श्री गुरु ग्रन्थ साहिबः

पुटः - 644


ਧੰਧਾ ਕਰਤਿਆ ਨਿਹਫਲੁ ਜਨਮੁ ਗਵਾਇਆ ਸੁਖਦਾਤਾ ਮਨਿ ਨ ਵਸਾਇਆ ॥
धंधा करतिआ निहफलु जनमु गवाइआ सुखदाता मनि न वसाइआ ॥

लौकिककार्येषु प्रवृत्तः सः जीवनं व्यर्थं व्यर्थं करोति; शान्तिदाता भगवान् मनसि स्थातुं न आगच्छति।

ਨਾਨਕ ਨਾਮੁ ਤਿਨਾ ਕਉ ਮਿਲਿਆ ਜਿਨ ਕਉ ਧੁਰਿ ਲਿਖਿ ਪਾਇਆ ॥੧॥
नानक नामु तिना कउ मिलिआ जिन कउ धुरि लिखि पाइआ ॥१॥

नानक ते एव नाम लभन्ते, तादृशं पूर्वनिर्धारितं दैवम्। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਘਰ ਹੀ ਮਹਿ ਅੰਮ੍ਰਿਤੁ ਭਰਪੂਰੁ ਹੈ ਮਨਮੁਖਾ ਸਾਦੁ ਨ ਪਾਇਆ ॥
घर ही महि अंम्रितु भरपूरु है मनमुखा सादु न पाइआ ॥

अन्तः गृहं अम्ब्रोसियल अमृतेन पूरितम् अस्ति, परन्तु स्वेच्छा मनमुखः तस्य स्वादनं न प्राप्नोति।

ਜਿਉ ਕਸਤੂਰੀ ਮਿਰਗੁ ਨ ਜਾਣੈ ਭ੍ਰਮਦਾ ਭਰਮਿ ਭੁਲਾਇਆ ॥
जिउ कसतूरी मिरगु न जाणै भ्रमदा भरमि भुलाइआ ॥

स मृग इव, यः स्वस्य कस्तूरी-गन्धं न परिचिनोति; संशयमोहितं परिभ्रमति।

ਅੰਮ੍ਰਿਤੁ ਤਜਿ ਬਿਖੁ ਸੰਗ੍ਰਹੈ ਕਰਤੈ ਆਪਿ ਖੁਆਇਆ ॥
अंम्रितु तजि बिखु संग्रहै करतै आपि खुआइआ ॥

मनमुखः अम्ब्रोसियामृतं त्यक्त्वा, तस्य स्थाने विषं सङ्गृह्णाति; प्रजापतिः एव तं मूर्खं कृतवान्।

ਗੁਰਮੁਖਿ ਵਿਰਲੇ ਸੋਝੀ ਪਈ ਤਿਨਾ ਅੰਦਰਿ ਬ੍ਰਹਮੁ ਦਿਖਾਇਆ ॥
गुरमुखि विरले सोझी पई तिना अंदरि ब्रहमु दिखाइआ ॥

कथं दुर्लभाः गुर्मुखाः, ये एतत् अवगमनं प्राप्नुवन्ति; ते प्रभुं परमेश्वरं स्वस्य अन्तः पश्यन्ति।

ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਇਆ ਰਸਨਾ ਹਰਿ ਸਾਦੁ ਆਇਆ ॥
तनु मनु सीतलु होइआ रसना हरि सादु आइआ ॥

तेषां मनः शरीरं च शीतलं शान्तं च जिह्वा च भगवतः उदात्तरसं भुङ्क्ते ।

ਸਬਦੇ ਹੀ ਨਾਉ ਊਪਜੈ ਸਬਦੇ ਮੇਲਿ ਮਿਲਾਇਆ ॥
सबदे ही नाउ ऊपजै सबदे मेलि मिलाइआ ॥

शबादस्य वचनस्य माध्यमेन नाम प्रवहति; शाबादस्य माध्यमेन वयं भगवतः संघे एकीकृताः स्मः।

ਬਿਨੁ ਸਬਦੈ ਸਭੁ ਜਗੁ ਬਉਰਾਨਾ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥
बिनु सबदै सभु जगु बउराना बिरथा जनमु गवाइआ ॥

शाबादं विना सर्वं जगत् उन्मत्तं भवति, वृथा प्राणान् नष्टं करोति।

ਅੰਮ੍ਰਿਤੁ ਏਕੋ ਸਬਦੁ ਹੈ ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਇਆ ॥੨॥
अंम्रितु एको सबदु है नानक गुरमुखि पाइआ ॥२॥

शाबद् एव अम्ब्रोसियल अमृतम् अस्ति; हे नानक गुरमुखाः तत् प्राप्नुवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੋ ਹਰਿ ਪੁਰਖੁ ਅਗੰਮੁ ਹੈ ਕਹੁ ਕਿਤੁ ਬਿਧਿ ਪਾਈਐ ॥
सो हरि पुरखु अगंमु है कहु कितु बिधि पाईऐ ॥

भगवान् ईश्वरः दुर्गमः अस्ति; कथयतु, कथं वयं तं प्राप्नुमः?

