श्री गुरु ग्रन्थ साहिबः

पुटः - 1386


ਆਪ ਹੀ ਧਾਰਨ ਧਾਰੇ ਕੁਦਰਤਿ ਹੈ ਦੇਖਾਰੇ ਬਰਨੁ ਚਿਹਨੁ ਨਾਹੀ ਮੁਖ ਨ ਮਸਾਰੇ ॥
आप ही धारन धारे कुदरति है देखारे बरनु चिहनु नाही मुख न मसारे ॥

सः स्वयमेव ब्रह्माण्डस्य समर्थनं करोति, स्वस्य सर्वशक्तिमान् सृजनात्मकशक्तिं प्रकाशयति। न तस्य वर्णः, रूपं, मुखं, दाढ्यं च नास्ति।

ਜਨੁ ਨਾਨਕੁ ਭਗਤੁ ਦਰਿ ਤੁਲਿ ਬ੍ਰਹਮ ਸਮਸਰਿ ਏਕ ਜੀਹ ਕਿਆ ਬਖਾਨੈ ॥
जनु नानकु भगतु दरि तुलि ब्रहम समसरि एक जीह किआ बखानै ॥

तव भक्ताः तव द्वारे देव - ते त्वत्सदृशाः। एकजिह्वामात्रेण तान् कथं वर्णयेत् भृत्यः नानकः।

ਹਾਂ ਕਿ ਬਲਿ ਬਲਿ ਬਲਿ ਬਲਿ ਸਦ ਬਲਿਹਾਰਿ ॥੩॥
हां कि बलि बलि बलि बलि सद बलिहारि ॥३॥

अहं यज्ञः यज्ञः यज्ञः यज्ञः सदा यज्ञः तेभ्यः। ||३||

ਸਰਬ ਗੁਣ ਨਿਧਾਨੰ ਕੀਮਤਿ ਨ ਗੵਾਨੰ ਧੵਾਨੰ ਊਚੇ ਤੇ ਊਚੌ ਜਾਨੀਜੈ ਪ੍ਰਭ ਤੇਰੋ ਥਾਨੰ ॥
सरब गुण निधानं कीमति न ग्यानं ध्यानं ऊचे ते ऊचौ जानीजै प्रभ तेरो थानं ॥

त्वं सर्वगुणानां निधिः असि; तव आध्यात्मिकप्रज्ञायाः ध्यानस्य च मूल्यं को ज्ञातुं शक्नोति? हे देव तव स्थानं उच्चतमं इति प्रसिद्धम्।

ਮਨੁ ਧਨੁ ਤੇਰੋ ਪ੍ਰਾਨੰ ਏਕੈ ਸੂਤਿ ਹੈ ਜਹਾਨੰ ਕਵਨ ਉਪਮਾ ਦੇਉ ਬਡੇ ਤੇ ਬਡਾਨੰ ॥
मनु धनु तेरो प्रानं एकै सूति है जहानं कवन उपमा देउ बडे ते बडानं ॥

मनः धनं च प्राणश्वासं त्वमेव भगवन् । तव सूत्रे जगत् तारितम् अस्ति। किं स्तुतिं ते ददामि । त्वं महान्तोऽसि ।

ਜਾਨੈ ਕਉਨੁ ਤੇਰੋ ਭੇਉ ਅਲਖ ਅਪਾਰ ਦੇਉ ਅਕਲ ਕਲਾ ਹੈ ਪ੍ਰਭ ਸਰਬ ਕੋ ਧਾਨੰ ॥
जानै कउनु तेरो भेउ अलख अपार देउ अकल कला है प्रभ सरब को धानं ॥

तव रहस्यं को ज्ञातुं शक्नोति ? अगाह्य अनन्त दिव्य भगवन् ते शक्तिः अनिवार्यः। हे देव, त्वं सर्वेषां आश्रयः असि।

ਜਨੁ ਨਾਨਕੁ ਭਗਤੁ ਦਰਿ ਤੁਲਿ ਬ੍ਰਹਮ ਸਮਸਰਿ ਏਕ ਜੀਹ ਕਿਆ ਬਖਾਨੈ ॥
जनु नानकु भगतु दरि तुलि ब्रहम समसरि एक जीह किआ बखानै ॥

