श्री गुरु ग्रन्थ साहिबः

पुटः - 445


ਆਵਣ ਜਾਣਾ ਭ੍ਰਮੁ ਭਉ ਭਾਗਾ ਹਰਿ ਹਰਿ ਹਰਿ ਗੁਣ ਗਾਇਆ ॥
आवण जाणा भ्रमु भउ भागा हरि हरि हरि गुण गाइआ ॥

तस्य आगमनं गमनं संशयं भयं च समाप्तं भवति, सः भगवतः गौरवं स्तुतिं हरं हरं हरं गायति।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਦੁਖ ਉਤਰੇ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥
जनम जनम के किलविख दुख उतरे हरि हरि नामि समाइआ ॥

असंख्यावताराणां पापदुःखानि प्रक्षाल्य हर हर हर इति नाम्ना प्रलीयते ।

ਜਿਨ ਹਰਿ ਧਿਆਇਆ ਧੁਰਿ ਭਾਗ ਲਿਖਿ ਪਾਇਆ ਤਿਨ ਸਫਲੁ ਜਨਮੁ ਪਰਵਾਣੁ ਜੀਉ ॥
जिन हरि धिआइआ धुरि भाग लिखि पाइआ तिन सफलु जनमु परवाणु जीउ ॥

ये तादृशेन पूर्वनिर्धारितेन दैवेन धन्याः भगवन्तं ध्यायन्ति, तेषां जीवनं फलप्रदं अनुमोदितं च भवति।

ਹਰਿ ਹਰਿ ਮਨਿ ਭਾਇਆ ਪਰਮ ਸੁਖ ਪਾਇਆ ਹਰਿ ਲਾਹਾ ਪਦੁ ਨਿਰਬਾਣੁ ਜੀਉ ॥੩॥
हरि हरि मनि भाइआ परम सुख पाइआ हरि लाहा पदु निरबाणु जीउ ॥३॥

हर हर हरं प्रेम्णा मनः परां शान्तिं लभते। स लभते लभते भगवान् नाम्न, निर्वाण अवस्था। ||३||

ਜਿਨੑ ਹਰਿ ਮੀਠ ਲਗਾਨਾ ਤੇ ਜਨ ਪਰਧਾਨਾ ਤੇ ਊਤਮ ਹਰਿ ਹਰਿ ਲੋਗ ਜੀਉ ॥
जिन हरि मीठ लगाना ते जन परधाना ते ऊतम हरि हरि लोग जीउ ॥

उत्सवाः ते जनाः, येषां कृते भगवतः मधुरः इव दृश्यते; कथं उच्छ्रिताः ते भगवतः जनाः हरः हरः।

ਹਰਿ ਨਾਮੁ ਵਡਾਈ ਹਰਿ ਨਾਮੁ ਸਖਾਈ ਗੁਰਸਬਦੀ ਹਰਿ ਰਸ ਭੋਗ ਜੀਉ ॥
हरि नामु वडाई हरि नामु सखाई गुरसबदी हरि रस भोग जीउ ॥

भगवतः नाम तेषां गौरवपूर्णं महत्त्वं; भगवतः नाम तेषां सहचरः सहायकः च अस्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन ते भगवतः उदात्ततत्त्वस्य आनन्दं लभन्ते।

ਹਰਿ ਰਸ ਭੋਗ ਮਹਾ ਨਿਰਜੋਗ ਵਡਭਾਗੀ ਹਰਿ ਰਸੁ ਪਾਇਆ ॥
हरि रस भोग महा निरजोग वडभागी हरि रसु पाइआ ॥

ते भगवतः उदात्ततत्त्वं भुङ्क्ते, सर्वथा विरक्ताः तिष्ठन्ति च। महता सौभाग्येन भगवतः उदात्ततत्त्वं लभन्ते ।

ਸੇ ਧੰਨੁ ਵਡੇ ਸਤ ਪੁਰਖਾ ਪੂਰੇ ਜਿਨ ਗੁਰਮਤਿ ਨਾਮੁ ਧਿਆਇਆ ॥
से धंनु वडे सत पुरखा पूरे जिन गुरमति नामु धिआइआ ॥

