Vaar Of Bilaaval, चतुर्थ मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, चतुर्थ मेहल : १.
राग बिलावलस्य रागेण उदात्तेश्वरं भगवन्तं गायामि।
गुरुशिक्षां श्रुत्वा अहं तान् आज्ञापयामि; एतत् मम ललाटे लिखितं पूर्वनिर्धारितं दैवम्।
अहर्निशं भगवतः गौरवं स्तुतिं हर हर हर हर इति जपामि; हृदयस्य अन्तः अहं तस्य प्रेम्णा अनुकूलः अस्मि।
मम शरीरं मनः च सर्वथा कायाकल्पं, मम मनसः उद्यानं च लसत्प्रचुरतायां प्रफुल्लितम् अस्ति ।
अज्ञानस्य तमः निरस्तः, गुरुप्रज्ञादीपप्रकाशेन। सेवकः नानकः भगवन्तं दृष्ट्वा जीवति।
तव मुखं पश्यामि, क्षणं क्षणमपि! ||१||
तृतीय मेहलः १.
सुखी भूत्वा बिलावले गायन्तु, यदा नाम भगवतः नाम मुखे भवति।
रागः सङ्गीतं च, शब्दवचनं च सुन्दरं भवति, यदा कश्चन स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।
अतः रागं सङ्गीतं च त्यक्त्वा भगवतः सेवां कुर्वन्तु; ततः, भवन्तः भगवतः प्राङ्गणे गौरवं प्राप्नुयुः।
हे नानक गुरमुख इव ईश्वरं चिन्तय, अहङ्कारगर्वं मनः मुक्तं कुरु। ||२||
पौरी : १.
हे भगवन् देव, त्वं स्वयं दुर्गमः असि; त्वया सर्वं निर्मितम्।
त्वं स्वयं सर्वथा व्याप्तः विश्वं व्याप्य च ।
त्वं स्वयं गहनध्यानावस्थायां लीनः असि; त्वं स्वयमेव तव गौरवं स्तुतिं गायसि।
ध्यायन्तु भगवन्तं हे भक्ताः दिवारात्रौ; सः त्वां अन्ते मोचयिष्यति।
ये भगवन्तं सेवन्ते, ते शान्तिं लभन्ते; ते भगवतः नाम्ना लीना भवन्ति। ||१||
सलोक, तृतीय मेहल : १.
द्वन्द्वप्रेमयां बिलावलस्य सुखं न आगच्छति; स्वेच्छा मनमुखः न विश्रामस्थानं विन्दति।
पाखण्डेन भक्तिपूजा न आगच्छति, परमेश्वरो न लभ्यते।
हठबुद्ध्या धर्मकर्मणा न कश्चित् भगवतः अनुमोदनं लभते ।
हे नानक गुरमुख आत्मानं विज्ञाय, अन्तःतः आत्मदम्भं निर्मूलयति।
स एव परमेश्वरः परमेश्वरः; तस्य मनसि निवसितुं परमेश्वरः आगच्छति।
जन्म मृत्युः च मेट्यते, तस्य प्रकाशः प्रकाशेन सह सम्मिश्रितः भवति। ||१||
तृतीय मेहलः १.
बिलावले सुखी भव प्रिये, एकेश्वरप्रेम आलिंगय।
जन्ममरणदुःखानि निर्मूलिष्यन्ते सत्येश्वरे लीनः तिष्ठसि ।
बिलावले सदा आनन्ददायकः भविष्यसि, यदि सत्यगुरुस्य इच्छानुसारं चरसि।
सन्तसङ्घे उपविश्य, प्रेम्णा भगवतः गौरवपूर्णं स्तुतिं सदा गायन्तु।
हे नानक, सुन्दराः ते विनयशीलाः भूताः, ये गुरमुखत्वेन भगवत्संयोगे एकीकृताः सन्ति। ||२||
पौरी : १.
भगवान् एव सर्वभूतानाम् अन्तर्गतः अस्ति। भगवान् स्वभक्तानाम् मित्रम् अस्ति।
सर्वे भगवतः वशं भवन्ति; भक्तानां गृहे आनन्दः भवति।
भगवान् स्वभक्तानाम् मित्रं सहचरः च अस्ति; तस्य सर्वे विनयशीलाः सेवकाः प्रसृत्य शान्तिपूर्वकं निद्रां कुर्वन्ति।
प्रभुः सर्वेषां प्रभुः स्वामी च अस्ति; तं स्मर विनयशील भक्त।
न कश्चित् त्वां समं कर्तुं शक्नोति भगवन् । ये प्रयतन्ते, संघर्षं कुर्वन्ति, कुण्ठिताः म्रियन्ते च। ||२||