तव भक्ताः तव द्वारे देव - ते त्वत्सदृशाः। एकजिह्वामात्रेण तान् कथं वर्णयेत् भृत्यः नानकः।

ਹਾਂ ਕਿ ਬਲਿ ਬਲਿ ਬਲਿ ਬਲਿ ਸਦ ਬਲਿਹਾਰਿ ॥੪॥
हां कि बलि बलि बलि बलि सद बलिहारि ॥४॥

अहं यज्ञः यज्ञः यज्ञः यज्ञः सदा यज्ञः तेभ्यः। ||४||

ਨਿਰੰਕਾਰੁ ਆਕਾਰ ਅਛਲ ਪੂਰਨ ਅਬਿਨਾਸੀ ॥
निरंकारु आकार अछल पूरन अबिनासी ॥

हे निराकार, निर्मित, अवञ्चना, सिद्ध, अविनाशी, .

ਹਰਖਵੰਤ ਆਨੰਤ ਰੂਪ ਨਿਰਮਲ ਬਿਗਾਸੀ ॥
हरखवंत आनंत रूप निरमल बिगासी ॥

आनन्दित, असीमित, सुन्दर, निर्मल, पुष्पित प्रभु:

ਗੁਣ ਗਾਵਹਿ ਬੇਅੰਤ ਅੰਤੁ ਇਕੁ ਤਿਲੁ ਨਹੀ ਪਾਸੀ ॥
गुण गावहि बेअंत अंतु इकु तिलु नही पासी ॥

असंख्याकाः सन्ति ये भवतः गौरवं स्तुतिं गायन्ति, परन्तु ते भवतः विस्तारस्य किञ्चित् अपि न जानन्ति ।

ਜਾ ਕਉ ਹੋਂਹਿ ਕ੍ਰਿਪਾਲ ਸੁ ਜਨੁ ਪ੍ਰਭ ਤੁਮਹਿ ਮਿਲਾਸੀ ॥
जा कउ होंहि क्रिपाल सु जनु प्रभ तुमहि मिलासी ॥

यस्मै त्वं दयां वर्षसि विनयशीलः स त्वया सह मिलति देव।।

ਧੰਨਿ ਧੰਨਿ ਤੇ ਧੰਨਿ ਜਨ ਜਿਹ ਕ੍ਰਿਪਾਲੁ ਹਰਿ ਹਰਿ ਭਯਉ ॥
धंनि धंनि ते धंनि जन जिह क्रिपालु हरि हरि भयउ ॥

धन्याः धन्याः धन्याः ते विनयशीलाः येषां उपरि हरः हरः कृपां वर्षयति।

ਹਰਿ ਗੁਰੁ ਨਾਨਕੁ ਜਿਨ ਪਰਸਿਅਉ ਸਿ ਜਨਮ ਮਰਣ ਦੁਹ ਥੇ ਰਹਿਓ ॥੫॥
हरि गुरु नानकु जिन परसिअउ सि जनम मरण दुह थे रहिओ ॥५॥

गुरुनानकद्वारा यः भगवता सह मिलति सः जन्ममरणयोः मुक्तः भवति। ||५||

ਸਤਿ ਸਤਿ ਹਰਿ ਸਤਿ ਸਤਿ ਸਤੇ ਸਤਿ ਭਣੀਐ ॥
सति सति हरि सति सति सते सति भणीऐ ॥

सत्यं सत्यं सत्यं सत्यं सत्यतमं भगवान् उच्यते।

ਦੂਸਰ ਆਨ ਨ ਅਵਰੁ ਪੁਰਖੁ ਪਊਰਾਤਨੁ ਸੁਣੀਐ ॥
दूसर आन न अवरु पुरखु पऊरातनु सुणीऐ ॥

तस्य सदृशः अन्यः नास्ति। स एव आदिभूतः, आदिमात्मा।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕੋ ਨਾਮੁ ਲੈਤ ਮਨਿ ਸਭ ਸੁਖ ਪਾਏ ॥
अंम्रितु हरि को नामु लैत मनि सभ सुख पाए ॥

