श्री गुरु ग्रन्थ साहिबः

पुटः - 798


ਕਹਤ ਨਾਨਕੁ ਸਚੇ ਸਿਉ ਪ੍ਰੀਤਿ ਲਾਏ ਚੂਕੈ ਮਨਿ ਅਭਿਮਾਨਾ ॥
कहत नानकु सचे सिउ प्रीति लाए चूकै मनि अभिमाना ॥

वदति नानकः सच्चे भगवन्तं प्रेम्णा मनसः अहङ्कारः स्वाभिमानः च निर्मूलितः भवति।

ਕਹਤ ਸੁਣਤ ਸਭੇ ਸੁਖ ਪਾਵਹਿ ਮਾਨਤ ਪਾਹਿ ਨਿਧਾਨਾ ॥੪॥੪॥
कहत सुणत सभे सुख पावहि मानत पाहि निधाना ॥४॥४॥

ये भगवतः नाम वदन्ति शृण्वन्ति च, ते सर्वे शान्तिं प्राप्नुवन्ति। ये तद्विश्वासं कुर्वन्ति, ते परमं निधिं लभन्ते। ||४||४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੩ ॥
बिलावलु महला ३ ॥

बिलावल, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਪ੍ਰੀਤਿ ਜਿਸ ਨੋ ਆਪੇ ਲਾਏ ॥
गुरमुखि प्रीति जिस नो आपे लाए ॥

भगवान् स्वयं गुरमुखं स्वप्रेम-सङ्गतिं करोति;

ਤਿਤੁ ਘਰਿ ਬਿਲਾਵਲੁ ਗੁਰ ਸਬਦਿ ਸੁਹਾਏ ॥
तितु घरि बिलावलु गुर सबदि सुहाए ॥

आनन्दितरागाः तस्य गृहे व्याप्ताः सन्ति, सः च गुरुशब्दवचनेन अलङ्कृतः अस्ति।

ਮੰਗਲੁ ਨਾਰੀ ਗਾਵਹਿ ਆਏ ॥
मंगलु नारी गावहि आए ॥

स्त्रियः आगत्य आनन्दस्य गीतानि गायन्ति।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸਦਾ ਸੁਖੁ ਪਾਏ ॥੧॥
मिलि प्रीतम सदा सुखु पाए ॥१॥

तेषां प्रियेन सह मिलित्वा स्थायिशान्तिः प्राप्यते। ||१||

ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਿਨੑ ਹਰਿ ਮੰਨਿ ਵਸਾਏ ॥
हउ तिन बलिहारै जिन हरि मंनि वसाए ॥

अहं यज्ञोऽस्मि, येषां मनसा भगवता पूर्णाः।

ਹਰਿ ਜਨ ਕਉ ਮਿਲਿਆ ਸੁਖੁ ਪਾਈਐ ਹਰਿ ਗੁਣ ਗਾਵੈ ਸਹਜਿ ਸੁਭਾਏ ॥੧॥ ਰਹਾਉ ॥
हरि जन कउ मिलिआ सुखु पाईऐ हरि गुण गावै सहजि सुभाए ॥१॥ रहाउ ॥

भगवतः विनयशीलेन सेवकेन सह मिलित्वा शान्तिः प्राप्यते, अन्तःकरणेन भगवतः गौरवपूर्णाः स्तुतिः गायति। ||१||विराम||

ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਤੇਰੈ ਚਾਏ ॥
सदा रंगि राते तेरै चाए ॥

ते सर्वदा तव आनन्दितप्रेमेण ओतप्रोताः सन्ति;

ਹਰਿ ਜੀਉ ਆਪਿ ਵਸੈ ਮਨਿ ਆਏ ॥
हरि जीउ आपि वसै मनि आए ॥

तेषां मनसि निवसितुं त्वं स्वयं भगवन् ।

ਆਪੇ ਸੋਭਾ ਸਦ ਹੀ ਪਾਏ ॥
आपे सोभा सद ही पाए ॥

शाश्वतं वैभवं प्राप्नुवन्ति।

ਗੁਰਮੁਖਿ ਮੇਲੈ ਮੇਲਿ ਮਿਲਾਏ ॥੨॥
गुरमुखि मेलै मेलि मिलाए ॥२॥

गुरमुखाः भगवतः संयोगे एकीकृताः सन्ति। ||२||

ਗੁਰਮੁਖਿ ਰਾਤੇ ਸਬਦਿ ਰੰਗਾਏ ॥
गुरमुखि राते सबदि रंगाए ॥

गुरमुखाः शबादवचनप्रेमेण ओतप्रोताः।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਹਰਿ ਗੁਣ ਗਾਏ ॥
निज घरि वासा हरि गुण गाए ॥

