श्री गुरु ग्रन्थ साहिबः

पुटः - 34


ਸਬਦਿ ਮੰਨਿਐ ਗੁਰੁ ਪਾਈਐ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
सबदि मंनिऐ गुरु पाईऐ विचहु आपु गवाइ ॥

शबादश्रद्धया गुरुः लभ्यते, अन्तःतः स्वार्थः निर्मूलितः भवति।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰੇ ਸਦਾ ਸਾਚੇ ਕੀ ਲਿਵ ਲਾਇ ॥
अनदिनु भगति करे सदा साचे की लिव लाइ ॥

रात्रिदिनं भक्त्या प्रेम्णा सदा भगवन्तं भजध्वम्।

ਨਾਮੁ ਪਦਾਰਥੁ ਮਨਿ ਵਸਿਆ ਨਾਨਕ ਸਹਜਿ ਸਮਾਇ ॥੪॥੧੯॥੫੨॥
नामु पदारथु मनि वसिआ नानक सहजि समाइ ॥४॥१९॥५२॥

नामनिधिः मनसि तिष्ठति; हे नानक सम्यक् तुलासंयमेण भगवता लय। ||४||१९||५२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਜਿਨੀ ਪੁਰਖੀ ਸਤਗੁਰੁ ਨ ਸੇਵਿਓ ਸੇ ਦੁਖੀਏ ਜੁਗ ਚਾਰਿ ॥
जिनी पुरखी सतगुरु न सेविओ से दुखीए जुग चारि ॥

ये सत्यगुरुं न सेवन्ते ते युगचतुष्टयेषु कृपणाः भविष्यन्ति।

ਘਰਿ ਹੋਦਾ ਪੁਰਖੁ ਨ ਪਛਾਣਿਆ ਅਭਿਮਾਨਿ ਮੁਠੇ ਅਹੰਕਾਰਿ ॥
घरि होदा पुरखु न पछाणिआ अभिमानि मुठे अहंकारि ॥

आदिभूतः स्वगृहान्तरे अस्ति, किन्तु ते तं न परिचिनोति। अहङ्कारदर्पेण च लुण्ठिताः भवन्ति।

ਸਤਗੁਰੂ ਕਿਆ ਫਿਟਕਿਆ ਮੰਗਿ ਥਕੇ ਸੰਸਾਰਿ ॥
सतगुरू किआ फिटकिआ मंगि थके संसारि ॥

सच्चे गुरुणा शापिताः भिक्षाटनं कुर्वन्तः जगति भ्रमन्ति, यावत् ते क्षीणाः न भवन्ति।

ਸਚਾ ਸਬਦੁ ਨ ਸੇਵਿਓ ਸਭਿ ਕਾਜ ਸਵਾਰਣਹਾਰੁ ॥੧॥
सचा सबदु न सेविओ सभि काज सवारणहारु ॥१॥

ते शबदस्य सत्यं वचनं न सेवन्ते, यत् तेषां सर्वेषां समस्यानां समाधानम् अस्ति। ||१||

ਮਨ ਮੇਰੇ ਸਦਾ ਹਰਿ ਵੇਖੁ ਹਦੂਰਿ ॥
मन मेरे सदा हरि वेखु हदूरि ॥

सदा समीपस्थं भगवन्तं पश्य मे मनः।

ਜਨਮ ਮਰਨ ਦੁਖੁ ਪਰਹਰੈ ਸਬਦਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥੧॥ ਰਹਾਉ ॥
जनम मरन दुखु परहरै सबदि रहिआ भरपूरि ॥१॥ रहाउ ॥

सः मृत्युपुनर्जन्मयोः दुःखानि हरेत्; शब्दवचनं भवन्तं अतिप्रवाहं यावत् पूरयिष्यति। ||१||विराम||

ਸਚੁ ਸਲਾਹਨਿ ਸੇ ਸਚੇ ਸਚਾ ਨਾਮੁ ਅਧਾਰੁ ॥
सचु सलाहनि से सचे सचा नामु अधारु ॥

ये सत्यं स्तुवन्ति ते सत्याः; the True Name इति तेषां समर्थनम्।

ਸਚੀ ਕਾਰ ਕਮਾਵਣੀ ਸਚੇ ਨਾਲਿ ਪਿਆਰੁ ॥
सची कार कमावणी सचे नालि पिआरु ॥

ते सत्यं कुर्वन्ति, सच्चे भगवते प्रेम्णा।

ਸਚਾ ਸਾਹੁ ਵਰਤਦਾ ਕੋਇ ਨ ਮੇਟਣਹਾਰੁ ॥
सचा साहु वरतदा कोइ न मेटणहारु ॥

सत्यराजेन स्वस्य आदेशः लिखितः यत् कोऽपि मेटयितुं न शक्नोति ।

ਮਨਮੁਖ ਮਹਲੁ ਨ ਪਾਇਨੀ ਕੂੜਿ ਮੁਠੇ ਕੂੜਿਆਰ ॥੨॥
मनमुख महलु न पाइनी कूड़ि मुठे कूड़िआर ॥२॥

