श्री गुरु ग्रन्थ साहिबः

पुटः - 918


ਬਾਬਾ ਜਿਸੁ ਤੂ ਦੇਹਿ ਸੋਈ ਜਨੁ ਪਾਵੈ ॥
बाबा जिसु तू देहि सोई जनु पावै ॥

हे बाबा स एव प्रतिगृह्णाति यस्मै त्वं ददासि।

ਪਾਵੈ ਤ ਸੋ ਜਨੁ ਦੇਹਿ ਜਿਸ ਨੋ ਹੋਰਿ ਕਿਆ ਕਰਹਿ ਵੇਚਾਰਿਆ ॥
पावै त सो जनु देहि जिस नो होरि किआ करहि वेचारिआ ॥

स एव गृह्णाति, यस्मै त्वं ददासि; अन्ये दरिद्राः कृपणाः किं कर्तुं शक्नुवन्ति?

ਇਕਿ ਭਰਮਿ ਭੂਲੇ ਫਿਰਹਿ ਦਹ ਦਿਸਿ ਇਕਿ ਨਾਮਿ ਲਾਗਿ ਸਵਾਰਿਆ ॥
इकि भरमि भूले फिरहि दह दिसि इकि नामि लागि सवारिआ ॥

केचित्संशयेन मोहिताः दशदिशं भ्रमन्तः; केचन नामसङ्गेन अलङ्कृताः भवन्ति।

ਗੁਰਪਰਸਾਦੀ ਮਨੁ ਭਇਆ ਨਿਰਮਲੁ ਜਿਨਾ ਭਾਣਾ ਭਾਵਏ ॥
गुरपरसादी मनु भइआ निरमलु जिना भाणा भावए ॥

गुरुप्रसादेन मनः निर्मलं शुद्धं च भवति, ये ईश्वरस्य इच्छां अनुसरन्ति।

ਕਹੈ ਨਾਨਕੁ ਜਿਸੁ ਦੇਹਿ ਪਿਆਰੇ ਸੋਈ ਜਨੁ ਪਾਵਏ ॥੮॥
कहै नानकु जिसु देहि पिआरे सोई जनु पावए ॥८॥

वदति नानकः स एव गृह्णाति यस्मै ददासि प्रियेश्वर | ||८||

ਆਵਹੁ ਸੰਤ ਪਿਆਰਿਹੋ ਅਕਥ ਕੀ ਕਰਹ ਕਹਾਣੀ ॥
आवहु संत पिआरिहो अकथ की करह कहाणी ॥

आगच्छन्तु, प्रियसन्ताः, भगवतः अवाच्यवाक्यं वदामः।

ਕਰਹ ਕਹਾਣੀ ਅਕਥ ਕੇਰੀ ਕਿਤੁ ਦੁਆਰੈ ਪਾਈਐ ॥
करह कहाणी अकथ केरी कितु दुआरै पाईऐ ॥

कथं वयं भगवतः अवाच्यवाक्यं वदामः। केन द्वारेण तं प्राप्नुमः ?

ਤਨੁ ਮਨੁ ਧਨੁ ਸਭੁ ਸਉਪਿ ਗੁਰ ਕਉ ਹੁਕਮਿ ਮੰਨਿਐ ਪਾਈਐ ॥
तनु मनु धनु सभु सउपि गुर कउ हुकमि मंनिऐ पाईऐ ॥

शरीरं मनः धनं सर्वं गुरुं समर्पय; तस्य इच्छाक्रमं पालनं कुरुत, तर्हि भवन्तः तं प्राप्नुयुः।

ਹੁਕਮੁ ਮੰਨਿਹੁ ਗੁਰੂ ਕੇਰਾ ਗਾਵਹੁ ਸਚੀ ਬਾਣੀ ॥
हुकमु मंनिहु गुरू केरा गावहु सची बाणी ॥

गुरु आज्ञायाः हुकमं पालयित्वा तस्य बनिस्य सत्यं वचनं गायन्तु।

ਕਹੈ ਨਾਨਕੁ ਸੁਣਹੁ ਸੰਤਹੁ ਕਥਿਹੁ ਅਕਥ ਕਹਾਣੀ ॥੯॥
कहै नानकु सुणहु संतहु कथिहु अकथ कहाणी ॥९॥

