सिद्धं परमेश्वरं परमेश्वरं मनः सदा ध्याय। ||१||
हर हर हर मर्त्यनाम स्मरणे ध्याय।।
दुर्बलशरीरं विनश्यति ते अज्ञानमूर्ख | ||विरामः||
माया स्वप्नविषयाश्च महत्त्वं किमपि न धारयन्ति।
अध्यानं विना न किमपि सफलं भवति, न च भवद्भिः सह किमपि गमिष्यति । ||२||
अहङ्कारं दर्पं च कुर्वन् तस्य जीवनं गच्छति, न च स्वात्मनः कृते किमपि करोति।
परितः भ्रमन् भ्रमन् च कदापि न तृप्तः भवति; सः भगवतः नाम न स्मरति। ||३||
भ्रष्टाचार-क्रूर-सुख-असंख्यात-पाप-रस-मत्तः पुनर्जन्म-चक्रं प्रति नियुक्तः भवति ।
नानकः ईश्वरं प्रति स्वस्य प्रार्थनां करोति, स्वस्य दोषान् उन्मूलनार्थम्। ||४||११||२२||
सोरत्'ह, पञ्चम मेहल: १.
सिद्धस्य अक्षयस्य महिमा स्तुतिं गायन्तु, मैथुनस्य क्रोधस्य च विषं दह्यते।
त्वं भयानकं, कष्टप्रदं अग्निसागरं, साधसंगत, पवित्रसङ्घस्य पारं करिष्यसि। ||१||
संशयस्य अन्धकारं सिद्धगुरुना निरस्तम् |
प्रेम्णा भक्त्या च ईश्वरं स्मर्यताम्; सः समीपे एव अस्ति। ||विरामः||
उदात्ततत्त्वे हर हर हर नाम निधिं पिबन्तु तव मनः शरीरं च तृप्तं तिष्ठति।
पारमार्थिकः सर्वत्र सर्वथा व्याप्तः व्याप्तः च अस्ति; कुतः आगमिष्यति कुत्र च गमिष्यति स्म? ||२||
यस्य मनः भगवता पूर्णं भवति, सः ध्यान-तपः, आत्म-संयम-आध्यात्मिक-प्रज्ञा-युक्तः, यथार्थ-विज्ञः च भवति ।
गुरमुखः नामरत्नं प्राप्नोति; तस्य प्रयत्नाः सम्यक् फलं प्राप्नुवन्ति। ||३||
तस्य सर्वाः संघर्षाः, दुःखानि, दुःखानि च निवर्तन्ते, मृत्युपाशः च छिन्नः भवति ।
नानकः वदति, ईश्वरः स्वस्य कृपां विस्तारितवान्, अतः तस्य मनः शरीरं च प्रफुल्लितं भवति। ||४||१२||२३||
सोरत्'ह, पञ्चम मेहल: १.
ईश्वरः कर्ता, कारणानां कारणं, महान् दाता; ईश्वरः परमेश्वरः गुरुः च अस्ति।
दयालुः प्रभुः सर्वभूतानि सृष्टवान्; ईश्वरः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति। ||१||
मम गुरुः स्वयं मम मित्रं समर्थकं च अस्ति।
आकाशशान्तिनन्दहर्षसुखविस्मयवैभवे च अस्मि। ||विरामः||
गुरु-अभयारण्यम् अन्विषन् मम भयानि निवृत्तानि, अहं च सत्येश्वरस्य न्यायालये स्वीकृतः अस्मि।
तस्य महिमा स्तुतिं गायन्, भगवतः नाम आराधनेन च गन्तव्यं प्राप्तः। ||२||
सर्वे मां ताडयन्ति अभिनन्दन्ति च; पवित्रस्य सङ्घः साधसङ्गत् मम प्रियः अस्ति।
अहं मम गौरवं सर्वथा रक्षितवान्, रक्षितवान् च मम ईश्वरस्य सदा बलिदानः अस्मि । ||३||
ते त्राता भवन्ति, ये तस्य दर्शनस्य धन्यं दर्शनं प्राप्नुवन्ति; ते नामस्य आध्यात्मिकसंवादं शृण्वन्ति।
नानकस्य ईश्वरः तस्य दयालुः अभवत्; सः आनन्देन गृहम् आगतः अस्ति। ||४||१३||२४||
सोरत्'ह, पञ्चम मेहल: १.
ईश्वरस्य अभयारण्ये सर्वे भयानि गच्छन्ति, दुःखं च अन्तर्धानं भवति, शान्तिः च प्राप्यते।
यदा परमेश्वरः गुरुः च दयालुः भवति तदा वयं सिद्धसत्यगुरुं ध्यायामः। ||१||
हे प्रिये देव त्वं मम प्रभुः प्रभुः महान् दाता च।
दयया देव, नम्रेषु दयालुः, मम प्रेम्णा ओतप्रोत, यथा अहं तव गौरवं स्तुतिं गायामि। ||विरामः||
सत्यगुरुणा मम अन्तः नामनिधिः रोपितः, मम सर्वाणि चिन्तानि निवृत्तानि।