तस्य आगमनं गमनं संशयं भयं च समाप्तं भवति, सः भगवतः गौरवं स्तुतिं हरं हरं हरं गायति।
असंख्यावताराणां पापदुःखानि प्रक्षाल्य हर हर हर इति नाम्ना प्रलीयते ।
ये तादृशेन पूर्वनिर्धारितेन दैवेन धन्याः भगवन्तं ध्यायन्ति, तेषां जीवनं फलप्रदं अनुमोदितं च भवति।
हर हर हरं प्रेम्णा मनः परां शान्तिं लभते। स लभते लभते भगवान् नाम्न, निर्वाण अवस्था। ||३||
उत्सवाः ते जनाः, येषां कृते भगवतः मधुरः इव दृश्यते; कथं उच्छ्रिताः ते भगवतः जनाः हरः हरः।
भगवतः नाम तेषां गौरवपूर्णं महत्त्वं; भगवतः नाम तेषां सहचरः सहायकः च अस्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन ते भगवतः उदात्ततत्त्वस्य आनन्दं लभन्ते।
ते भगवतः उदात्ततत्त्वं भुङ्क्ते, सर्वथा विरक्ताः तिष्ठन्ति च। महता सौभाग्येन भगवतः उदात्ततत्त्वं लभन्ते ।
अतः ते अतीव धन्याः सत्यतः सिद्धाः च सन्ति, ये गुरुनिर्देशेन भगवतः नाम नाम ध्यायन्ति।
सेवकः नानकः पवित्रस्य पादस्य रजः याचते; तस्य मनः शोकविरहात् मुक्तं भवति।
उत्सवाः ते जनाः, येषां कृते भगवतः मधुरः इव दृश्यते; कथं उच्छ्रिताः ते भगवतः जनाः हरः हरः। ||४||३||१०||
आसा, चतुर्थ मेहलः १.
सत्युगस्य स्वर्णयुगे सर्वे सन्तुष्टिं ध्यानं च मूर्तरूपं ददति स्म; धर्मः चतुर्पादेषु स्थितः।
मनसा देहेन भगवन्तं गायन्ति स्म, परां शान्तिं प्राप्तवन्तः। तेषां हृदये भगवतः गौरवपूर्णगुणानां आध्यात्मिकं प्रज्ञा आसीत्।
तेषां धनं भगवतः गौरवपूर्णगुणानां आध्यात्मिकं प्रज्ञा आसीत्; प्रभुः तेषां सफलता आसीत्, गुरमुखवत् जीवितुं च तेषां महिमा आसीत्।
अन्तः बहिश्च ते केवलं एकं प्रभुं परमेश्वरं दृष्टवन्तः; तेषां कृते अन्यः द्वितीयः नासीत्।
ते स्वचैतन्यं प्रेम्णा भगवते हरे हरे केन्द्रीकृतवन्तः। भगवतः नाम तेषां सहचरः आसीत्, भगवतः प्राङ्गणे ते गौरवं प्राप्तवन्तः ।
सत्युगस्य स्वर्णयुगे सर्वे सन्तुष्टिं ध्यानं च मूर्तरूपं ददति स्म; धर्मः चतुर्पादेषु स्थितः। ||१||
ततः त्रयतायुगस्य रजतयुगम् अभवत्; पुरुषाणां मनः शक्तिशासितम् आसीत्, ते ब्रह्मचर्यं, आत्म-अनुशासनं च आचरन्ति स्म ।
धर्मस्य चतुर्थः पादः पतितः, त्रयः अवशिष्टाः आसन् । तेषां हृदयं मनः च क्रोधेन प्रज्वलितम्।
तेषां हृदयं मनः च क्रोधस्य घोरं विषतत्त्वेन पूरितम् आसीत् । नृपाः युद्धानि कृत्वा दुःखमात्रं प्राप्तवन्तः ।
अहङ्काररोगेण पीडितानां मनः, तेषां स्वाभिमानः, दम्भः च वर्धितः ।
यदि मम प्रभुः हर हर हरः कृपां करोति तर्हि मम प्रभुः गुरुः च गुरुशिक्षणेन भगवन्नाम्ना च विषं निर्मूलयति।
ततः त्रयतायुगस्य रजतयुगम् अभवत्; पुरुषाणां मनः शक्तिशासितम् आसीत्, ते ब्रह्मचर्यं, आत्म-अनुशासनं च आचरन्ति स्म । ||२||
द्वापरयुगस्य पीतलयुगम् आगतं, जनाः संशयेन भ्रमन्ति स्म। भगवान् गोपीं कृष्णं च सृष्टवान्।
पश्चात्तापिनः तपस्यं कुर्वन्ति स्म, पवित्रभोजनं दानं च कुर्वन्ति स्म, अनेकाः संस्काराः धर्माः च कुर्वन्ति स्म ।
ते बहूनि संस्कारान् धर्मान् च कृतवन्तः; धर्मस्य द्वौ पादौ पतितौ, केवलं द्वौ पादौ अवशिष्टौ ।
एतावन्तः नायकाः महतीं युद्धं कृतवन्तः; अहङ्कारे ते नष्टाः, अन्येषां अपि नाशं कृतवन्तः।
भगवान् निर्धनानाम् दयालुः तान् पवित्रगुरुं मिलितुं नेतवान्। सत्यगुरुं मिलित्वा तेषां मलिनता प्रक्षाल्यते।
द्वापरयुगस्य पीतलयुगम् आगतं, जनाः संशयेन भ्रमन्ति स्म। भगवान् गोपीं कृष्णं च सृष्टवान्। ||३||