श्री गुरु ग्रन्थ साहिबः

पुटः - 1319


ਰਾਗੁ ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
रागु कलिआन महला ४ ॥

राग कल्याण, चतुर्थ मेहल : १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਰਾਮਾ ਰਮ ਰਾਮੈ ਅੰਤੁ ਨ ਪਾਇਆ ॥
रामा रम रामै अंतु न पाइआ ॥

प्रभुः, सुन्दरः प्रभुः - तस्य सीमां केनापि न लब्धम्।

ਹਮ ਬਾਰਿਕ ਪ੍ਰਤਿਪਾਰੇ ਤੁਮਰੇ ਤੂ ਬਡ ਪੁਰਖੁ ਪਿਤਾ ਮੇਰਾ ਮਾਇਆ ॥੧॥ ਰਹਾਉ ॥
हम बारिक प्रतिपारे तुमरे तू बड पुरखु पिता मेरा माइआ ॥१॥ रहाउ ॥

अहं बालः - त्वं मां पोषयसि, पोषयसि च। त्वं महाप्राइमल जीवः मम माता पिता च। ||१||विराम||

ਹਰਿ ਕੇ ਨਾਮ ਅਸੰਖ ਅਗਮ ਹਹਿ ਅਗਮ ਅਗਮ ਹਰਿ ਰਾਇਆ ॥
हरि के नाम असंख अगम हहि अगम अगम हरि राइआ ॥

भगवतः नामानि असंख्यानि अगाधानि च। मम सार्वभौमः अगाह्यः दुर्बोधः च अस्ति।

ਗੁਣੀ ਗਿਆਨੀ ਸੁਰਤਿ ਬਹੁ ਕੀਨੀ ਇਕੁ ਤਿਲੁ ਨਹੀ ਕੀਮਤਿ ਪਾਇਆ ॥੧॥
गुणी गिआनी सुरति बहु कीनी इकु तिलु नही कीमति पाइआ ॥१॥

सद्गुणिनः आध्यात्मिकगुरुभिः च तस्य विषये महत् विचारः कृतः, परन्तु तेषां मूल्यस्य किञ्चित् अपि न प्राप्तम्। ||१||

ਗੋਬਿਦ ਗੁਣ ਗੋਬਿਦ ਸਦ ਗਾਵਹਿ ਗੁਣ ਗੋਬਿਦ ਅੰਤੁ ਨ ਪਾਇਆ ॥
गोबिद गुण गोबिद सद गावहि गुण गोबिद अंतु न पाइआ ॥

विश्वेश्वरस्य महिमा स्तुतिं गायन्ति सदा । विश्वेश्वरस्य महिमा स्तुतिं गायन्ति, किन्तु तस्य सीमां न प्राप्नुवन्ति ।

ਤੂ ਅਮਿਤਿ ਅਤੋਲੁ ਅਪਰੰਪਰ ਸੁਆਮੀ ਬਹੁ ਜਪੀਐ ਥਾਹ ਨ ਪਾਇਆ ॥੨॥
तू अमिति अतोलु अपरंपर सुआमी बहु जपीऐ थाह न पाइआ ॥२॥

अप्रमेयः अतुलनीयोऽनन्तोऽसि भगवन् गुरो; कियत् अपि त्वां ध्यायति चेदपि तव गभीरता न ज्ञातुं शक्यते । ||२||

ਉਸਤਤਿ ਕਰਹਿ ਤੁਮਰੀ ਜਨ ਮਾਧੌ ਗੁਨ ਗਾਵਹਿ ਹਰਿ ਰਾਇਆ ॥
उसतति करहि तुमरी जन माधौ गुन गावहि हरि राइआ ॥

भगवन् तव विनयशीलाः भृत्याः स्तुवन्ति ते महिमा स्तुतिं गायन्ति सार्वभौम ।

ਤੁਮੑ ਜਲ ਨਿਧਿ ਹਮ ਮੀਨੇ ਤੁਮਰੇ ਤੇਰਾ ਅੰਤੁ ਨ ਕਤਹੂ ਪਾਇਆ ॥੩॥
तुम जल निधि हम मीने तुमरे तेरा अंतु न कतहू पाइआ ॥३॥

त्वं जलसमुद्रोऽस्मि तव मत्स्यः । न कश्चित् तव सीमां लब्धवान् । ||३||

ਜਨ ਕਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਮਧਸੂਦਨ ਹਰਿ ਦੇਵਹੁ ਨਾਮੁ ਜਪਾਇਆ ॥
जन कउ क्रिपा करहु मधसूदन हरि देवहु नामु जपाइआ ॥

कृपया तव विनयशीलस्य सेवकस्य प्रति कृपां कुरु भगवन्; तव नाम्नध्यानेन मम आशीर्वादं कुरु ।

ਮੈ ਮੂਰਖ ਅੰਧੁਲੇ ਨਾਮੁ ਟੇਕ ਹੈ ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਇਆ ॥੪॥੧॥
मै मूरख अंधुले नामु टेक है जन नानक गुरमुखि पाइआ ॥४॥१॥

अहं अन्धः मूर्खः अस्मि; भवतः नाम मम एकमात्रं समर्थनम् अस्ति। सेवकः नानकः गुरमुखत्वेन लब्धः। ||४||१||

