श्री गुरु ग्रन्थ साहिबः

पुटः - 849


ਬਿਲਾਵਲੁ ਕੀ ਵਾਰ ਮਹਲਾ ੪ ॥
बिलावलु की वार महला ४ ॥

Vaar Of Bilaaval, चतुर्थ मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਉਤਮੁ ਹਰਿ ਪ੍ਰਭੁ ਗਾਵਿਆ ਕਰਿ ਨਾਦੁ ਬਿਲਾਵਲੁ ਰਾਗੁ ॥
हरि उतमु हरि प्रभु गाविआ करि नादु बिलावलु रागु ॥

राग बिलावलस्य रागेण उदात्तेश्वरं भगवन्तं गायामि।

ਉਪਦੇਸੁ ਗੁਰੂ ਸੁਣਿ ਮੰਨਿਆ ਧੁਰਿ ਮਸਤਕਿ ਪੂਰਾ ਭਾਗੁ ॥
उपदेसु गुरू सुणि मंनिआ धुरि मसतकि पूरा भागु ॥

गुरुशिक्षां श्रुत्वा अहं तान् आज्ञापयामि; एतत् मम ललाटे लिखितं पूर्वनिर्धारितं दैवम्।

ਸਭ ਦਿਨਸੁ ਰੈਣਿ ਗੁਣ ਉਚਰੈ ਹਰਿ ਹਰਿ ਹਰਿ ਉਰਿ ਲਿਵ ਲਾਗੁ ॥
सभ दिनसु रैणि गुण उचरै हरि हरि हरि उरि लिव लागु ॥

अहर्निशं भगवतः गौरवं स्तुतिं हर हर हर हर इति जपामि; हृदयस्य अन्तः अहं तस्य प्रेम्णा अनुकूलः अस्मि।

ਸਭੁ ਤਨੁ ਮਨੁ ਹਰਿਆ ਹੋਇਆ ਮਨੁ ਖਿੜਿਆ ਹਰਿਆ ਬਾਗੁ ॥
सभु तनु मनु हरिआ होइआ मनु खिड़िआ हरिआ बागु ॥

मम शरीरं मनः च सर्वथा कायाकल्पं, मम मनसः उद्यानं च लसत्प्रचुरतायां प्रफुल्लितम् अस्ति ।

ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਮਿਟਿ ਗਇਆ ਗੁਰ ਚਾਨਣੁ ਗਿਆਨੁ ਚਰਾਗੁ ॥
अगिआनु अंधेरा मिटि गइआ गुर चानणु गिआनु चरागु ॥

अज्ञानस्य तमः निरस्तः, गुरुप्रज्ञादीपप्रकाशेन। सेवकः नानकः भगवन्तं दृष्ट्वा जीवति।

ਜਨੁ ਨਾਨਕੁ ਜੀਵੈ ਦੇਖਿ ਹਰਿ ਇਕ ਨਿਮਖ ਘੜੀ ਮੁਖਿ ਲਾਗੁ ॥੧॥
जनु नानकु जीवै देखि हरि इक निमख घड़ी मुखि लागु ॥१॥

तव मुखं पश्यामि, क्षणं क्षणमपि! ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਿਲਾਵਲੁ ਤਬ ਹੀ ਕੀਜੀਐ ਜਬ ਮੁਖਿ ਹੋਵੈ ਨਾਮੁ ॥
बिलावलु तब ही कीजीऐ जब मुखि होवै नामु ॥

सुखी भूत्वा बिलावले गायन्तु, यदा नाम भगवतः नाम मुखे भवति।

ਰਾਗ ਨਾਦ ਸਬਦਿ ਸੋਹਣੇ ਜਾ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥
राग नाद सबदि सोहणे जा लागै सहजि धिआनु ॥

रागः सङ्गीतं च, शब्दवचनं च सुन्दरं भवति, यदा कश्चन स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।

ਰਾਗ ਨਾਦ ਛੋਡਿ ਹਰਿ ਸੇਵੀਐ ਤਾ ਦਰਗਹ ਪਾਈਐ ਮਾਨੁ ॥
राग नाद छोडि हरि सेवीऐ ता दरगह पाईऐ मानु ॥

अतः रागं सङ्गीतं च त्यक्त्वा भगवतः सेवां कुर्वन्तु; ततः, भवन्तः भगवतः प्राङ्गणे गौरवं प्राप्नुयुः।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬ੍ਰਹਮੁ ਬੀਚਾਰੀਐ ਚੂਕੈ ਮਨਿ ਅਭਿਮਾਨੁ ॥੨॥
नानक गुरमुखि ब्रहमु बीचारीऐ चूकै मनि अभिमानु ॥२॥

