श्री गुरु ग्रन्थ साहिबः

पुटः - 557


ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਰਾਗੁ ਵਡਹੰਸੁ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
रागु वडहंसु महला १ घरु १ ॥

राग वडाहंस, प्रथम मेहल, प्रथम सदन : १.

ਅਮਲੀ ਅਮਲੁ ਨ ਅੰਬੜੈ ਮਛੀ ਨੀਰੁ ਨ ਹੋਇ ॥
अमली अमलु न अंबड़ै मछी नीरु न होइ ॥

व्यसनिनः कृते औषधसदृशं किमपि नास्ति; मत्स्याय जलवत् अन्यत् किमपि नास्ति।

ਜੋ ਰਤੇ ਸਹਿ ਆਪਣੈ ਤਿਨ ਭਾਵੈ ਸਭੁ ਕੋਇ ॥੧॥
जो रते सहि आपणै तिन भावै सभु कोइ ॥१॥

ये स्वेश्वरस्य अनुकूलाः सन्ति - सर्वे तेषां प्रियाः सन्ति। ||१||

ਹਉ ਵਾਰੀ ਵੰਞਾ ਖੰਨੀਐ ਵੰਞਾ ਤਉ ਸਾਹਿਬ ਕੇ ਨਾਵੈ ॥੧॥ ਰਹਾਉ ॥
हउ वारी वंञा खंनीऐ वंञा तउ साहिब के नावै ॥१॥ रहाउ ॥

अहं यज्ञः विच्छिन्नः खण्डितोऽस्मि यज्ञः तव नाम्ना भगवन् । ||१||विराम||

ਸਾਹਿਬੁ ਸਫਲਿਓ ਰੁਖੜਾ ਅੰਮ੍ਰਿਤੁ ਜਾ ਕਾ ਨਾਉ ॥
साहिबु सफलिओ रुखड़ा अंम्रितु जा का नाउ ॥

प्रभुः फलवृक्षः; तस्य नाम अम्ब्रोसियल अमृतम् अस्ति।

ਜਿਨ ਪੀਆ ਤੇ ਤ੍ਰਿਪਤ ਭਏ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥੨॥
जिन पीआ ते त्रिपत भए हउ तिन बलिहारै जाउ ॥२॥

ये तत् पिबन्ति ते तृप्ताः भवन्ति; अहं तेषां यज्ञः अस्मि। ||२||

ਮੈ ਕੀ ਨਦਰਿ ਨ ਆਵਹੀ ਵਸਹਿ ਹਭੀਆਂ ਨਾਲਿ ॥
मै की नदरि न आवही वसहि हभीआं नालि ॥

न मे दृश्यसे यद्यपि सर्वैः सह वससि ।

ਤਿਖਾ ਤਿਹਾਇਆ ਕਿਉ ਲਹੈ ਜਾ ਸਰ ਭੀਤਰਿ ਪਾਲਿ ॥੩॥
तिखा तिहाइआ किउ लहै जा सर भीतरि पालि ॥३॥

कथं तृष्णानां तृष्णा शाम्यति, तया भित्तिः मम तडागयोः मध्ये। ||३||

ਨਾਨਕੁ ਤੇਰਾ ਬਾਣੀਆ ਤੂ ਸਾਹਿਬੁ ਮੈ ਰਾਸਿ ॥
नानकु तेरा बाणीआ तू साहिबु मै रासि ॥

नानकः तव वणिक्; त्वं भगवन् मम वणिजः ।

ਮਨ ਤੇ ਧੋਖਾ ਤਾ ਲਹੈ ਜਾ ਸਿਫਤਿ ਕਰੀ ਅਰਦਾਸਿ ॥੪॥੧॥
मन ते धोखा ता लहै जा सिफति करी अरदासि ॥४॥१॥

मम मनः संशयशुद्धं भवति, यदा अहं त्वां स्तुवन् प्रार्थयामि च। ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੧ ॥
वडहंसु महला १ ॥

वडाहान्स्, प्रथमः मेहलः : १.

ਗੁਣਵੰਤੀ ਸਹੁ ਰਾਵਿਆ ਨਿਰਗੁਣਿ ਕੂਕੇ ਕਾਇ ॥
गुणवंती सहु राविआ निरगुणि कूके काइ ॥

सतां वधूः पतिं भगवन्तं भुङ्क्ते; अयोग्यः किमर्थं क्रन्दति?

ਜੇ ਗੁਣਵੰਤੀ ਥੀ ਰਹੈ ਤਾ ਭੀ ਸਹੁ ਰਾਵਣ ਜਾਇ ॥੧॥
जे गुणवंती थी रहै ता भी सहु रावण जाइ ॥१॥

यदि सा गुणी भवेत् तर्हि सा अपि भर्तुः भगवन्तं भोक्तुं शक्नोति स्म । ||१||

ਮੇਰਾ ਕੰਤੁ ਰੀਸਾਲੂ ਕੀ ਧਨ ਅਵਰਾ ਰਾਵੇ ਜੀ ॥੧॥ ਰਹਾਉ ॥
मेरा कंतु रीसालू की धन अवरा रावे जी ॥१॥ रहाउ ॥

मम पतिः प्रभुः प्रेम्णः लीलामयः च अस्ति; आत्मावधूः किमर्थं अन्यस्य रमणीया? ||१||विराम||

