श्री गुरु ग्रन्थ साहिबः

पुटः - 762


ਆਵਹਿ ਜਾਹਿ ਅਨੇਕ ਮਰਿ ਮਰਿ ਜਨਮਤੇ ॥
आवहि जाहि अनेक मरि मरि जनमते ॥

बहवः आगच्छन्ति गच्छन्ति च; ते म्रियन्ते, पुनः म्रियन्ते, पुनर्जन्म च भवन्ति।

ਬਿਨੁ ਬੂਝੇ ਸਭੁ ਵਾਦਿ ਜੋਨੀ ਭਰਮਤੇ ॥੫॥
बिनु बूझे सभु वादि जोनी भरमते ॥५॥

अवगमनं विना ते सर्वथा निष्प्रयोजनाः, पुनर्जन्मं च भ्रमन्ति। ||५||

ਜਿਨੑ ਕਉ ਭਏ ਦਇਆਲ ਤਿਨੑ ਸਾਧੂ ਸੰਗੁ ਭਇਆ ॥
जिन कउ भए दइआल तिन साधू संगु भइआ ॥

ते एव साध-संगत-सङ्गठन्ति, यस्मै भगवान् दयालुः भवति।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਮੁ ਤਿਨੑੀ ਜਨੀ ਜਪਿ ਲਇਆ ॥੬॥
अंम्रितु हरि का नामु तिनी जनी जपि लइआ ॥६॥

भगवतः अम्ब्रोसियलनाम जपन्ति ध्यायन्ति च। ||६||

ਖੋਜਹਿ ਕੋਟਿ ਅਸੰਖ ਬਹੁਤੁ ਅਨੰਤ ਕੇ ॥
खोजहि कोटि असंख बहुतु अनंत के ॥

असंख्याताः कोटिः, एतावन्तः ते अनन्ताः, तं अन्वेषयन्ति।

ਜਿਸੁ ਬੁਝਾਏ ਆਪਿ ਨੇੜਾ ਤਿਸੁ ਹੇ ॥੭॥
जिसु बुझाए आपि नेड़ा तिसु हे ॥७॥

किन्तु स एव स्वात्मानं विज्ञाय ईश्वरं समीपस्थं पश्यति। ||७||

ਵਿਸਰੁ ਨਾਹੀ ਦਾਤਾਰ ਆਪਣਾ ਨਾਮੁ ਦੇਹੁ ॥
विसरु नाही दातार आपणा नामु देहु ॥

कदाचिदपि मां विस्मरतु महादा - तव नाम देहि मे ।

ਗੁਣ ਗਾਵਾ ਦਿਨੁ ਰਾਤਿ ਨਾਨਕ ਚਾਉ ਏਹੁ ॥੮॥੨॥੫॥੧੬॥
गुण गावा दिनु राति नानक चाउ एहु ॥८॥२॥५॥१६॥

अहोरात्रं तव गौरवं स्तुतिं गायितुं - नानक, एषा मम हृदयस्पन्दनकामना। ||८||२||५||१६||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੧ ਕੁਚਜੀ ॥
रागु सूही महला १ कुचजी ॥

राग सूही, प्रथम मेहल, कुचाजी ~ The Ungraceful Bride:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੰਞੁ ਕੁਚਜੀ ਅੰਮਾਵਣਿ ਡੋਸੜੇ ਹਉ ਕਿਉ ਸਹੁ ਰਾਵਣਿ ਜਾਉ ਜੀਉ ॥
मंञु कुचजी अंमावणि डोसड़े हउ किउ सहु रावणि जाउ जीउ ॥

अनन्तदोषपूर्णोऽस्मि ललितः दुर्शीलः | कथं गच्छामि भर्तारं भगवन्तं भोक्तुं।

ਇਕ ਦੂ ਇਕਿ ਚੜੰਦੀਆ ਕਉਣੁ ਜਾਣੈ ਮੇਰਾ ਨਾਉ ਜੀਉ ॥
इक दू इकि चड़ंदीआ कउणु जाणै मेरा नाउ जीउ ॥

तस्य प्रत्येकं आत्मा-वधूः शेषेभ्यः श्रेष्ठः - मम नाम अपि को जानाति ?

