यावद् लोके नानक श्रोतव्यं भगवन्तं वक्तव्यम्।
मया अन्वेषितं, किन्तु अत्र स्थातुं कोऽपि उपायः न लब्धः; so, जीवन्तोऽपि मृतः तिष्ठतु। ||५||२||
धनासरी, प्रथम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कथं ध्याने भगवन्तं स्मरिष्यामि। स्मरणे तं ध्यातुं न शक्नोमि।
हृदयं मे प्रज्वलति, मम आत्मा दुःखेन क्रन्दति।
सृजति, अलङ्करोति च सच्चिदानन्दः ।
तं विस्मृत्य कथं सद्भवेत् । ||१||
चतुरैः युक्त्या आज्ञाभिः सः न लभ्यते।
कथं मे सत्यं भगवन्तं मातरं मिलितव्यम् । ||१||विराम||
कथं दुर्लभः यः निर्गत्य, नामस्य वणिजं अन्वेषयति।
न कश्चित् आस्वादयति, न च कश्चित् खादति।
अन्येषां जनानां प्रीतिप्रयत्नेन मानं न लभ्यते ।
एकस्य मानस्य रक्षणं भवति, केवलं भगवता रक्षेत्। ||२||
यत्र पश्यामि तत्र तं व्याप्तं व्याप्तं च पश्यामि।
त्वां विना मम अन्यत् विश्रामस्थानं नास्ति ।
सः प्रयतते, किन्तु स्वकर्मणा किं कर्तुं शक्नोति कश्चित् ।
स एव धन्यः यस्य क्षमते सत्येश्वरः। ||३||
अधुना, मया उत्थाय प्रस्थायितव्यं भविष्यति, क्षणमात्रेण, हस्तताडनेन।
भगवन्तं किं मुखं दर्शयिष्यामि ? मम गुणः सर्वथा नास्ति।
यथा भगवतः प्रसाददृष्टिः, तथा।
तस्य प्रसादकटाक्षं विना नानक न कश्चित् धन्यः | ||४||१||३||
धनासरी, प्रथम मेहल : १.
यदि भगवता प्रसादकटाक्षं प्रयच्छति तदा ध्यानेन तं स्मर्यते।
आत्मा मृदु भवति, सः भगवतः प्रेम्णि लीनः तिष्ठति।
तस्य आत्मा परमात्मा च एको भवति।
अन्तर्चित्तस्य द्वन्द्वः अभिभूतः भवति। ||१||
गुरुप्रसादेन ईश्वरो लभ्यते।
सक्तं चैतन्यं तेन मृत्युः तं न भक्षयति । ||१||विराम||
ध्याने सत्यं भगवन्तं स्मृत्वा प्रबुद्धो भवति ।
ततः मायामध्ये विरक्तः तिष्ठति।
सच्चि गुरवस्य महिमा तादृशी;
पुत्रपत्नीमध्ये मुक्तिं प्राप्नुवन्ति। ||२||
तादृशी सेवा या भगवतः सेवकः करोति,
यत् सः स्वात्मानं भगवते समर्पयति, यस्य सः अस्ति।
प्रभुगुरुप्रियः स ग्राह्यः ।
एतादृशः सेवकः भगवतः प्राङ्गणे मानं प्राप्नोति। ||३||
सच्चिगुरोः प्रतिबिम्बं हृदि निषेधयति।
यद् इष्टं फलं लभते।
सच्चः प्रभुः स्वामी च स्वस्य अनुग्रहं प्रयच्छति;
कथं तादृशः भृत्यः मृत्युभयात्? ||४||
प्रार्थयति नानकं, चिन्तनं अभ्यासं करोति, .
तस्य बनिसत्यवचने च प्रेम निषेधयतु।
ततः, त्वं मोक्षद्वारं प्राप्स्यसि।
इयं शबदः सर्वेषु जपतपःध्यानेषु श्रेष्ठतमः। ||५||२||४||
धनासरी, प्रथम मेहल : १.
मम आत्मा दहति, पुनः पुनः।
दह्यमानं च विनश्यति, अशुभं च पतति।
गुरुबनिवचनं विस्मरति स शरीरं,
वेदनापूर्वकं क्रन्दति, दीर्घकालीनरोगी इव। ||१||
अतिशयेन वक्तुं बकबकं च निष्प्रयोजनम्।
अस्माकं वचनं विना अपि सः सर्वं जानाति। ||१||विराम||
सः अस्माकं कर्णनेत्रं नासिकां च निर्मितवान्।
सः अस्मान् जिह्वाम् एतावत् प्रवाहपूर्वकं वक्तुं दत्तवान्।