श्री गुरु ग्रन्थ साहिबः

पुटः - 615


ਪੂਰਨ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਮੇਰੇ ਮਨ ਸਦਾ ਧਿਆਈਐ ॥੧॥
पूरन पारब्रहम परमेसुर मेरे मन सदा धिआईऐ ॥१॥

सिद्धं परमेश्वरं परमेश्वरं मनः सदा ध्याय। ||१||

ਸਿਮਰਹੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਰਾਨੀ ॥
सिमरहु हरि हरि नामु परानी ॥

हर हर हर मर्त्यनाम स्मरणे ध्याय।।

ਬਿਨਸੈ ਕਾਚੀ ਦੇਹ ਅਗਿਆਨੀ ॥ ਰਹਾਉ ॥
बिनसै काची देह अगिआनी ॥ रहाउ ॥

दुर्बलशरीरं विनश्यति ते अज्ञानमूर्ख | ||विरामः||

ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਅਰੁ ਸੁਪਨ ਮਨੋਰਥ ਤਾ ਕੀ ਕਛੁ ਨ ਵਡਾਈ ॥
म्रिग त्रिसना अरु सुपन मनोरथ ता की कछु न वडाई ॥

माया स्वप्नविषयाश्च महत्त्वं किमपि न धारयन्ति।

ਰਾਮ ਭਜਨ ਬਿਨੁ ਕਾਮਿ ਨ ਆਵਸਿ ਸੰਗਿ ਨ ਕਾਹੂ ਜਾਈ ॥੨॥
राम भजन बिनु कामि न आवसि संगि न काहू जाई ॥२॥

अध्यानं विना न किमपि सफलं भवति, न च भवद्भिः सह किमपि गमिष्यति । ||२||

ਹਉ ਹਉ ਕਰਤ ਬਿਹਾਇ ਅਵਰਦਾ ਜੀਅ ਕੋ ਕਾਮੁ ਨ ਕੀਨਾ ॥
हउ हउ करत बिहाइ अवरदा जीअ को कामु न कीना ॥

अहङ्कारं दर्पं च कुर्वन् तस्य जीवनं गच्छति, न च स्वात्मनः कृते किमपि करोति।

ਧਾਵਤ ਧਾਵਤ ਨਹ ਤ੍ਰਿਪਤਾਸਿਆ ਰਾਮ ਨਾਮੁ ਨਹੀ ਚੀਨਾ ॥੩॥
धावत धावत नह त्रिपतासिआ राम नामु नही चीना ॥३॥

परितः भ्रमन् भ्रमन् च कदापि न तृप्तः भवति; सः भगवतः नाम न स्मरति। ||३||

ਸਾਦ ਬਿਕਾਰ ਬਿਖੈ ਰਸ ਮਾਤੋ ਅਸੰਖ ਖਤੇ ਕਰਿ ਫੇਰੇ ॥
साद बिकार बिखै रस मातो असंख खते करि फेरे ॥

भ्रष्टाचार-क्रूर-सुख-असंख्यात-पाप-रस-मत्तः पुनर्जन्म-चक्रं प्रति नियुक्तः भवति ।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਪਾਹਿ ਬਿਨੰਤੀ ਕਾਟਹੁ ਅਵਗੁਣ ਮੇਰੇ ॥੪॥੧੧॥੨੨॥
नानक की प्रभ पाहि बिनंती काटहु अवगुण मेरे ॥४॥११॥२२॥

नानकः ईश्वरं प्रति स्वस्य प्रार्थनां करोति, स्वस्य दोषान् उन्मूलनार्थम्। ||४||११||२२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਣ ਗਾਵਹੁ ਪੂਰਨ ਅਬਿਨਾਸੀ ਕਾਮ ਕ੍ਰੋਧ ਬਿਖੁ ਜਾਰੇ ॥
गुण गावहु पूरन अबिनासी काम क्रोध बिखु जारे ॥

सिद्धस्य अक्षयस्य महिमा स्तुतिं गायन्तु, मैथुनस्य क्रोधस्य च विषं दह्यते।

ਮਹਾ ਬਿਖਮੁ ਅਗਨਿ ਕੋ ਸਾਗਰੁ ਸਾਧੂ ਸੰਗਿ ਉਧਾਰੇ ॥੧॥
महा बिखमु अगनि को सागरु साधू संगि उधारे ॥१॥