भगवतः अम्ब्रोसियलनाम जपन् मर्त्यः सर्वसुखैः धन्यः भवति।

ਜੇਹ ਰਸਨ ਚਾਖਿਓ ਤੇਹ ਜਨ ਤ੍ਰਿਪਤਿ ਅਘਾਏ ॥
जेह रसन चाखिओ तेह जन त्रिपति अघाए ॥

जिह्वाभिः आस्वादयन्ति ते विनयाः तृप्ताः पूर्णाः च।

ਜਿਹ ਠਾਕੁਰੁ ਸੁਪ੍ਰਸੰਨੁ ਭਯੁੋ ਸਤਸੰਗਤਿ ਤਿਹ ਪਿਆਰੁ ॥
जिह ठाकुरु सुप्रसंनु भयुो सतसंगति तिह पिआरु ॥

सः व्यक्तिः यः स्वामिनः स्वामिनः च प्रियः भवति, सः सत्संगतं, सत्यसङ्घं प्रेम करोति।

ਹਰਿ ਗੁਰੁ ਨਾਨਕੁ ਜਿਨੑ ਪਰਸਿਓ ਤਿਨੑ ਸਭ ਕੁਲ ਕੀਓ ਉਧਾਰੁ ॥੬॥
हरि गुरु नानकु जिन परसिओ तिन सभ कुल कीओ उधारु ॥६॥

गुरुनानकद्वारा यः भगवता सह मिलति, सः सर्वान् जनान् तारयति। ||६||

ਸਚੁ ਸਭਾ ਦੀਬਾਣੁ ਸਚੁ ਸਚੇ ਪਹਿ ਧਰਿਓ ॥
सचु सभा दीबाणु सचु सचे पहि धरिओ ॥

तस्य सङ्घः तस्य न्यायालयः च सत्यम्। सत्यं भगवता सत्यं स्थापितं।

ਸਚੈ ਤਖਤਿ ਨਿਵਾਸੁ ਸਚੁ ਤਪਾਵਸੁ ਕਰਿਓ ॥
सचै तखति निवासु सचु तपावसु करिओ ॥

सत्यसिंहासनं उपविश्य सः सत्यं न्यायं करोति।

ਸਚਿ ਸਿਰਜੵਿਉ ਸੰਸਾਰੁ ਆਪਿ ਆਭੁਲੁ ਨ ਭੁਲਉ ॥
सचि सिरज्यिउ संसारु आपि आभुलु न भुलउ ॥

सत्येश्वरः एव जगतः स्वरूपं कृतवान् । सः अमोघः, न च दोषं करोति।

ਰਤਨ ਨਾਮੁ ਅਪਾਰੁ ਕੀਮ ਨਹੁ ਪਵੈ ਅਮੁਲਉ ॥
रतन नामु अपारु कीम नहु पवै अमुलउ ॥

नाम अनन्तेश्वरनाम रत्नम् । तस्य मूल्यं मूल्याङ्कनं कर्तुं न शक्यते - अमूल्यम् अस्ति।

ਜਿਹ ਕ੍ਰਿਪਾਲੁ ਹੋਯਉ ਗੁੋਬਿੰਦੁ ਸਰਬ ਸੁਖ ਤਿਨਹੂ ਪਾਏ ॥
जिह क्रिपालु होयउ गुोबिंदु सरब सुख तिनहू पाए ॥

यस्य उपरि जगदीश्वरः दयां वर्षयति सः सर्वान् आरामं प्राप्नोति ।

ਹਰਿ ਗੁਰੁ ਨਾਨਕੁ ਜਿਨੑ ਪਰਸਿਓ ਤੇ ਬਹੁੜਿ ਫਿਰਿ ਜੋਨਿ ਨ ਆਏ ॥੭॥
हरि गुरु नानकु जिन परसिओ ते बहुड़ि फिरि जोनि न आए ॥७॥

ये गुरुनानकस्य माध्यमेन भगवतः पादौ स्पृशन्ति, तेषां पुनर्जन्मचक्रं पुनः कदापि प्रवेशः न करणीयः। ||७||

