शबादश्रद्धया गुरुः लभ्यते, अन्तःतः स्वार्थः निर्मूलितः भवति।
रात्रिदिनं भक्त्या प्रेम्णा सदा भगवन्तं भजध्वम्।
नामनिधिः मनसि तिष्ठति; हे नानक सम्यक् तुलासंयमेण भगवता लय। ||४||१९||५२||
सिरी राग, तृतीय मेहल : १.
ये सत्यगुरुं न सेवन्ते ते युगचतुष्टयेषु कृपणाः भविष्यन्ति।
आदिभूतः स्वगृहान्तरे अस्ति, किन्तु ते तं न परिचिनोति। अहङ्कारदर्पेण च लुण्ठिताः भवन्ति।
सच्चे गुरुणा शापिताः भिक्षाटनं कुर्वन्तः जगति भ्रमन्ति, यावत् ते क्षीणाः न भवन्ति।
ते शबदस्य सत्यं वचनं न सेवन्ते, यत् तेषां सर्वेषां समस्यानां समाधानम् अस्ति। ||१||
सदा समीपस्थं भगवन्तं पश्य मे मनः।
सः मृत्युपुनर्जन्मयोः दुःखानि हरेत्; शब्दवचनं भवन्तं अतिप्रवाहं यावत् पूरयिष्यति। ||१||विराम||
ये सत्यं स्तुवन्ति ते सत्याः; the True Name इति तेषां समर्थनम्।
ते सत्यं कुर्वन्ति, सच्चे भगवते प्रेम्णा।
सत्यराजेन स्वस्य आदेशः लिखितः यत् कोऽपि मेटयितुं न शक्नोति ।
स्वेच्छा मनमुखाः भगवतः सान्निध्यस्य भवनं न प्राप्नुवन्ति। मिथ्या मिथ्याना लुण्ठ्यन्ते। ||२||
अहङ्कारे निमग्नः जगत् नश्यति। गुरुं विना सर्वथा तमः भवति।
माया-भावन-सङ्गे ते महादातां शान्ति-दातां विस्मृतवन्तः।
ये सत्यगुरुं सेवन्ते ते त्राता भवन्ति; ते सत्यं हृदये निहितं कुर्वन्ति।
तस्य प्रसादेन वयं भगवन्तं प्राप्नुमः, शब्दस्य सत्यं वचनं च चिन्तयामः। ||३||
सत्यगुरुं सेवन् मनः निर्मलं शुद्धं च भवति; अहङ्कारः भ्रष्टाचारः च परित्यज्यते।
अतः स्वार्थं त्यक्त्वा जीवितः मृतः तिष्ठतु। गुरु के शब्द के चिंतन करें।
लौकिककार्यानुसन्धानस्य समाप्तिः भवति, यदा त्वं सच्चिदानन्दं आलिंगयसि ।
ये सत्यानुरूपाः-मुखाः सच्चे भगवतः प्राङ्गणे दीप्ताः सन्ति। ||४||
येषां आदिमभूते सच्चे गुरुे श्रद्धा नास्ति, ये च शब्दप्रेमं न निरूपयन्ति
शुद्धिस्नानं कृत्वा दानार्थं पुनः पुनः ददति, परन्तु अन्ते द्वैतप्रेमेण भक्षिताः भवन्ति।
यदा प्रियः प्रभुः स्वयमेव स्वस्य अनुग्रहं ददाति तदा ते नाम प्रेम्णा प्रेरिताः भवन्ति।
हे नानक, गुरवस्य अनन्तप्रेमद्वारा नाम मग्नः। ||५||२०||५३||
सिरी राग, तृतीय मेहल : १.
अहं कस्य सेवां करिष्यामि? किं जपिष्यामि? अहं गत्वा गुरुं पृच्छामि।
अहं सच्चिद्गुरोः इच्छां स्वीकुर्याम्, अन्तःतः स्वार्थं च निर्मूलयिष्यामि।
अनेन कार्येण सेवाया च नाम मम मनसि वसति।
नामद्वारा शान्तिः प्राप्यते; शबदस्य सत्यवचनेन अलङ्कृतः अलङ्कृतः च अस्मि। ||१||
जागृता च जागृता रात्रिदिनं मनसि भगवन्तं चिन्तय ।
सस्यानां रक्षणं कुरु, अन्यथा तव कृषिक्षेत्रे पक्षिणः अवतरन्ति । ||१||विराम||
मनसः इच्छाः सिद्धाः भवन्ति, यदा शबादेन अतिप्रवाहपर्यन्तं पूरितः भवति।
अहर्निशं प्रियेश्वरे भयं प्रेम्णः भक्तः सदा समीपस्थं पश्यति ।
तेषां शरीरेभ्यः संशयः दूरं धावति, येषां मनः शाबादस्य सत्यवचनेन सह सदा अनुकूलं तिष्ठति।
निर्मलः प्रभुः गुरुः च लभ्यते। सः सत्यः अस्ति; सः उत्कृष्टतासागरः अस्ति। ||२||
जागृताः जागरूकाः त्राता भवन्ति, सुप्ताः तु लुण्ठिताः भवन्ति ।
शबदस्य सत्यं वचनं न परिचिनोति, स्वप्नवत् तेषां जीवनं क्षीणं भवति।
निर्जनगृहे अतिथयः इव ते यथा आगताः तथा गच्छन्ति ।