त्वं भयानकं, कष्टप्रदं अग्निसागरं, साधसंगत, पवित्रसङ्घस्य पारं करिष्यसि। ||१||

ਪੂਰੈ ਗੁਰਿ ਮੇਟਿਓ ਭਰਮੁ ਅੰਧੇਰਾ ॥
पूरै गुरि मेटिओ भरमु अंधेरा ॥

संशयस्य अन्धकारं सिद्धगुरुना निरस्तम् |

ਭਜੁ ਪ੍ਰੇਮ ਭਗਤਿ ਪ੍ਰਭੁ ਨੇਰਾ ॥ ਰਹਾਉ ॥
भजु प्रेम भगति प्रभु नेरा ॥ रहाउ ॥

प्रेम्णा भक्त्या च ईश्वरं स्मर्यताम्; सः समीपे एव अस्ति। ||विरामः||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਨਿਧਾਨ ਰਸੁ ਪੀਆ ਮਨ ਤਨ ਰਹੇ ਅਘਾਈ ॥
हरि हरि नामु निधान रसु पीआ मन तन रहे अघाई ॥

उदात्ततत्त्वे हर हर हर नाम निधिं पिबन्तु तव मनः शरीरं च तृप्तं तिष्ठति।

ਜਤ ਕਤ ਪੂਰਿ ਰਹਿਓ ਪਰਮੇਸਰੁ ਕਤ ਆਵੈ ਕਤ ਜਾਈ ॥੨॥
जत कत पूरि रहिओ परमेसरु कत आवै कत जाई ॥२॥

पारमार्थिकः सर्वत्र सर्वथा व्याप्तः व्याप्तः च अस्ति; कुतः आगमिष्यति कुत्र च गमिष्यति स्म? ||२||

ਜਪ ਤਪ ਸੰਜਮ ਗਿਆਨ ਤਤ ਬੇਤਾ ਜਿਸੁ ਮਨਿ ਵਸੈ ਗੁੋਪਾਲਾ ॥
जप तप संजम गिआन तत बेता जिसु मनि वसै गुोपाला ॥

यस्य मनः भगवता पूर्णं भवति, सः ध्यान-तपः, आत्म-संयम-आध्यात्मिक-प्रज्ञा-युक्तः, यथार्थ-विज्ञः च भवति ।

ਨਾਮੁ ਰਤਨੁ ਜਿਨਿ ਗੁਰਮੁਖਿ ਪਾਇਆ ਤਾ ਕੀ ਪੂਰਨ ਘਾਲਾ ॥੩॥
नामु रतनु जिनि गुरमुखि पाइआ ता की पूरन घाला ॥३॥

गुरमुखः नामरत्नं प्राप्नोति; तस्य प्रयत्नाः सम्यक् फलं प्राप्नुवन्ति। ||३||

ਕਲਿ ਕਲੇਸ ਮਿਟੇ ਦੁਖ ਸਗਲੇ ਕਾਟੀ ਜਮ ਕੀ ਫਾਸਾ ॥
कलि कलेस मिटे दुख सगले काटी जम की फासा ॥

तस्य सर्वाः संघर्षाः, दुःखानि, दुःखानि च निवर्तन्ते, मृत्युपाशः च छिन्नः भवति ।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ਮਨ ਤਨ ਭਏ ਬਿਗਾਸਾ ॥੪॥੧੨॥੨੩॥
कहु नानक प्रभि किरपा धारी मन तन भए बिगासा ॥४॥१२॥२३॥

नानकः वदति, ईश्वरः स्वस्य कृपां विस्तारितवान्, अतः तस्य मनः शरीरं च प्रफुल्लितं भवति। ||४||१२||२३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਕਰਣ ਕਰਾਵਣਹਾਰ ਪ੍ਰਭੁ ਦਾਤਾ ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭੁ ਸੁਆਮੀ ॥
करण करावणहार प्रभु दाता पारब्रहम प्रभु सुआमी ॥

ईश्वरः कर्ता, कारणानां कारणं, महान् दाता; ईश्वरः परमेश्वरः गुरुः च अस्ति।

ਸਗਲੇ ਜੀਅ ਕੀਏ ਦਇਆਲਾ ਸੋ ਪ੍ਰਭੁ ਅੰਤਰਜਾਮੀ ॥੧॥
सगले जीअ कीए दइआला सो प्रभु अंतरजामी ॥१॥

दयालुः प्रभुः सर्वभूतानि सृष्टवान्; ईश्वरः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति। ||१||

ਮੇਰਾ ਗੁਰੁ ਹੋਆ ਆਪਿ ਸਹਾਈ ॥
मेरा गुरु होआ आपि सहाई ॥

मम गुरुः स्वयं मम मित्रं समर्थकं च अस्ति।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਮੰਗਲ ਰਸ ਅਚਰਜ ਭਈ ਬਡਾਈ ॥ ਰਹਾਉ ॥
सूख सहज आनंद मंगल रस अचरज भई बडाई ॥ रहाउ ॥

आकाशशान्तिनन्दहर्षसुखविस्मयवैभवे च अस्मि। ||विरामः||

ਗੁਰ ਕੀ ਸਰਣਿ ਪਏ ਭੈ ਨਾਸੇ ਸਾਚੀ ਦਰਗਹ ਮਾਨੇ ॥
गुर की सरणि पए भै नासे साची दरगह माने ॥

गुरु-अभयारण्यम् अन्विषन् मम भयानि निवृत्तानि, अहं च सत्येश्वरस्य न्यायालये स्वीकृतः अस्मि।