कथयति नानकं शृणु सन्ताः भगवतः अवाच्यवाणीं वद। ||९||

ਏ ਮਨ ਚੰਚਲਾ ਚਤੁਰਾਈ ਕਿਨੈ ਨ ਪਾਇਆ ॥
ए मन चंचला चतुराई किनै न पाइआ ॥

चपलचित्ते चतुरया न कश्चित् भगवन्तं लब्धवान्।

ਚਤੁਰਾਈ ਨ ਪਾਇਆ ਕਿਨੈ ਤੂ ਸੁਣਿ ਮੰਨ ਮੇਰਿਆ ॥
चतुराई न पाइआ किनै तू सुणि मंन मेरिआ ॥

चतुरताद्वारा तं कोऽपि न लब्धवान्; शृणु मम मनः ।

ਏਹ ਮਾਇਆ ਮੋਹਣੀ ਜਿਨਿ ਏਤੁ ਭਰਮਿ ਭੁਲਾਇਆ ॥
एह माइआ मोहणी जिनि एतु भरमि भुलाइआ ॥

एषा माया तावत् आकर्षकः अस्ति; तस्य कारणात् जनाः संशयेन भ्रमन्ति।

ਮਾਇਆ ਤ ਮੋਹਣੀ ਤਿਨੈ ਕੀਤੀ ਜਿਨਿ ਠਗਉਲੀ ਪਾਈਆ ॥
माइआ त मोहणी तिनै कीती जिनि ठगउली पाईआ ॥

इयं रमणीयं माया सृष्टा यया विषं दत्तम् ।

ਕੁਰਬਾਣੁ ਕੀਤਾ ਤਿਸੈ ਵਿਟਹੁ ਜਿਨਿ ਮੋਹੁ ਮੀਠਾ ਲਾਇਆ ॥
कुरबाणु कीता तिसै विटहु जिनि मोहु मीठा लाइआ ॥

भावसङ्गं मधुरं कृत्वा यज्ञोऽस्मि ।

ਕਹੈ ਨਾਨਕੁ ਮਨ ਚੰਚਲ ਚਤੁਰਾਈ ਕਿਨੈ ਨ ਪਾਇਆ ॥੧੦॥
कहै नानकु मन चंचल चतुराई किनै न पाइआ ॥१०॥

कथयति नानक चपलचित्ते चतुरया न कश्चित् तं लब्धवान्। ||१०||

ਏ ਮਨ ਪਿਆਰਿਆ ਤੂ ਸਦਾ ਸਚੁ ਸਮਾਲੇ ॥
ए मन पिआरिआ तू सदा सचु समाले ॥

सदा भगवन्तं चिन्तय प्रिये मनः ।

ਏਹੁ ਕੁਟੰਬੁ ਤੂ ਜਿ ਦੇਖਦਾ ਚਲੈ ਨਾਹੀ ਤੇਰੈ ਨਾਲੇ ॥
एहु कुटंबु तू जि देखदा चलै नाही तेरै नाले ॥

यद् पश्यसि कुलमिदं त्वया सह न गमिष्यति।

ਸਾਥਿ ਤੇਰੈ ਚਲੈ ਨਾਹੀ ਤਿਸੁ ਨਾਲਿ ਕਿਉ ਚਿਤੁ ਲਾਈਐ ॥
साथि तेरै चलै नाही तिसु नालि किउ चितु लाईऐ ॥

ते त्वया सह न गमिष्यन्ति, तर्हि त्वं किमर्थं तेषु ध्यानं केन्द्रीक्रियसि ।

ਐਸਾ ਕੰਮੁ ਮੂਲੇ ਨ ਕੀਚੈ ਜਿਤੁ ਅੰਤਿ ਪਛੋਤਾਈਐ ॥
ऐसा कंमु मूले न कीचै जितु अंति पछोताईऐ ॥

किमपि मा कुरुत यत् अन्ते भवन्तः पश्चातापं करिष्यन्ति।

ਸਤਿਗੁਰੂ ਕਾ ਉਪਦੇਸੁ ਸੁਣਿ ਤੂ ਹੋਵੈ ਤੇਰੈ ਨਾਲੇ ॥
सतिगुरू का उपदेसु सुणि तू होवै तेरै नाले ॥

सत्यगुरुस्य उपदेशं शृणु - एते भवद्भिः सह गमिष्यन्ति।

ਕਹੈ ਨਾਨਕੁ ਮਨ ਪਿਆਰੇ ਤੂ ਸਦਾ ਸਚੁ ਸਮਾਲੇ ॥੧੧॥
कहै नानकु मन पिआरे तू सदा सचु समाले ॥११॥

कथयति नानक प्रियमनस सत्येश्वरं सदा चिन्तय। ||११||

ਅਗਮ ਅਗੋਚਰਾ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥
अगम अगोचरा तेरा अंतु न पाइआ ॥

अगम्यमगम्ये भगवन् ते सीमा न लभ्यन्ते ।

ਅੰਤੋ ਨ ਪਾਇਆ ਕਿਨੈ ਤੇਰਾ ਆਪਣਾ ਆਪੁ ਤੂ ਜਾਣਹੇ ॥
अंतो न पाइआ किनै तेरा आपणा आपु तू जाणहे ॥

न कश्चित् तव सीमां प्राप्नोत्; केवलं त्वमेव जानासि।

ਜੀਅ ਜੰਤ ਸਭਿ ਖੇਲੁ ਤੇਰਾ ਕਿਆ ਕੋ ਆਖਿ ਵਖਾਣਏ ॥
जीअ जंत सभि खेलु तेरा किआ को आखि वखाणए ॥

सर्वे जीवाः प्राणिनः च तव क्रीडाः; कथं कश्चित् त्वां वर्णयिष्यति ?

