लौकिककार्येषु प्रवृत्तः सः जीवनं व्यर्थं व्यर्थं करोति; शान्तिदाता भगवान् मनसि स्थातुं न आगच्छति।
नानक ते एव नाम लभन्ते, तादृशं पूर्वनिर्धारितं दैवम्। ||१||
तृतीय मेहलः १.
अन्तः गृहं अम्ब्रोसियल अमृतेन पूरितम् अस्ति, परन्तु स्वेच्छा मनमुखः तस्य स्वादनं न प्राप्नोति।
स मृग इव, यः स्वस्य कस्तूरी-गन्धं न परिचिनोति; संशयमोहितं परिभ्रमति।
मनमुखः अम्ब्रोसियामृतं त्यक्त्वा, तस्य स्थाने विषं सङ्गृह्णाति; प्रजापतिः एव तं मूर्खं कृतवान्।
कथं दुर्लभाः गुर्मुखाः, ये एतत् अवगमनं प्राप्नुवन्ति; ते प्रभुं परमेश्वरं स्वस्य अन्तः पश्यन्ति।
तेषां मनः शरीरं च शीतलं शान्तं च जिह्वा च भगवतः उदात्तरसं भुङ्क्ते ।
शबादस्य वचनस्य माध्यमेन नाम प्रवहति; शाबादस्य माध्यमेन वयं भगवतः संघे एकीकृताः स्मः।
शाबादं विना सर्वं जगत् उन्मत्तं भवति, वृथा प्राणान् नष्टं करोति।
शाबद् एव अम्ब्रोसियल अमृतम् अस्ति; हे नानक गुरमुखाः तत् प्राप्नुवन्ति। ||२||
पौरी : १.
भगवान् ईश्वरः दुर्गमः अस्ति; कथयतु, कथं वयं तं प्राप्नुमः?
तस्य न रूपं न वैशिष्ट्यं, न च सः दृश्यते; कथयस्व कथं तं ध्यायेम?
भगवान् निराकारः, निर्मलः, दुर्गमः च; तस्य कस्य गुणस्य विषये वयं वक्तव्याः, गायेम च?
ते एव भगवतः मार्गे गच्छन्ति, यं भगवान् स्वयं उपदिशति।
सिद्धगुरुः तं मयि प्रकाशितवान्; गुरूं सेवन्, स लभ्यते। ||४||
सलोक, तृतीय मेहल : १.
इव मम शरीरं तैल-पीके मर्दितं, रक्तबिन्दुमपि न दत्त्वा;
सत्येश्वरप्रेमार्थं मम आत्मा खण्डितः इव अस्ति;
नानक निश्चलं रात्रौ दिवा मम भगवता संयोगः न भग्नः। ||१||
तृतीय मेहलः १.
मम मित्रम् एतावत् आनन्देन प्रेम्णा च परिपूर्णः अस्ति; सः मम मनः स्वप्रेमवर्णेन वर्णयति,
यथा पटं यत् रञ्जकस्य वर्णं धारयितुं उपचार्यते।
न प्रयाति वर्णोऽयं नानक पटस्य नान्यवर्णः प्रदातुं शक्यते । ||२||
पौरी : १.
भगवान् एव सर्वत्र व्याप्तः अस्ति; भगवान् एव अस्मान् स्वनामजपं करोति।
भगवान् एव सृष्टिं सृष्टवान्; सः सर्वान् तेषां कार्येषु समर्पयति।
केनचिद् भक्तिपूजने नियोजयति, अन्ये च, विभ्रष्टं करोति।
सः केचन मार्गे स्थापयति, अन्येषां तु प्रान्तरे नयति।
सेवकः नानकः नाम भगवतः नाम ध्यायति; गुरमुखत्वेन भगवतः महिमा स्तुतिं गायति। ||५||
सलोक, तृतीय मेहल : १.
सत्यगुरुसेवा फलप्रदं फलप्रदं च भवति, यदि कश्चित् तस्मिन् केन्द्रितः मनः कृत्वा तत् करोति।
चित्तकामफलं लभ्यते, अहङ्कारः अन्तः प्रयाति।
तस्य बन्धनानि भग्नाः, स च मुक्तः; सः सत्येश्वरे लीनः तिष्ठति।
इह लोके नाम प्राप्तुं तावत् दुष्करम्; गुरमुखस्य मनसि निवसितुं आगच्छति।
सच्चिगुरुं सेवमानस्य यज्ञोऽस्मि नानक। ||१||
तृतीय मेहलः १.
स्वेच्छया मनमुखस्य मनः एवम् अति हठः; द्वैतप्रेमेण अटति।
स्वप्नेऽपि शान्तिं न लभते; सः दुःखेन दुःखेन च जीवनं यापयति।
पण्डिताः द्वारे द्वारे गत्वा स्वशास्त्राणि पठित्वा पठितुं च क्लान्ताः अभवन्; सिद्धाः समाधिसमाधिषु गतवन्तः।
एतत् मनः नियन्त्रितुं न शक्यते; धर्मकर्मणि श्रान्ताः भवन्ति।
अनुकरणकारिणः मिथ्यावेषधारणेन, अष्टषष्टिपवित्रतीर्थेषु स्नानेन च श्रान्ताः अभवन् ।