एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग वडाहंस, प्रथम मेहल, प्रथम सदन : १.
व्यसनिनः कृते औषधसदृशं किमपि नास्ति; मत्स्याय जलवत् अन्यत् किमपि नास्ति।
ये स्वेश्वरस्य अनुकूलाः सन्ति - सर्वे तेषां प्रियाः सन्ति। ||१||
अहं यज्ञः विच्छिन्नः खण्डितोऽस्मि यज्ञः तव नाम्ना भगवन् । ||१||विराम||
प्रभुः फलवृक्षः; तस्य नाम अम्ब्रोसियल अमृतम् अस्ति।
ये तत् पिबन्ति ते तृप्ताः भवन्ति; अहं तेषां यज्ञः अस्मि। ||२||
न मे दृश्यसे यद्यपि सर्वैः सह वससि ।
कथं तृष्णानां तृष्णा शाम्यति, तया भित्तिः मम तडागयोः मध्ये। ||३||
नानकः तव वणिक्; त्वं भगवन् मम वणिजः ।
मम मनः संशयशुद्धं भवति, यदा अहं त्वां स्तुवन् प्रार्थयामि च। ||४||१||
वडाहान्स्, प्रथमः मेहलः : १.
सतां वधूः पतिं भगवन्तं भुङ्क्ते; अयोग्यः किमर्थं क्रन्दति?
यदि सा गुणी भवेत् तर्हि सा अपि भर्तुः भगवन्तं भोक्तुं शक्नोति स्म । ||१||
मम पतिः प्रभुः प्रेम्णः लीलामयः च अस्ति; आत्मावधूः किमर्थं अन्यस्य रमणीया? ||१||विराम||
यदि आत्मा वधूः सत्कर्म करोति, तानि च मनसः सूत्रे तारयति।
सा चैतन्यसूत्रे तारितं रत्नं प्राप्नोति यत् किमपि मूल्येन क्रेतुं न शक्यते। ||२||
अहं पृच्छामि, किन्तु मम दर्शितं मार्गं मा अनुसृत्य; तथापि अहं गन्तव्यस्थानं प्राप्तवान् इति दावान् करोमि।
अहं त्वया सह न वदामि भगवन्; कथं तर्हि भवतः गृहे स्थानं प्राप्तुं आगच्छामि? ||३||
एकेश्वरं विना नानक नान्योऽस्ति सर्वथा ।
यदि आत्मा वधूः त्वयि सक्तः तिष्ठति तदा भर्तारं भोजेत् । ||४||२||
वडाहंस, प्रथम मेहल, द्वितीय सदन : १.
मयूराः एतावत् मधुरं गायन्ति भगिनी; सावनस्य वर्षाऋतुः आगतः।
रमणीयानि तव रमणीयानि रमणीयानि आत्मवधूमोहकानि च ।
अहं तव दर्शनस्य धन्यदृष्टेः कृते आत्मानं खण्डखण्डं करोमि स्म; अहं तव नाम्नः यज्ञः अस्मि ।
अहं त्वयि गर्वम् अनुभवामि; त्वां विना किं मया गर्वः करणीयः?
अतः शय्यायाः सह कङ्कणं भग्नं कृत्वा आत्मा वधू बाहून् पर्यङ्कबाहुभिः सह भङ्गयतु।
यद् अलङ्कारं त्वया कृतं सर्व्वापि आत्मा वधू पतिः प्रभुः अन्यस्य रमते ।