ਕਰਣੀ ਕਾਮਣ ਜੇ ਥੀਐ ਜੇ ਮਨੁ ਧਾਗਾ ਹੋਇ ॥
करणी कामण जे थीऐ जे मनु धागा होइ ॥

यदि आत्मा वधूः सत्कर्म करोति, तानि च मनसः सूत्रे तारयति।

ਮਾਣਕੁ ਮੁਲਿ ਨ ਪਾਈਐ ਲੀਜੈ ਚਿਤਿ ਪਰੋਇ ॥੨॥
माणकु मुलि न पाईऐ लीजै चिति परोइ ॥२॥

सा चैतन्यसूत्रे तारितं रत्नं प्राप्नोति यत् किमपि मूल्येन क्रेतुं न शक्यते। ||२||

ਰਾਹੁ ਦਸਾਈ ਨ ਜੁਲਾਂ ਆਖਾਂ ਅੰਮੜੀਆਸੁ ॥
राहु दसाई न जुलां आखां अंमड़ीआसु ॥

अहं पृच्छामि, किन्तु मम दर्शितं मार्गं मा अनुसृत्य; तथापि अहं गन्तव्यस्थानं प्राप्तवान् इति दावान् करोमि।

ਤੈ ਸਹ ਨਾਲਿ ਅਕੂਅਣਾ ਕਿਉ ਥੀਵੈ ਘਰ ਵਾਸੁ ॥੩॥
तै सह नालि अकूअणा किउ थीवै घर वासु ॥३॥

अहं त्वया सह न वदामि भगवन्; कथं तर्हि भवतः गृहे स्थानं प्राप्तुं आगच्छामि? ||३||

ਨਾਨਕ ਏਕੀ ਬਾਹਰਾ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
नानक एकी बाहरा दूजा नाही कोइ ॥

एकेश्वरं विना नानक नान्योऽस्ति सर्वथा ।

ਤੈ ਸਹ ਲਗੀ ਜੇ ਰਹੈ ਭੀ ਸਹੁ ਰਾਵੈ ਸੋਇ ॥੪॥੨॥
तै सह लगी जे रहै भी सहु रावै सोइ ॥४॥२॥

यदि आत्मा वधूः त्वयि सक्तः तिष्ठति तदा भर्तारं भोजेत् । ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੧ ਘਰੁ ੨ ॥
वडहंसु महला १ घरु २ ॥

वडाहंस, प्रथम मेहल, द्वितीय सदन : १.

ਮੋਰੀ ਰੁਣ ਝੁਣ ਲਾਇਆ ਭੈਣੇ ਸਾਵਣੁ ਆਇਆ ॥
मोरी रुण झुण लाइआ भैणे सावणु आइआ ॥

मयूराः एतावत् मधुरं गायन्ति भगिनी; सावनस्य वर्षाऋतुः आगतः।

ਤੇਰੇ ਮੁੰਧ ਕਟਾਰੇ ਜੇਵਡਾ ਤਿਨਿ ਲੋਭੀ ਲੋਭ ਲੁਭਾਇਆ ॥
तेरे मुंध कटारे जेवडा तिनि लोभी लोभ लुभाइआ ॥

रमणीयानि तव रमणीयानि रमणीयानि आत्मवधूमोहकानि च ।

ਤੇਰੇ ਦਰਸਨ ਵਿਟਹੁ ਖੰਨੀਐ ਵੰਞਾ ਤੇਰੇ ਨਾਮ ਵਿਟਹੁ ਕੁਰਬਾਣੋ ॥
तेरे दरसन विटहु खंनीऐ वंञा तेरे नाम विटहु कुरबाणो ॥

अहं तव दर्शनस्य धन्यदृष्टेः कृते आत्मानं खण्डखण्डं करोमि स्म; अहं तव नाम्नः यज्ञः अस्मि ।

ਜਾ ਤੂ ਤਾ ਮੈ ਮਾਣੁ ਕੀਆ ਹੈ ਤੁਧੁ ਬਿਨੁ ਕੇਹਾ ਮੇਰਾ ਮਾਣੋ ॥
जा तू ता मै माणु कीआ है तुधु बिनु केहा मेरा माणो ॥

अहं त्वयि गर्वम् अनुभवामि; त्वां विना किं मया गर्वः करणीयः?

ਚੂੜਾ ਭੰਨੁ ਪਲੰਘ ਸਿਉ ਮੁੰਧੇ ਸਣੁ ਬਾਹੀ ਸਣੁ ਬਾਹਾ ॥
चूड़ा भंनु पलंघ सिउ मुंधे सणु बाही सणु बाहा ॥

अतः शय्यायाः सह कङ्कणं भग्नं कृत्वा आत्मा वधू बाहून् पर्यङ्कबाहुभिः सह भङ्गयतु।

ਏਤੇ ਵੇਸ ਕਰੇਦੀਏ ਮੁੰਧੇ ਸਹੁ ਰਾਤੋ ਅਵਰਾਹਾ ॥
एते वेस करेदीए मुंधे सहु रातो अवराहा ॥

यद् अलङ्कारं त्वया कृतं सर्व्वापि आत्मा वधू पतिः प्रभुः अन्यस्य रमते ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430