ਗੁਣ ਗਾਵਤ ਆਰਾਧਿ ਨਾਮੁ ਹਰਿ ਆਏ ਅਪੁਨੈ ਥਾਨੇ ॥੨॥
गुण गावत आराधि नामु हरि आए अपुनै थाने ॥२॥

तस्य महिमा स्तुतिं गायन्, भगवतः नाम आराधनेन च गन्तव्यं प्राप्तः। ||२||

ਜੈ ਜੈ ਕਾਰੁ ਕਰੈ ਸਭ ਉਸਤਤਿ ਸੰਗਤਿ ਸਾਧ ਪਿਆਰੀ ॥
जै जै कारु करै सभ उसतति संगति साध पिआरी ॥

सर्वे मां ताडयन्ति अभिनन्दन्ति च; पवित्रस्य सङ्घः साधसङ्गत् मम प्रियः अस्ति।

ਸਦ ਬਲਿਹਾਰਿ ਜਾਉ ਪ੍ਰਭ ਅਪੁਨੇ ਜਿਨਿ ਪੂਰਨ ਪੈਜ ਸਵਾਰੀ ॥੩॥
सद बलिहारि जाउ प्रभ अपुने जिनि पूरन पैज सवारी ॥३॥

अहं मम गौरवं सर्वथा रक्षितवान्, रक्षितवान् च मम ईश्वरस्य सदा बलिदानः अस्मि । ||३||

ਗੋਸਟਿ ਗਿਆਨੁ ਨਾਮੁ ਸੁਣਿ ਉਧਰੇ ਜਿਨਿ ਜਿਨਿ ਦਰਸਨੁ ਪਾਇਆ ॥
गोसटि गिआनु नामु सुणि उधरे जिनि जिनि दरसनु पाइआ ॥

ते त्राता भवन्ति, ये तस्य दर्शनस्य धन्यं दर्शनं प्राप्नुवन्ति; ते नामस्य आध्यात्मिकसंवादं शृण्वन्ति।

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਨਾਨਕ ਪ੍ਰਭੁ ਅਪੁਨਾ ਅਨਦ ਸੇਤੀ ਘਰਿ ਆਇਆ ॥੪॥੧੩॥੨੪॥
भइओ क्रिपालु नानक प्रभु अपुना अनद सेती घरि आइआ ॥४॥१३॥२४॥

नानकस्य ईश्वरः तस्य दयालुः अभवत्; सः आनन्देन गृहम् आगतः अस्ति। ||४||१३||२४||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਪ੍ਰਭ ਕੀ ਸਰਣਿ ਸਗਲ ਭੈ ਲਾਥੇ ਦੁਖ ਬਿਨਸੇ ਸੁਖੁ ਪਾਇਆ ॥
प्रभ की सरणि सगल भै लाथे दुख बिनसे सुखु पाइआ ॥

ईश्वरस्य अभयारण्ये सर्वे भयानि गच्छन्ति, दुःखं च अन्तर्धानं भवति, शान्तिः च प्राप्यते।

ਦਇਆਲੁ ਹੋਆ ਪਾਰਬ੍ਰਹਮੁ ਸੁਆਮੀ ਪੂਰਾ ਸਤਿਗੁਰੁ ਧਿਆਇਆ ॥੧॥
दइआलु होआ पारब्रहमु सुआमी पूरा सतिगुरु धिआइआ ॥१॥

यदा परमेश्वरः गुरुः च दयालुः भवति तदा वयं सिद्धसत्यगुरुं ध्यायामः। ||१||

ਪ੍ਰਭ ਜੀਉ ਤੂ ਮੇਰੋ ਸਾਹਿਬੁ ਦਾਤਾ ॥
प्रभ जीउ तू मेरो साहिबु दाता ॥

हे प्रिये देव त्वं मम प्रभुः प्रभुः महान् दाता च।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ਗੁਣ ਗਾਵਉ ਰੰਗਿ ਰਾਤਾ ॥ ਰਹਾਉ ॥
करि किरपा प्रभ दीन दइआला गुण गावउ रंगि राता ॥ रहाउ ॥

दयया देव, नम्रेषु दयालुः, मम प्रेम्णा ओतप्रोत, यथा अहं तव गौरवं स्तुतिं गायामि। ||विरामः||

ਸਤਿਗੁਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਦ੍ਰਿੜਾਇਆ ਚਿੰਤਾ ਸਗਲ ਬਿਨਾਸੀ ॥
सतिगुरि नामु निधानु द्रिड़ाइआ चिंता सगल बिनासी ॥

सत्यगुरुणा मम अन्तः नामनिधिः रोपितः, मम सर्वाणि चिन्तानि निवृत्तानि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430