ਕਲਿਆਨੁ ਮਹਲਾ ੪ ॥
कलिआनु महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਹਰਿ ਜਨੁ ਗੁਨ ਗਾਵਤ ਹਸਿਆ ॥
हरि जनु गुन गावत हसिआ ॥

भगवतः विनयः सेवकः भगवतः स्तुतिं गायति, प्रफुल्लति च।

ਹਰਿ ਹਰਿ ਭਗਤਿ ਬਨੀ ਮਤਿ ਗੁਰਮਤਿ ਧੁਰਿ ਮਸਤਕਿ ਪ੍ਰਭਿ ਲਿਖਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि हरि भगति बनी मति गुरमति धुरि मसतकि प्रभि लिखिआ ॥१॥ रहाउ ॥

गुरुशिक्षाद्वारा मम बुद्धिः हर, हर, भक्त्या अलङ्कृता अस्ति। एतत् दैवं यत् ईश्वरः मम ललाटे अभिलेखितवान्। ||१||विराम||

ਗੁਰ ਕੇ ਪਗ ਸਿਮਰਉ ਦਿਨੁ ਰਾਤੀ ਮਨਿ ਹਰਿ ਹਰਿ ਹਰਿ ਬਸਿਆ ॥
गुर के पग सिमरउ दिनु राती मनि हरि हरि हरि बसिआ ॥

गुरुचरणेषु स्मरणेन ध्यायामि दिवारात्रौ। भगवान् हर हर हर हरः मम मनसि निवसति।

ਹਰਿ ਹਰਿ ਹਰਿ ਕੀਰਤਿ ਜਗਿ ਸਾਰੀ ਘਸਿ ਚੰਦਨੁ ਜਸੁ ਘਸਿਆ ॥੧॥
हरि हरि हरि कीरति जगि सारी घसि चंदनु जसु घसिआ ॥१॥

भगवतः हर हर हर हरस्य स्तुतिः संसारे उत्तमः उदात्तः। तस्य स्तुतिः चन्दनपिष्टं यत् अहं मर्दयामि। ||१||

ਹਰਿ ਜਨ ਹਰਿ ਹਰਿ ਹਰਿ ਲਿਵ ਲਾਈ ਸਭਿ ਸਾਕਤ ਖੋਜਿ ਪਇਆ ॥
हरि जन हरि हरि हरि लिव लाई सभि साकत खोजि पइआ ॥

भगवतः विनयशीलः सेवकः प्रेम्णा भगवतः अनुकूलः भवति, हर, हर, हर; सर्वे अविश्वासिनः निन्दकाः तस्य अनुसरणं कुर्वन्ति।

ਜਿਉ ਕਿਰਤ ਸੰਜੋਗਿ ਚਲਿਓ ਨਰ ਨਿੰਦਕੁ ਪਗੁ ਨਾਗਨਿ ਛੁਹਿ ਜਲਿਆ ॥੨॥
जिउ किरत संजोगि चलिओ नर निंदकु पगु नागनि छुहि जलिआ ॥२॥

निन्दकः स्वस्य पूर्वकर्मणां अभिलेखानुसारं कार्यं करोति; तस्य पादः सर्पस्य उपरि भ्रमति, तस्य दंशेन सः दंष्टः भवति। ||२||

ਜਨ ਕੇ ਤੁਮੑ ਹਰਿ ਰਾਖੇ ਸੁਆਮੀ ਤੁਮੑ ਜੁਗਿ ਜੁਗਿ ਜਨ ਰਖਿਆ ॥
जन के तुम हरि राखे सुआमी तुम जुगि जुगि जन रखिआ ॥

त्राणकृपा त्वं विनयभृत्यानां प्रभो गुरो । त्वं तान् रक्षसि, युगस्य पश्चात्।

ਕਹਾ ਭਇਆ ਦੈਤਿ ਕਰੀ ਬਖੀਲੀ ਸਭ ਕਰਿ ਕਰਿ ਝਰਿ ਪਰਿਆ ॥੩॥
कहा भइआ दैति करी बखीली सभ करि करि झरि परिआ ॥३॥

किं प्रयोजनं, यदि राक्षसः दुष्टं वदति? एवं कृत्वा सः केवलं कुण्ठितः भवति । ||३||

ਜੇਤੇ ਜੀਅ ਜੰਤ ਪ੍ਰਭਿ ਕੀਏ ਸਭਿ ਕਾਲੈ ਮੁਖਿ ਗ੍ਰਸਿਆ ॥
जेते जीअ जंत प्रभि कीए सभि कालै मुखि ग्रसिआ ॥

ईश्वरस्य निर्मिताः सर्वे भूताः प्राणिनः मृत्युमुखे गृह्यन्ते।

ਹਰਿ ਜਨ ਹਰਿ ਹਰਿ ਹਰਿ ਪ੍ਰਭਿ ਰਾਖੇ ਜਨ ਨਾਨਕ ਸਰਨਿ ਪਇਆ ॥੪॥੨॥
हरि जन हरि हरि हरि प्रभि राखे जन नानक सरनि पइआ ॥४॥२॥

भगवतः विनयशीलाः सेवकाः भगवता ईश्वरेण रक्षिताः भवन्ति, हरः, हरः, हरः; सेवकः नानकः स्वस्य अभयारण्यम् अन्वेषयति। ||४||२||

ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
कलिआन महला ४ ॥

कल्याण, चतुर्थ मेहल : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430