अतः ते अतीव धन्याः सत्यतः सिद्धाः च सन्ति, ये गुरुनिर्देशेन भगवतः नाम नाम ध्यायन्ति।

ਜਨੁ ਨਾਨਕੁ ਰੇਣੁ ਮੰਗੈ ਪਗ ਸਾਧੂ ਮਨਿ ਚੂਕਾ ਸੋਗੁ ਵਿਜੋਗੁ ਜੀਉ ॥
जनु नानकु रेणु मंगै पग साधू मनि चूका सोगु विजोगु जीउ ॥

सेवकः नानकः पवित्रस्य पादस्य रजः याचते; तस्य मनः शोकविरहात् मुक्तं भवति।

ਜਿਨੑ ਹਰਿ ਮੀਠ ਲਗਾਨਾ ਤੇ ਜਨ ਪਰਧਾਨਾ ਤੇ ਊਤਮ ਹਰਿ ਹਰਿ ਲੋਗ ਜੀਉ ॥੪॥੩॥੧੦॥
जिन हरि मीठ लगाना ते जन परधाना ते ऊतम हरि हरि लोग जीउ ॥४॥३॥१०॥

उत्सवाः ते जनाः, येषां कृते भगवतः मधुरः इव दृश्यते; कथं उच्छ्रिताः ते भगवतः जनाः हरः हरः। ||४||३||१०||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਸਤਜੁਗਿ ਸਭੁ ਸੰਤੋਖ ਸਰੀਰਾ ਪਗ ਚਾਰੇ ਧਰਮੁ ਧਿਆਨੁ ਜੀਉ ॥
सतजुगि सभु संतोख सरीरा पग चारे धरमु धिआनु जीउ ॥

सत्युगस्य स्वर्णयुगे सर्वे सन्तुष्टिं ध्यानं च मूर्तरूपं ददति स्म; धर्मः चतुर्पादेषु स्थितः।

ਮਨਿ ਤਨਿ ਹਰਿ ਗਾਵਹਿ ਪਰਮ ਸੁਖੁ ਪਾਵਹਿ ਹਰਿ ਹਿਰਦੈ ਹਰਿ ਗੁਣ ਗਿਆਨੁ ਜੀਉ ॥
मनि तनि हरि गावहि परम सुखु पावहि हरि हिरदै हरि गुण गिआनु जीउ ॥

मनसा देहेन भगवन्तं गायन्ति स्म, परां शान्तिं प्राप्तवन्तः। तेषां हृदये भगवतः गौरवपूर्णगुणानां आध्यात्मिकं प्रज्ञा आसीत्।

ਗੁਣ ਗਿਆਨੁ ਪਦਾਰਥੁ ਹਰਿ ਹਰਿ ਕਿਰਤਾਰਥੁ ਸੋਭਾ ਗੁਰਮੁਖਿ ਹੋਈ ॥
गुण गिआनु पदारथु हरि हरि किरतारथु सोभा गुरमुखि होई ॥

तेषां धनं भगवतः गौरवपूर्णगुणानां आध्यात्मिकं प्रज्ञा आसीत्; प्रभुः तेषां सफलता आसीत्, गुरमुखवत् जीवितुं च तेषां महिमा आसीत्।

ਅੰਤਰਿ ਬਾਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਏਕੋ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
अंतरि बाहरि हरि प्रभु एको दूजा अवरु न कोई ॥

अन्तः बहिश्च ते केवलं एकं प्रभुं परमेश्वरं दृष्टवन्तः; तेषां कृते अन्यः द्वितीयः नासीत्।

ਹਰਿ ਹਰਿ ਲਿਵ ਲਾਈ ਹਰਿ ਨਾਮੁ ਸਖਾਈ ਹਰਿ ਦਰਗਹ ਪਾਵੈ ਮਾਨੁ ਜੀਉ ॥
हरि हरि लिव लाई हरि नामु सखाई हरि दरगह पावै मानु जीउ ॥