ਕਵਨੁ ਜੋਗੁ ਕਉਨੁ ਗੵਾਨੁ ਧੵਾਨੁ ਕਵਨ ਬਿਧਿ ਉਸ੍ਤਤਿ ਕਰੀਐ ॥
कवनु जोगु कउनु ग्यानु ध्यानु कवन बिधि उस्तति करीऐ ॥

कः योगः का आध्यात्मिकं प्रज्ञा ध्यानं च कः मार्गः भगवतः स्तुतिः।

ਸਿਧ ਸਾਧਿਕ ਤੇਤੀਸ ਕੋਰਿ ਤਿਰੁ ਕੀਮ ਨ ਪਰੀਐ ॥
सिध साधिक तेतीस कोरि तिरु कीम न परीऐ ॥

सिद्धाः साधकाः च त्रिशतं त्रिंशत् कोटिदेवताः भगवतः मूल्यस्य किञ्चित् अपि न प्राप्नुवन्ति।

ਬ੍ਰਹਮਾਦਿਕ ਸਨਕਾਦਿ ਸੇਖ ਗੁਣ ਅੰਤੁ ਨ ਪਾਏ ॥
ब्रहमादिक सनकादि सेख गुण अंतु न पाए ॥

न ब्रह्मा न सनकः सहस्रशीर्षः नागराजः तस्य गौरवगुणानां सीमां लभते।

ਅਗਹੁ ਗਹਿਓ ਨਹੀ ਜਾਇ ਪੂਰਿ ਸ੍ਰਬ ਰਹਿਓ ਸਮਾਏ ॥
अगहु गहिओ नही जाइ पूरि स्रब रहिओ समाए ॥

अग्राह्यः प्रभुः ग्रहीतुं न शक्यते। सर्वेषु व्याप्तः व्याप्तः च अस्ति।

ਜਿਹ ਕਾਟੀ ਸਿਲਕ ਦਯਾਲ ਪ੍ਰਭਿ ਸੇਇ ਜਨ ਲਗੇ ਭਗਤੇ ॥
जिह काटी सिलक दयाल प्रभि सेइ जन लगे भगते ॥

ये ईश्वरः करुणापूर्वकं तेषां पाशात् मुक्तवान् - ते विनयशीलाः सत्त्वाः तस्य भक्तिपूजायां आसक्ताः सन्ति।

ਹਰਿ ਗੁਰੁ ਨਾਨਕੁ ਜਿਨੑ ਪਰਸਿਓ ਤੇ ਇਤ ਉਤ ਸਦਾ ਮੁਕਤੇ ॥੮॥
हरि गुरु नानकु जिन परसिओ ते इत उत सदा मुकते ॥८॥

गुरुनानकद्वारा ये भगवता सह मिलन्ति ते मुक्ताः सदा इह परतः। ||८||

ਪ੍ਰਭ ਦਾਤਉ ਦਾਤਾਰ ਪਰੵਿਉ ਜਾਚਕੁ ਇਕੁ ਸਰਨਾ ॥
प्रभ दातउ दातार पर्यिउ जाचकु इकु सरना ॥

अहं याचकः अस्मि; अहं ईश्वरस्य अभयारण्यम् अन्वेषयामि, दातानां दाताम्।

ਮਿਲੈ ਦਾਨੁ ਸੰਤ ਰੇਨ ਜੇਹ ਲਗਿ ਭਉਜਲੁ ਤਰਨਾ ॥
मिलै दानु संत रेन जेह लगि भउजलु तरना ॥

सन्तपादरजःदानेन मां आशीर्वादं ददातु; तान् गृहीत्वा घोरं जगत्-सागरं लङ्घयामि।

ਬਿਨਤਿ ਕਰਉ ਅਰਦਾਸਿ ਸੁਨਹੁ ਜੇ ਠਾਕੁਰ ਭਾਵੈ ॥
बिनति करउ अरदासि सुनहु जे ठाकुर भावै ॥

शृणु मम प्रार्थनां यदि प्रीतिं करोति भगवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430