हे नानक गुरमुख इव ईश्वरं चिन्तय, अहङ्कारगर्वं मनः मुक्तं कुरु। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਹਰਿ ਪ੍ਰਭੁ ਆਪਿ ਅਗੰਮੁ ਹੈ ਸਭਿ ਤੁਧੁ ਉਪਾਇਆ ॥
तू हरि प्रभु आपि अगंमु है सभि तुधु उपाइआ ॥

हे भगवन् देव, त्वं स्वयं दुर्गमः असि; त्वया सर्वं निर्मितम्।

ਤੂ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਸਭੁ ਜਗਤੁ ਸਬਾਇਆ ॥
तू आपे आपि वरतदा सभु जगतु सबाइआ ॥

त्वं स्वयं सर्वथा व्याप्तः विश्वं व्याप्य च ।

ਤੁਧੁ ਆਪੇ ਤਾੜੀ ਲਾਈਐ ਆਪੇ ਗੁਣ ਗਾਇਆ ॥
तुधु आपे ताड़ी लाईऐ आपे गुण गाइआ ॥

त्वं स्वयं गहनध्यानावस्थायां लीनः असि; त्वं स्वयमेव तव गौरवं स्तुतिं गायसि।

ਹਰਿ ਧਿਆਵਹੁ ਭਗਤਹੁ ਦਿਨਸੁ ਰਾਤਿ ਅੰਤਿ ਲਏ ਛਡਾਇਆ ॥
हरि धिआवहु भगतहु दिनसु राति अंति लए छडाइआ ॥

ध्यायन्तु भगवन्तं हे भक्ताः दिवारात्रौ; सः त्वां अन्ते मोचयिष्यति।

ਜਿਨਿ ਸੇਵਿਆ ਤਿਨਿ ਸੁਖੁ ਪਾਇਆ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥੧॥
जिनि सेविआ तिनि सुखु पाइआ हरि नामि समाइआ ॥१॥

ये भगवन्तं सेवन्ते, ते शान्तिं लभन्ते; ते भगवतः नाम्ना लीना भवन्ति। ||१||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਦੂਜੈ ਭਾਇ ਬਿਲਾਵਲੁ ਨ ਹੋਵਈ ਮਨਮੁਖਿ ਥਾਇ ਨ ਪਾਇ ॥
दूजै भाइ बिलावलु न होवई मनमुखि थाइ न पाइ ॥

द्वन्द्वप्रेमयां बिलावलस्य सुखं न आगच्छति; स्वेच्छा मनमुखः न विश्रामस्थानं विन्दति।

ਪਾਖੰਡਿ ਭਗਤਿ ਨ ਹੋਵਈ ਪਾਰਬ੍ਰਹਮੁ ਨ ਪਾਇਆ ਜਾਇ ॥
पाखंडि भगति न होवई पारब्रहमु न पाइआ जाइ ॥

पाखण्डेन भक्तिपूजा न आगच्छति, परमेश्वरो न लभ्यते।

ਮਨਹਠਿ ਕਰਮ ਕਮਾਵਣੇ ਥਾਇ ਨ ਕੋਈ ਪਾਇ ॥
मनहठि करम कमावणे थाइ न कोई पाइ ॥

हठबुद्ध्या धर्मकर्मणा न कश्चित् भगवतः अनुमोदनं लभते ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਆਪੁ ਬੀਚਾਰੀਐ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
नानक गुरमुखि आपु बीचारीऐ विचहु आपु गवाइ ॥

हे नानक गुरमुख आत्मानं विज्ञाय, अन्तःतः आत्मदम्भं निर्मूलयति।

ਆਪੇ ਆਪਿ ਪਾਰਬ੍ਰਹਮੁ ਹੈ ਪਾਰਬ੍ਰਹਮੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
आपे आपि पारब्रहमु है पारब्रहमु वसिआ मनि आइ ॥

स एव परमेश्वरः परमेश्वरः; तस्य मनसि निवसितुं परमेश्वरः आगच्छति।

ਜੰਮਣੁ ਮਰਣਾ ਕਟਿਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥੧॥
जंमणु मरणा कटिआ जोती जोति मिलाइ ॥१॥