ਜਿਨੑੀ ਸਖੀ ਸਹੁ ਰਾਵਿਆ ਸੇ ਅੰਬੀ ਛਾਵੜੀਏਹਿ ਜੀਉ ॥
जिनी सखी सहु राविआ से अंबी छावड़ीएहि जीउ ॥

ये वधूः भर्तारं भोजन्ते ते आम्रवृक्षस्य छायायां विश्रामं कुर्वन्तः अतीव धन्याः ।

ਸੇ ਗੁਣ ਮੰਞੁ ਨ ਆਵਨੀ ਹਉ ਕੈ ਜੀ ਦੋਸ ਧਰੇਉ ਜੀਉ ॥
से गुण मंञु न आवनी हउ कै जी दोस धरेउ जीउ ॥

न मे तेषां गुणः - अस्य दोषं कः कर्तुं शक्नोमि ?

ਕਿਆ ਗੁਣ ਤੇਰੇ ਵਿਥਰਾ ਹਉ ਕਿਆ ਕਿਆ ਘਿਨਾ ਤੇਰਾ ਨਾਉ ਜੀਉ ॥
किआ गुण तेरे विथरा हउ किआ किआ घिना तेरा नाउ जीउ ॥

तव गुणेषु कः प्रभो वक्तव्यः । तव नाम कतमं जपं कर्तव्यम् ?

ਇਕਤੁ ਟੋਲਿ ਨ ਅੰਬੜਾ ਹਉ ਸਦ ਕੁਰਬਾਣੈ ਤੇਰੈ ਜਾਉ ਜੀਉ ॥
इकतु टोलि न अंबड़ा हउ सद कुरबाणै तेरै जाउ जीउ ॥

तव गुणानाम् एकं अपि न प्राप्नोमि । अहं भवतः सदा यज्ञः अस्मि।

ਸੁਇਨਾ ਰੁਪਾ ਰੰਗੁਲਾ ਮੋਤੀ ਤੈ ਮਾਣਿਕੁ ਜੀਉ ॥
सुइना रुपा रंगुला मोती तै माणिकु जीउ ॥

सुवर्णं रजतं मौक्तिकं माणिक्यं च प्रियम् ।

ਸੇ ਵਸਤੂ ਸਹਿ ਦਿਤੀਆ ਮੈ ਤਿਨੑ ਸਿਉ ਲਾਇਆ ਚਿਤੁ ਜੀਉ ॥
से वसतू सहि दितीआ मै तिन सिउ लाइआ चितु जीउ ॥

पतिना भगवता एतैः आशीर्वादः दत्तः, मया तेषु विचाराः केन्द्रीकृताः ।

ਮੰਦਰ ਮਿਟੀ ਸੰਦੜੇ ਪਥਰ ਕੀਤੇ ਰਾਸਿ ਜੀਉ ॥
मंदर मिटी संदड़े पथर कीते रासि जीउ ॥

इष्टकापङ्कप्रासादाः निर्मिताः शिलाभिः अलङ्कृताः च भवन्ति;

ਹਉ ਏਨੀ ਟੋਲੀ ਭੁਲੀਅਸੁ ਤਿਸੁ ਕੰਤ ਨ ਬੈਠੀ ਪਾਸਿ ਜੀਉ ॥
हउ एनी टोली भुलीअसु तिसु कंत न बैठी पासि जीउ ॥