स्वसत्त्वस्य गृहे तिष्ठन्ति भगवतः महिमा स्तुतिं गायन्ति।

ਰੰਗਿ ਚਲੂਲੈ ਹਰਿ ਰਸਿ ਭਾਏ ॥
रंगि चलूलै हरि रसि भाए ॥

ते भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः भवन्ति; ते एतावन्तः सुन्दराः दृश्यन्ते।

ਇਹੁ ਰੰਗੁ ਕਦੇ ਨ ਉਤਰੈ ਸਾਚਿ ਸਮਾਏ ॥੩॥
इहु रंगु कदे न उतरै साचि समाए ॥३॥

अयं रञ्जकः कदापि न क्षीणः भवति; ते सत्येश्वरे लीना भवन्ति। ||३||

ਅੰਤਰਿ ਸਬਦੁ ਮਿਟਿਆ ਅਗਿਆਨੁ ਅੰਧੇਰਾ ॥
अंतरि सबदु मिटिआ अगिआनु अंधेरा ॥

आत्मनः नाभिकस्य अन्तः गभीरः शाबादः अज्ञानस्य अन्धकारं दूरीकरोति।

ਸਤਿਗੁਰ ਗਿਆਨੁ ਮਿਲਿਆ ਪ੍ਰੀਤਮੁ ਮੇਰਾ ॥
सतिगुर गिआनु मिलिआ प्रीतमु मेरा ॥

मित्रं सत्यगुरुं मिलित्वा अहं आध्यात्मिकं प्रज्ञां प्राप्तवान्।

ਜੋ ਸਚਿ ਰਾਤੇ ਤਿਨ ਬਹੁੜਿ ਨ ਫੇਰਾ ॥
जो सचि राते तिन बहुड़ि न फेरा ॥

ये सत्येश्वरानुरूपाः सन्ति, तेषां पुनर्जन्मचक्रं न प्रविष्टव्यम्।

ਨਾਨਕ ਨਾਮੁ ਦ੍ਰਿੜਾਏ ਪੂਰਾ ਗੁਰੁ ਮੇਰਾ ॥੪॥੫॥
नानक नामु द्रिड़ाए पूरा गुरु मेरा ॥४॥५॥

हे नानक मम सिद्धगुरु नाम भगवतः नाम गभीरं प्रत्यारोपयति। ||४||५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੩ ॥
बिलावलु महला ३ ॥

बिलावल, तृतीय मेहल : १.

ਪੂਰੇ ਗੁਰ ਤੇ ਵਡਿਆਈ ਪਾਈ ॥
पूरे गुर ते वडिआई पाई ॥

सिद्धगुरुतः मया लब्धमहात्म्यं गौरवम् |

ਅਚਿੰਤ ਨਾਮੁ ਵਸਿਆ ਮਨਿ ਆਈ ॥
अचिंत नामु वसिआ मनि आई ॥

नाम भगवतः नाम स्वतः एव मम मनसि स्थातुं आगतं।

ਹਉਮੈ ਮਾਇਆ ਸਬਦਿ ਜਲਾਈ ॥
हउमै माइआ सबदि जलाई ॥

शाबादवचनद्वारा अहं अहंकारं माया च दग्धवान्।

ਦਰਿ ਸਾਚੈ ਗੁਰ ਤੇ ਸੋਭਾ ਪਾਈ ॥੧॥
दरि साचै गुर ते सोभा पाई ॥१॥

गुरुद्वारा मया सच्चे भगवतः न्यायालये गौरवः प्राप्तः। ||१||

ਜਗਦੀਸ ਸੇਵਉ ਮੈ ਅਵਰੁ ਨ ਕਾਜਾ ॥
जगदीस सेवउ मै अवरु न काजा ॥

अहं जगतः प्रभुं सेवयामि; मम अन्यत् कार्यं नास्ति।

ਅਨਦਿਨੁ ਅਨਦੁ ਹੋਵੈ ਮਨਿ ਮੇਰੈ ਗੁਰਮੁਖਿ ਮਾਗਉ ਤੇਰਾ ਨਾਮੁ ਨਿਵਾਜਾ ॥੧॥ ਰਹਾਉ ॥
अनदिनु अनदु होवै मनि मेरै गुरमुखि मागउ तेरा नामु निवाजा ॥१॥ रहाउ ॥

रात्रौ दिवा च मम मनः आनन्दे वर्तते; यथा गुरमुख, आनन्ददायक नाम याचना। ||१||विराम||