ਆਖਹਿ ਤ ਵੇਖਹਿ ਸਭੁ ਤੂਹੈ ਜਿਨਿ ਜਗਤੁ ਉਪਾਇਆ ॥
आखहि त वेखहि सभु तूहै जिनि जगतु उपाइआ ॥

त्वं वदसि, त्वं च सर्वान् पश्यसि; त्वया ब्रह्माण्डं निर्मितम्।

ਕਹੈ ਨਾਨਕੁ ਤੂ ਸਦਾ ਅਗੰਮੁ ਹੈ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥੧੨॥
कहै नानकु तू सदा अगंमु है तेरा अंतु न पाइआ ॥१२॥

नानकः वदति, त्वं सदा दुर्गमः असि; भवतः सीमाः न लभ्यन्ते। ||१२||

ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਅੰਮ੍ਰਿਤੁ ਖੋਜਦੇ ਸੁ ਅੰਮ੍ਰਿਤੁ ਗੁਰ ਤੇ ਪਾਇਆ ॥
सुरि नर मुनि जन अंम्रितु खोजदे सु अंम्रितु गुर ते पाइआ ॥

स्वर्गदूताः मौनऋषयः च अम्ब्रोसियलमृतं अन्वेषयन्ति; इदं अमृतं गुरुतः प्राप्यते।

ਪਾਇਆ ਅੰਮ੍ਰਿਤੁ ਗੁਰਿ ਕ੍ਰਿਪਾ ਕੀਨੀ ਸਚਾ ਮਨਿ ਵਸਾਇਆ ॥
पाइआ अंम्रितु गुरि क्रिपा कीनी सचा मनि वसाइआ ॥

अयं अमृतः लभ्यते, यदा गुरुः स्वकृपां ददाति; सः सच्चिदानन्दं मनसः अन्तः निषेधयति।

ਜੀਅ ਜੰਤ ਸਭਿ ਤੁਧੁ ਉਪਾਏ ਇਕਿ ਵੇਖਿ ਪਰਸਣਿ ਆਇਆ ॥
जीअ जंत सभि तुधु उपाए इकि वेखि परसणि आइआ ॥

सर्वे भूताः प्राणिनः च त्वया निर्मिताः; केवलं केचन गुरुं द्रष्टुं आगच्छन्ति, तस्य आशीर्वादं च याचन्ते।

ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰੁ ਚੂਕਾ ਸਤਿਗੁਰੂ ਭਲਾ ਭਾਇਆ ॥
लबु लोभु अहंकारु चूका सतिगुरू भला भाइआ ॥

तेषां लोभः लोभः अहंकारः च निवर्तते, सच्चः गुरुः मधुरः इव दृश्यते।

ਕਹੈ ਨਾਨਕੁ ਜਿਸ ਨੋ ਆਪਿ ਤੁਠਾ ਤਿਨਿ ਅੰਮ੍ਰਿਤੁ ਗੁਰ ਤੇ ਪਾਇਆ ॥੧੩॥
कहै नानकु जिस नो आपि तुठा तिनि अंम्रितु गुर ते पाइआ ॥१३॥

नानकः कथयति, येषां भगवता प्रीतिः भवति, ते अमृतं लभन्ते, गुरुद्वारा। ||१३||

ਭਗਤਾ ਕੀ ਚਾਲ ਨਿਰਾਲੀ ॥
भगता की चाल निराली ॥

भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति ।

ਚਾਲਾ ਨਿਰਾਲੀ ਭਗਤਾਹ ਕੇਰੀ ਬਿਖਮ ਮਾਰਗਿ ਚਲਣਾ ॥
चाला निराली भगताह केरी बिखम मारगि चलणा ॥

भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति; ते कठिनतमं मार्गं अनुसरन्ति।

ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰੁ ਤਜਿ ਤ੍ਰਿਸਨਾ ਬਹੁਤੁ ਨਾਹੀ ਬੋਲਣਾ ॥
लबु लोभु अहंकारु तजि त्रिसना बहुतु नाही बोलणा ॥

लोभं लोभं अहङ्कारं कामं च परित्यजन्ति; ते बहु न वदन्ति।

ਖੰਨਿਅਹੁ ਤਿਖੀ ਵਾਲਹੁ ਨਿਕੀ ਏਤੁ ਮਾਰਗਿ ਜਾਣਾ ॥
खंनिअहु तिखी वालहु निकी एतु मारगि जाणा ॥

तेषां मार्गः द्विधातुः खड्गात् तीक्ष्णतरः, केशात् सूक्ष्मतरः च भवति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430