एतैः अलङ्कारैः मूर्खः अहं भर्तुः समीपे न उपविशामि ।

ਅੰਬਰਿ ਕੂੰਜਾ ਕੁਰਲੀਆ ਬਗ ਬਹਿਠੇ ਆਇ ਜੀਉ ॥
अंबरि कूंजा कुरलीआ बग बहिठे आइ जीउ ॥

क्रेनाः आकाशे उपरि क्रन्दन्ति, बगुलाः च विश्रामं प्राप्तवन्तः ।

ਸਾ ਧਨ ਚਲੀ ਸਾਹੁਰੈ ਕਿਆ ਮੁਹੁ ਦੇਸੀ ਅਗੈ ਜਾਇ ਜੀਉ ॥
सा धन चली साहुरै किआ मुहु देसी अगै जाइ जीउ ॥

वधूः स्वश्वशुरस्य गृहं गता अस्ति; परलोके सा किं मुखं दर्शयिष्यति ?

ਸੁਤੀ ਸੁਤੀ ਝਾਲੁ ਥੀਆ ਭੁਲੀ ਵਾਟੜੀਆਸੁ ਜੀਉ ॥
सुती सुती झालु थीआ भुली वाटड़ीआसु जीउ ॥

सा यथा यथा दिवसः प्रदोषः भवति स्म तथा तथा सुप्तवती; सा स्वयात्रायाः विषये सर्वं विस्मृतवती।

ਤੈ ਸਹ ਨਾਲਹੁ ਮੁਤੀਅਸੁ ਦੁਖਾ ਕੂੰ ਧਰੀਆਸੁ ਜੀਉ ॥
तै सह नालहु मुतीअसु दुखा कूं धरीआसु जीउ ॥

भर्तुः भगवतः विरहिता सा अधुना दुःखेन पीडितः अस्ति ।

ਤੁਧੁ ਗੁਣ ਮੈ ਸਭਿ ਅਵਗਣਾ ਇਕ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ਜੀਉ ॥
तुधु गुण मै सभि अवगणा इक नानक की अरदासि जीउ ॥

गुणः त्वयि भगवन्; अहं सर्वथा गुणहीनः अस्मि। एषा एव नानकस्य एकमात्रं प्रार्थना- १.

ਸਭਿ ਰਾਤੀ ਸੋਹਾਗਣੀ ਮੈ ਡੋਹਾਗਣਿ ਕਾਈ ਰਾਤਿ ਜੀਉ ॥੧॥
सभि राती सोहागणी मै डोहागणि काई राति जीउ ॥१॥

त्वं सर्वरात्रौ ददासि सद्भूतात्मवधूभ्यः । अहं जानामि अहं अयोग्यः अस्मि, परन्तु मम अपि रात्रौ नास्ति वा? ||१||

ਸੂਹੀ ਮਹਲਾ ੧ ਸੁਚਜੀ ॥
सूही महला १ सुचजी ॥

सूही, प्रथम मेहल, सुचाजी ~ उदात्त व ललित वधू:

ਜਾ ਤੂ ਤਾ ਮੈ ਸਭੁ ਕੋ ਤੂ ਸਾਹਿਬੁ ਮੇਰੀ ਰਾਸਿ ਜੀਉ ॥
जा तू ता मै सभु को तू साहिबु मेरी रासि जीउ ॥

यदा मम त्वम् अस्ति तदा मम सर्वं अस्ति। धनं पूञ्जी च मे भगवन् स्वामिन् ।

ਤੁਧੁ ਅੰਤਰਿ ਹਉ ਸੁਖਿ ਵਸਾ ਤੂੰ ਅੰਤਰਿ ਸਾਬਾਸਿ ਜੀਉ ॥
तुधु अंतरि हउ सुखि वसा तूं अंतरि साबासि जीउ ॥