स्वेच्छा मनमुखाः भगवतः सान्निध्यस्य भवनं न प्राप्नुवन्ति। मिथ्या मिथ्याना लुण्ठ्यन्ते। ||२||

ਹਉਮੈ ਕਰਤਾ ਜਗੁ ਮੁਆ ਗੁਰ ਬਿਨੁ ਘੋਰ ਅੰਧਾਰੁ ॥
हउमै करता जगु मुआ गुर बिनु घोर अंधारु ॥

अहङ्कारे निमग्नः जगत् नश्यति। गुरुं विना सर्वथा तमः भवति।

ਮਾਇਆ ਮੋਹਿ ਵਿਸਾਰਿਆ ਸੁਖਦਾਤਾ ਦਾਤਾਰੁ ॥
माइआ मोहि विसारिआ सुखदाता दातारु ॥

माया-भावन-सङ्गे ते महादातां शान्ति-दातां विस्मृतवन्तः।

ਸਤਗੁਰੁ ਸੇਵਹਿ ਤਾ ਉਬਰਹਿ ਸਚੁ ਰਖਹਿ ਉਰ ਧਾਰਿ ॥
सतगुरु सेवहि ता उबरहि सचु रखहि उर धारि ॥

ये सत्यगुरुं सेवन्ते ते त्राता भवन्ति; ते सत्यं हृदये निहितं कुर्वन्ति।

ਕਿਰਪਾ ਤੇ ਹਰਿ ਪਾਈਐ ਸਚਿ ਸਬਦਿ ਵੀਚਾਰਿ ॥੩॥
किरपा ते हरि पाईऐ सचि सबदि वीचारि ॥३॥

तस्य प्रसादेन वयं भगवन्तं प्राप्नुमः, शब्दस्य सत्यं वचनं च चिन्तयामः। ||३||

ਸਤਗੁਰੁ ਸੇਵਿ ਮਨੁ ਨਿਰਮਲਾ ਹਉਮੈ ਤਜਿ ਵਿਕਾਰ ॥
सतगुरु सेवि मनु निरमला हउमै तजि विकार ॥

सत्यगुरुं सेवन् मनः निर्मलं शुद्धं च भवति; अहङ्कारः भ्रष्टाचारः च परित्यज्यते।

ਆਪੁ ਛੋਡਿ ਜੀਵਤ ਮਰੈ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰ ॥
आपु छोडि जीवत मरै गुर कै सबदि वीचार ॥

अतः स्वार्थं त्यक्त्वा जीवितः मृतः तिष्ठतु। गुरु के शब्द के चिंतन करें।

ਧੰਧਾ ਧਾਵਤ ਰਹਿ ਗਏ ਲਾਗਾ ਸਾਚਿ ਪਿਆਰੁ ॥
धंधा धावत रहि गए लागा साचि पिआरु ॥

लौकिककार्यानुसन्धानस्य समाप्तिः भवति, यदा त्वं सच्चिदानन्दं आलिंगयसि ।

ਸਚਿ ਰਤੇ ਮੁਖ ਉਜਲੇ ਤਿਤੁ ਸਾਚੈ ਦਰਬਾਰਿ ॥੪॥
सचि रते मुख उजले तितु साचै दरबारि ॥४॥

ये सत्यानुरूपाः-मुखाः सच्चे भगवतः प्राङ्गणे दीप्ताः सन्ति। ||४||

ਸਤਗੁਰੁ ਪੁਰਖੁ ਨ ਮੰਨਿਓ ਸਬਦਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
सतगुरु पुरखु न मंनिओ सबदि न लगो पिआरु ॥

येषां आदिमभूते सच्चे गुरुे श्रद्धा नास्ति, ये च शब्दप्रेमं न निरूपयन्ति

ਇਸਨਾਨੁ ਦਾਨੁ ਜੇਤਾ ਕਰਹਿ ਦੂਜੈ ਭਾਇ ਖੁਆਰੁ ॥
इसनानु दानु जेता करहि दूजै भाइ खुआरु ॥

शुद्धिस्नानं कृत्वा दानार्थं पुनः पुनः ददति, परन्तु अन्ते द्वैतप्रेमेण भक्षिताः भवन्ति।

ਹਰਿ ਜੀਉ ਆਪਣੀ ਕ੍ਰਿਪਾ ਕਰੇ ਤਾ ਲਾਗੈ ਨਾਮ ਪਿਆਰੁ ॥
हरि जीउ आपणी क्रिपा करे ता लागै नाम पिआरु ॥

यदा प्रियः प्रभुः स्वयमेव स्वस्य अनुग्रहं ददाति तदा ते नाम प्रेम्णा प्रेरिताः भवन्ति।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਤੂ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥੫॥੨੦॥੫੩॥
नानक नामु समालि तू गुर कै हेति अपारि ॥५॥२०॥५३॥

