मै त्वं दयां वर्षसि विनयशीलः स त्वया सह मिलति देव।।
धन्याः धन्याः धन्याः ते विनयशीलाः येषां उपरि हरः हरः कृपां वर्षयति।
गुरुनानकद्वारा यः भगवता सह मिलति सः जन्ममरणयोः मुक्तः भवति। ||५||
सत्यं सत्यं सत्यं सत्यं सत्यतमं भगवान् उच्यते।
तस्य सदृशः अन्यः नास्ति। स एव आदिभूतः, आदिमात्मा।
भगवतः अम्ब्रोसियलनाम जपन् मर्त्यः सर्वसुखैः धन्यः भवति।
जिह्वाभिः आस्वादयन्ति ते विनयाः तृप्ताः पूर्णाः च।
सः व्यक्तिः यः स्वामिनः स्वामिनः च प्रियः भवति, सः सत्संगतं, सत्यसङ्घं प्रेम करोति।
गुरुनानकद्वारा यः भगवता सह मिलति, सः सर्वान् जनान् तारयति। ||६||
तस्य सङ्घः तस्य न्यायालयः च सत्यम्। सत्यं भगवता सत्यं स्थापितं।
सत्यसिंहासनं उपविश्य सः सत्यं न्यायं करोति।
सत्येश्वरः एव जगतः स्वरूपं कृतवान् । सः अमोघः, न च दोषं करोति।
नाम अनन्तेश्वरनाम रत्नम् । तस्य मूल्यं मूल्याङ्कनं कर्तुं न शक्यते - अमूल्यम् अस्ति।
यस्य उपरि जगदीश्वरः दयां वर्षयति सः सर्वान् आरामं प्राप्नोति ।
ये गुरुनानकस्य माध्यमेन भगवतः पादौ स्पृशन्ति, तेषां पुनर्जन्मचक्रं पुनः कदापि प्रवेशः न करणीयः। ||७||
कः योगः का आध्यात्मिकं प्रज्ञा ध्यानं च कः मार्गः भगवतः स्तुतिः।
सिद्धाः साधकाः च त्रिशतं त्रिंशत् कोटिदेवताः भगवतः मूल्यस्य किञ्चित् अपि न प्राप्नुवन्ति।
न ब्रह्मा न सनकः सहस्रशीर्षः नागराजः तस्य गौरवगुणानां सीमां लभते।
अग्राह्यः प्रभुः ग्रहीतुं न शक्यते। सर्वेषु व्याप्तः व्याप्तः च अस्ति।
ये ईश्वरः करुणापूर्वकं तेषां पाशात् मुक्तवान् - ते विनयशीलाः सत्त्वाः तस्य भक्तिपूजायां आसक्ताः सन्ति।
गुरुनानकद्वारा ये भगवता सह मिलन्ति ते मुक्ताः सदा इह परतः। ||८||
अहं याचकः अस्मि; अहं ईश्वरस्य अभयारण्यम् अन्वेषयामि, दातानां दाताम्।
सन्तपादरजःदानेन मां आशीर्वादं ददातु; तान् गृहीत्वा घोरं जगत्-सागरं लङ्घयामि।
शृणु मम प्रार्थनां यदि प्रीतिं करोति भगवन् ।