ਮਨ ਕੀ ਪਰਤੀਤਿ ਮਨ ਤੇ ਪਾਈ ॥
मन की परतीति मन ते पाई ॥

मनसा एव मानसिकश्रद्धा लभ्यते।

ਪੂਰੇ ਗੁਰ ਤੇ ਸਬਦਿ ਬੁਝਾਈ ॥
पूरे गुर ते सबदि बुझाई ॥

गुरुद्वारा मया शाबादः साक्षात्कृतः।

ਜੀਵਣ ਮਰਣੁ ਕੋ ਸਮਸਰਿ ਵੇਖੈ ॥
जीवण मरणु को समसरि वेखै ॥

कथं दुर्लभः स पुरुषः, यः जीवनमरणयोः समानं पश्यति ।

ਬਹੁੜਿ ਨ ਮਰੈ ਨਾ ਜਮੁ ਪੇਖੈ ॥੨॥
बहुड़ि न मरै ना जमु पेखै ॥२॥

सा पुनः कदापि न म्रियते, न च मृत्युदूतं द्रष्टव्यम् । ||२||

ਘਰ ਹੀ ਮਹਿ ਸਭਿ ਕੋਟ ਨਿਧਾਨ ॥
घर ही महि सभि कोट निधान ॥

आत्मनः गृहान्तरे सर्वे निधयः कोटिः सन्ति।

ਸਤਿਗੁਰਿ ਦਿਖਾਏ ਗਇਆ ਅਭਿਮਾਨੁ ॥
सतिगुरि दिखाए गइआ अभिमानु ॥

सच्चे गुरुणा तानि प्रकाशितानि, मम अहङ्कारदर्पः गतः।

ਸਦ ਹੀ ਲਾਗਾ ਸਹਜਿ ਧਿਆਨ ॥
सद ही लागा सहजि धिआन ॥

अहं मम ध्यानं सर्वदा ब्रह्माण्डेश्वरे एव केन्द्रीकृत्य स्थापयामि।

ਅਨਦਿਨੁ ਗਾਵੈ ਏਕੋ ਨਾਮ ॥੩॥
अनदिनु गावै एको नाम ॥३॥

रात्रौ दिवा, एकनाम गायामि। ||३||

ਇਸੁ ਜੁਗ ਮਹਿ ਵਡਿਆਈ ਪਾਈ ॥
इसु जुग महि वडिआई पाई ॥

अस्मिन् युगे मया लब्धं महिमामहत्त्वम्,

ਪੂਰੇ ਗੁਰ ਤੇ ਨਾਮੁ ਧਿਆਈ ॥
पूरे गुर ते नामु धिआई ॥

सिद्धगुरुतः नाम ध्यायन् ।

ਜਹ ਦੇਖਾ ਤਹ ਰਹਿਆ ਸਮਾਈ ॥
जह देखा तह रहिआ समाई ॥

यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं व्याप्तं व्याप्तं च ।

ਸਦਾ ਸੁਖਦਾਤਾ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥੪॥
सदा सुखदाता कीमति नही पाई ॥४॥

सः शान्तिप्रदः सदा; तस्य मूल्यं अनुमानितुं न शक्यते। ||४||

ਪੂਰੈ ਭਾਗਿ ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ॥
पूरै भागि गुरु पूरा पाइआ ॥

सम्यक् दैवेन मया सिद्धगुरुः प्राप्तः।

ਅੰਤਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਦਿਖਾਇਆ ॥
अंतरि नामु निधानु दिखाइआ ॥

तेन मम आत्मनः नाभिके गहने नामनिधिः प्रकाशितः ।

ਗੁਰ ਕਾ ਸਬਦੁ ਅਤਿ ਮੀਠਾ ਲਾਇਆ ॥
गुर का सबदु अति मीठा लाइआ ॥

गुरुस्य शाबादस्य वचनं तावत् अतीव मधुरम् अस्ति।

ਨਾਨਕ ਤ੍ਰਿਸਨ ਬੁਝੀ ਮਨਿ ਤਨਿ ਸੁਖੁ ਪਾਇਆ ॥੫॥੬॥੪॥੬॥੧੦॥
नानक त्रिसन बुझी मनि तनि सुखु पाइआ ॥५॥६॥४॥६॥१०॥

नानक तृष्णा शमते मम मनः शरीरं च शान्तिम् । ||५||६||४||६||१०||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ਘਰੁ ੩ ॥
रागु बिलावलु महला ४ घरु ३ ॥

राग बिलावल, चतुर्थ मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਉਦਮ ਮਤਿ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ਜਿਉ ਪ੍ਰੇਰੇ ਤਿਉ ਕਰਨਾ ॥
उदम मति प्रभ अंतरजामी जिउ प्रेरे तिउ करना ॥

प्रयत्नः बुद्धिः च ईश्वरतः आगच्छति, अन्तःज्ञात्, हृदयानाम् अन्वेषकात्; यथा सः इच्छति, ते कार्यं कुर्वन्ति।

ਜਿਉ ਨਟੂਆ ਤੰਤੁ ਵਜਾਏ ਤੰਤੀ ਤਿਉ ਵਾਜਹਿ ਜੰਤ ਜਨਾ ॥੧॥
जिउ नटूआ तंतु वजाए तंती तिउ वाजहि जंत जना ॥१॥

यथा वायलिनवादकः वायलिनस्य तारेषु वादयति तथा भगवान् जीवान् वादयति । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430