भवतः अन्तः अहं शान्तिपूर्वकं तिष्ठामि; भवतः अन्तः अहं अभिनन्दितः अस्मि।

ਭਾਣੈ ਤਖਤਿ ਵਡਾਈਆ ਭਾਣੈ ਭੀਖ ਉਦਾਸਿ ਜੀਉ ॥
भाणै तखति वडाईआ भाणै भीख उदासि जीउ ॥

इच्छया प्रीत्या सिंहासनानि माहात्म्यं च प्रयच्छसि । इच्छया च प्रीत्या अस्मान् याचकान् भ्रमान् च करोषि।

ਭਾਣੈ ਥਲ ਸਿਰਿ ਸਰੁ ਵਹੈ ਕਮਲੁ ਫੁਲੈ ਆਕਾਸਿ ਜੀਉ ॥
भाणै थल सिरि सरु वहै कमलु फुलै आकासि जीउ ॥

तव इच्छाप्रीतेन समुद्रः मरुभूमिः प्रवहति, पद्मं च गगनं प्रफुल्लयति ।

ਭਾਣੈ ਭਵਜਲੁ ਲੰਘੀਐ ਭਾਣੈ ਮੰਝਿ ਭਰੀਆਸਿ ਜੀਉ ॥
भाणै भवजलु लंघीऐ भाणै मंझि भरीआसि जीउ ॥

तव इच्छाप्रीत्या भयङ्करं जगत्-समुद्रं लङ्घयति; तव इच्छाप्रीत्या तस्मिन् निमज्जति।

ਭਾਣੈ ਸੋ ਸਹੁ ਰੰਗੁਲਾ ਸਿਫਤਿ ਰਤਾ ਗੁਣਤਾਸਿ ਜੀਉ ॥
भाणै सो सहु रंगुला सिफति रता गुणतासि जीउ ॥

इच्छया प्रीत्या स भगवान् मम पतिः भवति, अहं च भगवतः स्तुतिभिः ओतप्रोतः अस्मि, गुणनिधिः।

ਭਾਣੈ ਸਹੁ ਭੀਹਾਵਲਾ ਹਉ ਆਵਣਿ ਜਾਣਿ ਮੁਈਆਸਿ ਜੀਉ ॥
भाणै सहु भीहावला हउ आवणि जाणि मुईआसि जीउ ॥

तव इच्छाप्रीत्या भर्ता भगवन् भयभीतः आगच्छामि गच्छामि म्रियते च ।

ਤੂ ਸਹੁ ਅਗਮੁ ਅਤੋਲਵਾ ਹਉ ਕਹਿ ਕਹਿ ਢਹਿ ਪਈਆਸਿ ਜੀਉ ॥
तू सहु अगमु अतोलवा हउ कहि कहि ढहि पईआसि जीउ ॥

त्वं भर्ता भगवन् दुर्गमोऽप्रमेयश्च; वदन् त्वां वदन् अहं तव पादयोः पतितः।

ਕਿਆ ਮਾਗਉ ਕਿਆ ਕਹਿ ਸੁਣੀ ਮੈ ਦਰਸਨ ਭੂਖ ਪਿਆਸਿ ਜੀਉ ॥
किआ मागउ किआ कहि सुणी मै दरसन भूख पिआसि जीउ ॥

मया किं याचनीयम् ? किं वक्तव्यं श्रोतव्यं च? अहं तव दर्शनस्य भगवद्दर्शनस्य क्षुधातृष्णा च अस्मि।

ਗੁਰਸਬਦੀ ਸਹੁ ਪਾਇਆ ਸਚੁ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ਜੀਉ ॥੨॥
गुरसबदी सहु पाइआ सचु नानक की अरदासि जीउ ॥२॥

गुरुशिक्षावचनद्वारा मया मम पतिः प्रभुः प्राप्तः। एषा नानकस्य सत्या प्रार्थना। ||२||

ਸੂਹੀ ਮਹਲਾ ੫ ਗੁਣਵੰਤੀ ॥
सूही महला ५ गुणवंती ॥

सूही, पञ्चम मेहल, गुनवन्टी ~ योग्य एवं सद्गुणी वधू : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430