हे नानक, गुरवस्य अनन्तप्रेमद्वारा नाम मग्नः। ||५||२०||५३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਕਿਸੁ ਹਉ ਸੇਵੀ ਕਿਆ ਜਪੁ ਕਰੀ ਸਤਗੁਰ ਪੂਛਉ ਜਾਇ ॥
किसु हउ सेवी किआ जपु करी सतगुर पूछउ जाइ ॥

अहं कस्य सेवां करिष्यामि? किं जपिष्यामि? अहं गत्वा गुरुं पृच्छामि।

ਸਤਗੁਰ ਕਾ ਭਾਣਾ ਮੰਨਿ ਲਈ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
सतगुर का भाणा मंनि लई विचहु आपु गवाइ ॥

अहं सच्चिद्गुरोः इच्छां स्वीकुर्याम्, अन्तःतः स्वार्थं च निर्मूलयिष्यामि।

ਏਹਾ ਸੇਵਾ ਚਾਕਰੀ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥
एहा सेवा चाकरी नामु वसै मनि आइ ॥

अनेन कार्येण सेवाया च नाम मम मनसि वसति।

ਨਾਮੈ ਹੀ ਤੇ ਸੁਖੁ ਪਾਈਐ ਸਚੈ ਸਬਦਿ ਸੁਹਾਇ ॥੧॥
नामै ही ते सुखु पाईऐ सचै सबदि सुहाइ ॥१॥

नामद्वारा शान्तिः प्राप्यते; शबदस्य सत्यवचनेन अलङ्कृतः अलङ्कृतः च अस्मि। ||१||

ਮਨ ਮੇਰੇ ਅਨਦਿਨੁ ਜਾਗੁ ਹਰਿ ਚੇਤਿ ॥
मन मेरे अनदिनु जागु हरि चेति ॥

जागृता च जागृता रात्रिदिनं मनसि भगवन्तं चिन्तय ।

ਆਪਣੀ ਖੇਤੀ ਰਖਿ ਲੈ ਕੂੰਜ ਪੜੈਗੀ ਖੇਤਿ ॥੧॥ ਰਹਾਉ ॥
आपणी खेती रखि लै कूंज पड़ैगी खेति ॥१॥ रहाउ ॥

सस्यानां रक्षणं कुरु, अन्यथा तव कृषिक्षेत्रे पक्षिणः अवतरन्ति । ||१||विराम||

ਮਨ ਕੀਆ ਇਛਾ ਪੂਰੀਆ ਸਬਦਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥
मन कीआ इछा पूरीआ सबदि रहिआ भरपूरि ॥

मनसः इच्छाः सिद्धाः भवन्ति, यदा शबादेन अतिप्रवाहपर्यन्तं पूरितः भवति।

ਭੈ ਭਾਇ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਹਰਿ ਜੀਉ ਵੇਖੈ ਸਦਾ ਹਦੂਰਿ ॥
भै भाइ भगति करहि दिनु राती हरि जीउ वेखै सदा हदूरि ॥

अहर्निशं प्रियेश्वरे भयं प्रेम्णः भक्तः सदा समीपस्थं पश्यति ।

ਸਚੈ ਸਬਦਿ ਸਦਾ ਮਨੁ ਰਾਤਾ ਭ੍ਰਮੁ ਗਇਆ ਸਰੀਰਹੁ ਦੂਰਿ ॥
सचै सबदि सदा मनु राता भ्रमु गइआ सरीरहु दूरि ॥

तेषां शरीरेभ्यः संशयः दूरं धावति, येषां मनः शाबादस्य सत्यवचनेन सह सदा अनुकूलं तिष्ठति।

ਨਿਰਮਲੁ ਸਾਹਿਬੁ ਪਾਇਆ ਸਾਚਾ ਗੁਣੀ ਗਹੀਰੁ ॥੨॥
निरमलु साहिबु पाइआ साचा गुणी गहीरु ॥२॥

निर्मलः प्रभुः गुरुः च लभ्यते। सः सत्यः अस्ति; सः उत्कृष्टतासागरः अस्ति। ||२||

ਜੋ ਜਾਗੇ ਸੇ ਉਬਰੇ ਸੂਤੇ ਗਏ ਮੁਹਾਇ ॥
जो जागे से उबरे सूते गए मुहाइ ॥

जागृताः जागरूकाः त्राता भवन्ति, सुप्ताः तु लुण्ठिताः भवन्ति ।

ਸਚਾ ਸਬਦੁ ਨ ਪਛਾਣਿਓ ਸੁਪਨਾ ਗਇਆ ਵਿਹਾਇ ॥
सचा सबदु न पछाणिओ सुपना गइआ विहाइ ॥

शबदस्य सत्यं वचनं न परिचिनोति, स्वप्नवत् तेषां जीवनं क्षीणं भवति।

ਸੁੰਞੇ ਘਰ ਕਾ ਪਾਹੁਣਾ ਜਿਉ ਆਇਆ ਤਿਉ ਜਾਇ ॥
सुंञे घर का पाहुणा जिउ आइआ तिउ जाइ ॥

निर्जनगृहे अतिथयः इव ते यथा आगताः तथा गच्छन्ति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430