ਤਿਸੁ ਰੂਪੁ ਨ ਰੇਖ ਅਦ੍ਰਿਸਟੁ ਕਹੁ ਜਨ ਕਿਉ ਧਿਆਈਐ ॥
तिसु रूपु न रेख अद्रिसटु कहु जन किउ धिआईऐ ॥

तस्य न रूपं न वैशिष्ट्यं, न च सः दृश्यते; कथयस्व कथं तं ध्यायेम?

ਨਿਰੰਕਾਰੁ ਨਿਰੰਜਨੁ ਹਰਿ ਅਗਮੁ ਕਿਆ ਕਹਿ ਗੁਣ ਗਾਈਐ ॥
निरंकारु निरंजनु हरि अगमु किआ कहि गुण गाईऐ ॥

भगवान् निराकारः, निर्मलः, दुर्गमः च; तस्य कस्य गुणस्य विषये वयं वक्तव्याः, गायेम च?

ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ਆਪਿ ਸੁ ਹਰਿ ਮਾਰਗਿ ਪਾਈਐ ॥
जिसु आपि बुझाए आपि सु हरि मारगि पाईऐ ॥

ते एव भगवतः मार्गे गच्छन्ति, यं भगवान् स्वयं उपदिशति।

ਗੁਰਿ ਪੂਰੈ ਵੇਖਾਲਿਆ ਗੁਰ ਸੇਵਾ ਪਾਈਐ ॥੪॥
गुरि पूरै वेखालिआ गुर सेवा पाईऐ ॥४॥

सिद्धगुरुः तं मयि प्रकाशितवान्; गुरूं सेवन्, स लभ्यते। ||४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਉ ਤਨੁ ਕੋਲੂ ਪੀੜੀਐ ਰਤੁ ਨ ਭੋਰੀ ਡੇਹਿ ॥
जिउ तनु कोलू पीड़ीऐ रतु न भोरी डेहि ॥

इव मम शरीरं तैल-पीके मर्दितं, रक्तबिन्दुमपि न दत्त्वा;

ਜੀਉ ਵੰਞੈ ਚਉ ਖੰਨੀਐ ਸਚੇ ਸੰਦੜੈ ਨੇਹਿ ॥
जीउ वंञै चउ खंनीऐ सचे संदड़ै नेहि ॥

सत्येश्वरप्रेमार्थं मम आत्मा खण्डितः इव अस्ति;

ਨਾਨਕ ਮੇਲੁ ਨ ਚੁਕਈ ਰਾਤੀ ਅਤੈ ਡੇਹ ॥੧॥
नानक मेलु न चुकई राती अतै डेह ॥१॥

नानक निश्चलं रात्रौ दिवा मम भगवता संयोगः न भग्नः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਜਣੁ ਮੈਡਾ ਰੰਗੁਲਾ ਰੰਗੁ ਲਾਏ ਮਨੁ ਲੇਇ ॥
सजणु मैडा रंगुला रंगु लाए मनु लेइ ॥

मम मित्रम् एतावत् आनन्देन प्रेम्णा च परिपूर्णः अस्ति; सः मम मनः स्वप्रेमवर्णेन वर्णयति,

ਜਿਉ ਮਾਜੀਠੈ ਕਪੜੇ ਰੰਗੇ ਭੀ ਪਾਹੇਹਿ ॥
जिउ माजीठै कपड़े रंगे भी पाहेहि ॥

यथा पटं यत् रञ्जकस्य वर्णं धारयितुं उपचार्यते।

ਨਾਨਕ ਰੰਗੁ ਨ ਉਤਰੈ ਬਿਆ ਨ ਲਗੈ ਕੇਹ ॥੨॥
नानक रंगु न उतरै बिआ न लगै केह ॥२॥

न प्रयाति वर्णोऽयं नानक पटस्य नान्यवर्णः प्रदातुं शक्यते । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਆਪਿ ਵਰਤੈ ਆਪਿ ਹਰਿ ਆਪਿ ਬੁਲਾਇਦਾ ॥
हरि आपि वरतै आपि हरि आपि बुलाइदा ॥