जन्म मृत्युः च मेट्यते, तस्य प्रकाशः प्रकाशेन सह सम्मिश्रितः भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਿਲਾਵਲੁ ਕਰਿਹੁ ਤੁਮੑ ਪਿਆਰਿਹੋ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਇ ॥
बिलावलु करिहु तुम पिआरिहो एकसु सिउ लिव लाइ ॥

बिलावले सुखी भव प्रिये, एकेश्वरप्रेम आलिंगय।

ਜਨਮ ਮਰਣ ਦੁਖੁ ਕਟੀਐ ਸਚੇ ਰਹੈ ਸਮਾਇ ॥
जनम मरण दुखु कटीऐ सचे रहै समाइ ॥

जन्ममरणदुःखानि निर्मूलिष्यन्ते सत्येश्वरे लीनः तिष्ठसि ।

ਸਦਾ ਬਿਲਾਵਲੁ ਅਨੰਦੁ ਹੈ ਜੇ ਚਲਹਿ ਸਤਿਗੁਰ ਭਾਇ ॥
सदा बिलावलु अनंदु है जे चलहि सतिगुर भाइ ॥

बिलावले सदा आनन्ददायकः भविष्यसि, यदि सत्यगुरुस्य इच्छानुसारं चरसि।

ਸਤਸੰਗਤੀ ਬਹਿ ਭਾਉ ਕਰਿ ਸਦਾ ਹਰਿ ਕੇ ਗੁਣ ਗਾਇ ॥
सतसंगती बहि भाउ करि सदा हरि के गुण गाइ ॥

सन्तसङ्घे उपविश्य, प्रेम्णा भगवतः गौरवपूर्णं स्तुतिं सदा गायन्तु।

ਨਾਨਕ ਸੇ ਜਨ ਸੋਹਣੇ ਜਿ ਗੁਰਮੁਖਿ ਮੇਲਿ ਮਿਲਾਇ ॥੨॥
नानक से जन सोहणे जि गुरमुखि मेलि मिलाइ ॥२॥

हे नानक, सुन्दराः ते विनयशीलाः भूताः, ये गुरमुखत्वेन भगवत्संयोगे एकीकृताः सन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭਨਾ ਜੀਆ ਵਿਚਿ ਹਰਿ ਆਪਿ ਸੋ ਭਗਤਾ ਕਾ ਮਿਤੁ ਹਰਿ ॥
सभना जीआ विचि हरि आपि सो भगता का मितु हरि ॥

भगवान् एव सर्वभूतानाम् अन्तर्गतः अस्ति। भगवान् स्वभक्तानाम् मित्रम् अस्ति।

ਸਭੁ ਕੋਈ ਹਰਿ ਕੈ ਵਸਿ ਭਗਤਾ ਕੈ ਅਨੰਦੁ ਘਰਿ ॥
सभु कोई हरि कै वसि भगता कै अनंदु घरि ॥

सर्वे भगवतः वशं भवन्ति; भक्तानां गृहे आनन्दः भवति।

ਹਰਿ ਭਗਤਾ ਕਾ ਮੇਲੀ ਸਰਬਤ ਸਉ ਨਿਸੁਲ ਜਨ ਟੰਗ ਧਰਿ ॥
हरि भगता का मेली सरबत सउ निसुल जन टंग धरि ॥

भगवान् स्वभक्तानाम् मित्रं सहचरः च अस्ति; तस्य सर्वे विनयशीलाः सेवकाः प्रसृत्य शान्तिपूर्वकं निद्रां कुर्वन्ति।

ਹਰਿ ਸਭਨਾ ਕਾ ਹੈ ਖਸਮੁ ਸੋ ਭਗਤ ਜਨ ਚਿਤਿ ਕਰਿ ॥
हरि सभना का है खसमु सो भगत जन चिति करि ॥

प्रभुः सर्वेषां प्रभुः स्वामी च अस्ति; तं स्मर विनयशील भक्त।

ਤੁਧੁ ਅਪੜਿ ਕੋਇ ਨ ਸਕੈ ਸਭ ਝਖਿ ਝਖਿ ਪਵੈ ਝੜਿ ॥੨॥
तुधु अपड़ि कोइ न सकै सभ झखि झखि पवै झड़ि ॥२॥

न कश्चित् त्वां समं कर्तुं शक्नोति भगवन् । ये प्रयतन्ते, संघर्षं कुर्वन्ति, कुण्ठिताः म्रियन्ते च। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430