ते स्वचैतन्यं प्रेम्णा भगवते हरे हरे केन्द्रीकृतवन्तः। भगवतः नाम तेषां सहचरः आसीत्, भगवतः प्राङ्गणे ते गौरवं प्राप्तवन्तः ।

ਸਤਜੁਗਿ ਸਭੁ ਸੰਤੋਖ ਸਰੀਰਾ ਪਗ ਚਾਰੇ ਧਰਮੁ ਧਿਆਨੁ ਜੀਉ ॥੧॥
सतजुगि सभु संतोख सरीरा पग चारे धरमु धिआनु जीउ ॥१॥

सत्युगस्य स्वर्णयुगे सर्वे सन्तुष्टिं ध्यानं च मूर्तरूपं ददति स्म; धर्मः चतुर्पादेषु स्थितः। ||१||

ਤੇਤਾ ਜੁਗੁ ਆਇਆ ਅੰਤਰਿ ਜੋਰੁ ਪਾਇਆ ਜਤੁ ਸੰਜਮ ਕਰਮ ਕਮਾਇ ਜੀਉ ॥
तेता जुगु आइआ अंतरि जोरु पाइआ जतु संजम करम कमाइ जीउ ॥

ततः त्रयतायुगस्य रजतयुगम् अभवत्; पुरुषाणां मनः शक्तिशासितम् आसीत्, ते ब्रह्मचर्यं, आत्म-अनुशासनं च आचरन्ति स्म ।

ਪਗੁ ਚਉਥਾ ਖਿਸਿਆ ਤ੍ਰੈ ਪਗ ਟਿਕਿਆ ਮਨਿ ਹਿਰਦੈ ਕ੍ਰੋਧੁ ਜਲਾਇ ਜੀਉ ॥
पगु चउथा खिसिआ त्रै पग टिकिआ मनि हिरदै क्रोधु जलाइ जीउ ॥

धर्मस्य चतुर्थः पादः पतितः, त्रयः अवशिष्टाः आसन् । तेषां हृदयं मनः च क्रोधेन प्रज्वलितम्।

ਮਨਿ ਹਿਰਦੈ ਕ੍ਰੋਧੁ ਮਹਾ ਬਿਸਲੋਧੁ ਨਿਰਪ ਧਾਵਹਿ ਲੜਿ ਦੁਖੁ ਪਾਇਆ ॥
मनि हिरदै क्रोधु महा बिसलोधु निरप धावहि लड़ि दुखु पाइआ ॥

तेषां हृदयं मनः च क्रोधस्य घोरं विषतत्त्वेन पूरितम् आसीत् । नृपाः युद्धानि कृत्वा दुःखमात्रं प्राप्तवन्तः ।

ਅੰਤਰਿ ਮਮਤਾ ਰੋਗੁ ਲਗਾਨਾ ਹਉਮੈ ਅਹੰਕਾਰੁ ਵਧਾਇਆ ॥
अंतरि ममता रोगु लगाना हउमै अहंकारु वधाइआ ॥

अहङ्काररोगेण पीडितानां मनः, तेषां स्वाभिमानः, दम्भः च वर्धितः ।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਧਾਰੀ ਮੇਰੈ ਠਾਕੁਰਿ ਬਿਖੁ ਗੁਰਮਤਿ ਹਰਿ ਨਾਮਿ ਲਹਿ ਜਾਇ ਜੀਉ ॥
हरि हरि क्रिपा धारी मेरै ठाकुरि बिखु गुरमति हरि नामि लहि जाइ जीउ ॥

यदि मम प्रभुः हर हर हरः कृपां करोति तर्हि मम प्रभुः गुरुः च गुरुशिक्षणेन भगवन्नाम्ना च विषं निर्मूलयति।