भगवान् एव सर्वत्र व्याप्तः अस्ति; भगवान् एव अस्मान् स्वनामजपं करोति।

ਹਰਿ ਆਪੇ ਸ੍ਰਿਸਟਿ ਸਵਾਰਿ ਸਿਰਿ ਧੰਧੈ ਲਾਇਦਾ ॥
हरि आपे स्रिसटि सवारि सिरि धंधै लाइदा ॥

भगवान् एव सृष्टिं सृष्टवान्; सः सर्वान् तेषां कार्येषु समर्पयति।

ਇਕਨਾ ਭਗਤੀ ਲਾਇ ਇਕਿ ਆਪਿ ਖੁਆਇਦਾ ॥
इकना भगती लाइ इकि आपि खुआइदा ॥

केनचिद् भक्तिपूजने नियोजयति, अन्ये च, विभ्रष्टं करोति।

ਇਕਨਾ ਮਾਰਗਿ ਪਾਇ ਇਕਿ ਉਝੜਿ ਪਾਇਦਾ ॥
इकना मारगि पाइ इकि उझड़ि पाइदा ॥

सः केचन मार्गे स्थापयति, अन्येषां तु प्रान्तरे नयति।

ਜਨੁ ਨਾਨਕੁ ਨਾਮੁ ਧਿਆਏ ਗੁਰਮੁਖਿ ਗੁਣ ਗਾਇਦਾ ॥੫॥
जनु नानकु नामु धिआए गुरमुखि गुण गाइदा ॥५॥

सेवकः नानकः नाम भगवतः नाम ध्यायति; गुरमुखत्वेन भगवतः महिमा स्तुतिं गायति। ||५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਸਫਲੁ ਹੈ ਜੇ ਕੋ ਕਰੇ ਚਿਤੁ ਲਾਇ ॥
सतिगुर की सेवा सफलु है जे को करे चितु लाइ ॥

सत्यगुरुसेवा फलप्रदं फलप्रदं च भवति, यदि कश्चित् तस्मिन् केन्द्रितः मनः कृत्वा तत् करोति।

ਮਨਿ ਚਿੰਦਿਆ ਫਲੁ ਪਾਵਣਾ ਹਉਮੈ ਵਿਚਹੁ ਜਾਇ ॥
मनि चिंदिआ फलु पावणा हउमै विचहु जाइ ॥

चित्तकामफलं लभ्यते, अहङ्कारः अन्तः प्रयाति।

ਬੰਧਨ ਤੋੜੈ ਮੁਕਤਿ ਹੋਇ ਸਚੇ ਰਹੈ ਸਮਾਇ ॥
बंधन तोड़ै मुकति होइ सचे रहै समाइ ॥

तस्य बन्धनानि भग्नाः, स च मुक्तः; सः सत्येश्वरे लीनः तिष्ठति।

ਇਸੁ ਜਗ ਮਹਿ ਨਾਮੁ ਅਲਭੁ ਹੈ ਗੁਰਮੁਖਿ ਵਸੈ ਮਨਿ ਆਇ ॥
इसु जग महि नामु अलभु है गुरमुखि वसै मनि आइ ॥

इह लोके नाम प्राप्तुं तावत् दुष्करम्; गुरमुखस्य मनसि निवसितुं आगच्छति।

ਨਾਨਕ ਜੋ ਗੁਰੁ ਸੇਵਹਿ ਆਪਣਾ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥੧॥
नानक जो गुरु सेवहि आपणा हउ तिन बलिहारै जाउ ॥१॥

सच्चिगुरुं सेवमानस्य यज्ञोऽस्मि नानक। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖ ਮੰਨੁ ਅਜਿਤੁ ਹੈ ਦੂਜੈ ਲਗੈ ਜਾਇ ॥
मनमुख मंनु अजितु है दूजै लगै जाइ ॥

स्वेच्छया मनमुखस्य मनः एवम् अति हठः; द्वैतप्रेमेण अटति।

ਤਿਸ ਨੋ ਸੁਖੁ ਸੁਪਨੈ ਨਹੀ ਦੁਖੇ ਦੁਖਿ ਵਿਹਾਇ ॥
तिस नो सुखु सुपनै नही दुखे दुखि विहाइ ॥

स्वप्नेऽपि शान्तिं न लभते; सः दुःखेन दुःखेन च जीवनं यापयति।

ਘਰਿ ਘਰਿ ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਥਕੇ ਸਿਧ ਸਮਾਧਿ ਲਗਾਇ ॥
घरि घरि पड़ि पड़ि पंडित थके सिध समाधि लगाइ ॥

पण्डिताः द्वारे द्वारे गत्वा स्वशास्त्राणि पठित्वा पठितुं च क्लान्ताः अभवन्; सिद्धाः समाधिसमाधिषु गतवन्तः।

ਇਹੁ ਮਨੁ ਵਸਿ ਨ ਆਵਈ ਥਕੇ ਕਰਮ ਕਮਾਇ ॥
इहु मनु वसि न आवई थके करम कमाइ ॥

एतत् मनः नियन्त्रितुं न शक्यते; धर्मकर्मणि श्रान्ताः भवन्ति।

ਭੇਖਧਾਰੀ ਭੇਖ ਕਰਿ ਥਕੇ ਅਠਿਸਠਿ ਤੀਰਥ ਨਾਇ ॥
भेखधारी भेख करि थके अठिसठि तीरथ नाइ ॥

अनुकरणकारिणः मिथ्यावेषधारणेन, अष्टषष्टिपवित्रतीर्थेषु स्नानेन च श्रान्ताः अभवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430