बहवः आगच्छन्ति गच्छन्ति च; ते म्रियन्ते, पुनः म्रियन्ते, पुनर्जन्म च भवन्ति।
अवगमनं विना ते सर्वथा निष्प्रयोजनाः, पुनर्जन्मं च भ्रमन्ति। ||५||
ते एव साध-संगत-सङ्गठन्ति, यस्मै भगवान् दयालुः भवति।
भगवतः अम्ब्रोसियलनाम जपन्ति ध्यायन्ति च। ||६||
असंख्याताः कोटिः, एतावन्तः ते अनन्ताः, तं अन्वेषयन्ति।
किन्तु स एव स्वात्मानं विज्ञाय ईश्वरं समीपस्थं पश्यति। ||७||
कदाचिदपि मां विस्मरतु महादा - तव नाम देहि मे ।
अहोरात्रं तव गौरवं स्तुतिं गायितुं - नानक, एषा मम हृदयस्पन्दनकामना। ||८||२||५||१६||
राग सूही, प्रथम मेहल, कुचाजी ~ The Ungraceful Bride:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अनन्तदोषपूर्णोऽस्मि ललितः दुर्शीलः | कथं गच्छामि भर्तारं भगवन्तं भोक्तुं।
तस्य प्रत्येकं आत्मा-वधूः शेषेभ्यः श्रेष्ठः - मम नाम अपि को जानाति ?
ये वधूः भर्तारं भोजन्ते ते आम्रवृक्षस्य छायायां विश्रामं कुर्वन्तः अतीव धन्याः ।
न मे तेषां गुणः - अस्य दोषं कः कर्तुं शक्नोमि ?
तव गुणेषु कः प्रभो वक्तव्यः । तव नाम कतमं जपं कर्तव्यम् ?
तव गुणानाम् एकं अपि न प्राप्नोमि । अहं भवतः सदा यज्ञः अस्मि।
सुवर्णं रजतं मौक्तिकं माणिक्यं च प्रियम् ।
पतिना भगवता एतैः आशीर्वादः दत्तः, मया तेषु विचाराः केन्द्रीकृताः ।
इष्टकापङ्कप्रासादाः निर्मिताः शिलाभिः अलङ्कृताः च भवन्ति;
एतैः अलङ्कारैः मूर्खः अहं भर्तुः समीपे न उपविशामि ।
क्रेनाः आकाशे उपरि क्रन्दन्ति, बगुलाः च विश्रामं प्राप्तवन्तः ।
वधूः स्वश्वशुरस्य गृहं गता अस्ति; परलोके सा किं मुखं दर्शयिष्यति ?
सा यथा यथा दिवसः प्रदोषः भवति स्म तथा तथा सुप्तवती; सा स्वयात्रायाः विषये सर्वं विस्मृतवती।
भर्तुः भगवतः विरहिता सा अधुना दुःखेन पीडितः अस्ति ।
गुणः त्वयि भगवन्; अहं सर्वथा गुणहीनः अस्मि। एषा एव नानकस्य एकमात्रं प्रार्थना- १.
त्वं सर्वरात्रौ ददासि सद्भूतात्मवधूभ्यः । अहं जानामि अहं अयोग्यः अस्मि, परन्तु मम अपि रात्रौ नास्ति वा? ||१||
सूही, प्रथम मेहल, सुचाजी ~ उदात्त व ललित वधू:
यदा मम त्वम् अस्ति तदा मम सर्वं अस्ति। धनं पूञ्जी च मे भगवन् स्वामिन् ।
भवतः अन्तः अहं शान्तिपूर्वकं तिष्ठामि; भवतः अन्तः अहं अभिनन्दितः अस्मि।
इच्छया प्रीत्या सिंहासनानि माहात्म्यं च प्रयच्छसि । इच्छया च प्रीत्या अस्मान् याचकान् भ्रमान् च करोषि।
तव इच्छाप्रीतेन समुद्रः मरुभूमिः प्रवहति, पद्मं च गगनं प्रफुल्लयति ।
तव इच्छाप्रीत्या भयङ्करं जगत्-समुद्रं लङ्घयति; तव इच्छाप्रीत्या तस्मिन् निमज्जति।
इच्छया प्रीत्या स भगवान् मम पतिः भवति, अहं च भगवतः स्तुतिभिः ओतप्रोतः अस्मि, गुणनिधिः।
तव इच्छाप्रीत्या भर्ता भगवन् भयभीतः आगच्छामि गच्छामि म्रियते च ।
त्वं भर्ता भगवन् दुर्गमोऽप्रमेयश्च; वदन् त्वां वदन् अहं तव पादयोः पतितः।
मया किं याचनीयम् ? किं वक्तव्यं श्रोतव्यं च? अहं तव दर्शनस्य भगवद्दर्शनस्य क्षुधातृष्णा च अस्मि।
गुरुशिक्षावचनद्वारा मया मम पतिः प्रभुः प्राप्तः। एषा नानकस्य सत्या प्रार्थना। ||२||
सूही, पञ्चम मेहल, गुनवन्टी ~ योग्य एवं सद्गुणी वधू : १.