ਤੇਤਾ ਜੁਗੁ ਆਇਆ ਅੰਤਰਿ ਜੋਰੁ ਪਾਇਆ ਜਤੁ ਸੰਜਮ ਕਰਮ ਕਮਾਇ ਜੀਉ ॥੨॥
तेता जुगु आइआ अंतरि जोरु पाइआ जतु संजम करम कमाइ जीउ ॥२॥

ततः त्रयतायुगस्य रजतयुगम् अभवत्; पुरुषाणां मनः शक्तिशासितम् आसीत्, ते ब्रह्मचर्यं, आत्म-अनुशासनं च आचरन्ति स्म । ||२||

ਜੁਗੁ ਦੁਆਪੁਰੁ ਆਇਆ ਭਰਮਿ ਭਰਮਾਇਆ ਹਰਿ ਗੋਪੀ ਕਾਨੑੁ ਉਪਾਇ ਜੀਉ ॥
जुगु दुआपुरु आइआ भरमि भरमाइआ हरि गोपी कानु उपाइ जीउ ॥

द्वापरयुगस्य पीतलयुगम् आगतं, जनाः संशयेन भ्रमन्ति स्म। भगवान् गोपीं कृष्णं च सृष्टवान्।

ਤਪੁ ਤਾਪਨ ਤਾਪਹਿ ਜਗ ਪੁੰਨ ਆਰੰਭਹਿ ਅਤਿ ਕਿਰਿਆ ਕਰਮ ਕਮਾਇ ਜੀਉ ॥
तपु तापन तापहि जग पुंन आरंभहि अति किरिआ करम कमाइ जीउ ॥

पश्चात्तापिनः तपस्यं कुर्वन्ति स्म, पवित्रभोजनं दानं च कुर्वन्ति स्म, अनेकाः संस्काराः धर्माः च कुर्वन्ति स्म ।

ਕਿਰਿਆ ਕਰਮ ਕਮਾਇਆ ਪਗ ਦੁਇ ਖਿਸਕਾਇਆ ਦੁਇ ਪਗ ਟਿਕੈ ਟਿਕਾਇ ਜੀਉ ॥
किरिआ करम कमाइआ पग दुइ खिसकाइआ दुइ पग टिकै टिकाइ जीउ ॥

ते बहूनि संस्कारान् धर्मान् च कृतवन्तः; धर्मस्य द्वौ पादौ पतितौ, केवलं द्वौ पादौ अवशिष्टौ ।

ਮਹਾ ਜੁਧ ਜੋਧ ਬਹੁ ਕੀਨੑੇ ਵਿਚਿ ਹਉਮੈ ਪਚੈ ਪਚਾਇ ਜੀਉ ॥
महा जुध जोध बहु कीने विचि हउमै पचै पचाइ जीउ ॥

एतावन्तः नायकाः महतीं युद्धं कृतवन्तः; अहङ्कारे ते नष्टाः, अन्येषां अपि नाशं कृतवन्तः।

ਦੀਨ ਦਇਆਲਿ ਗੁਰੁ ਸਾਧੁ ਮਿਲਾਇਆ ਮਿਲਿ ਸਤਿਗੁਰ ਮਲੁ ਲਹਿ ਜਾਇ ਜੀਉ ॥
दीन दइआलि गुरु साधु मिलाइआ मिलि सतिगुर मलु लहि जाइ जीउ ॥

भगवान् निर्धनानाम् दयालुः तान् पवित्रगुरुं मिलितुं नेतवान्। सत्यगुरुं मिलित्वा तेषां मलिनता प्रक्षाल्यते।

ਜੁਗੁ ਦੁਆਪੁਰੁ ਆਇਆ ਭਰਮਿ ਭਰਮਾਇਆ ਹਰਿ ਗੋਪੀ ਕਾਨੑੁ ਉਪਾਇ ਜੀਉ ॥੩॥
जुगु दुआपुरु आइआ भरमि भरमाइआ हरि गोपी कानु उपाइ जीउ ॥३॥

द्वापरयुगस्य पीतलयुगम् आगतं, जनाः संशयेन भ्रमन्ति स्म। भगवान् गोपीं कृष्णं च सृष्टवान्। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430