हे बाबा स एव प्रतिगृह्णाति यस्मै त्वं ददासि।
स एव गृह्णाति, यस्मै त्वं ददासि; अन्ये दरिद्राः कृपणाः किं कर्तुं शक्नुवन्ति?
केचित्संशयेन मोहिताः दशदिशं भ्रमन्तः; केचन नामसङ्गेन अलङ्कृताः भवन्ति।
गुरुप्रसादेन मनः निर्मलं शुद्धं च भवति, ये ईश्वरस्य इच्छां अनुसरन्ति।
वदति नानकः स एव गृह्णाति यस्मै ददासि प्रियेश्वर | ||८||
आगच्छन्तु, प्रियसन्ताः, भगवतः अवाच्यवाक्यं वदामः।
कथं वयं भगवतः अवाच्यवाक्यं वदामः। केन द्वारेण तं प्राप्नुमः ?
शरीरं मनः धनं सर्वं गुरुं समर्पय; तस्य इच्छाक्रमं पालनं कुरुत, तर्हि भवन्तः तं प्राप्नुयुः।
गुरु आज्ञायाः हुकमं पालयित्वा तस्य बनिस्य सत्यं वचनं गायन्तु।
कथयति नानकं शृणु सन्ताः भगवतः अवाच्यवाणीं वद। ||९||
चपलचित्ते चतुरया न कश्चित् भगवन्तं लब्धवान्।
चतुरताद्वारा तं कोऽपि न लब्धवान्; शृणु मम मनः ।
एषा माया तावत् आकर्षकः अस्ति; तस्य कारणात् जनाः संशयेन भ्रमन्ति।
इयं रमणीयं माया सृष्टा यया विषं दत्तम् ।
भावसङ्गं मधुरं कृत्वा यज्ञोऽस्मि ।
कथयति नानक चपलचित्ते चतुरया न कश्चित् तं लब्धवान्। ||१०||
सदा भगवन्तं चिन्तय प्रिये मनः ।
यद् पश्यसि कुलमिदं त्वया सह न गमिष्यति।
ते त्वया सह न गमिष्यन्ति, तर्हि त्वं किमर्थं तेषु ध्यानं केन्द्रीक्रियसि ।
किमपि मा कुरुत यत् अन्ते भवन्तः पश्चातापं करिष्यन्ति।
सत्यगुरुस्य उपदेशं शृणु - एते भवद्भिः सह गमिष्यन्ति।
कथयति नानक प्रियमनस सत्येश्वरं सदा चिन्तय। ||११||
अगम्यमगम्ये भगवन् ते सीमा न लभ्यन्ते ।
न कश्चित् तव सीमां प्राप्नोत्; केवलं त्वमेव जानासि।
सर्वे जीवाः प्राणिनः च तव क्रीडाः; कथं कश्चित् त्वां वर्णयिष्यति ?
त्वं वदसि, त्वं च सर्वान् पश्यसि; त्वया ब्रह्माण्डं निर्मितम्।
नानकः वदति, त्वं सदा दुर्गमः असि; भवतः सीमाः न लभ्यन्ते। ||१२||
स्वर्गदूताः मौनऋषयः च अम्ब्रोसियलमृतं अन्वेषयन्ति; इदं अमृतं गुरुतः प्राप्यते।
अयं अमृतः लभ्यते, यदा गुरुः स्वकृपां ददाति; सः सच्चिदानन्दं मनसः अन्तः निषेधयति।
सर्वे भूताः प्राणिनः च त्वया निर्मिताः; केवलं केचन गुरुं द्रष्टुं आगच्छन्ति, तस्य आशीर्वादं च याचन्ते।
तेषां लोभः लोभः अहंकारः च निवर्तते, सच्चः गुरुः मधुरः इव दृश्यते।
नानकः कथयति, येषां भगवता प्रीतिः भवति, ते अमृतं लभन्ते, गुरुद्वारा। ||१३||
भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति ।
भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति; ते कठिनतमं मार्गं अनुसरन्ति।
लोभं लोभं अहङ्कारं कामं च परित्यजन्ति; ते बहु न वदन्ति।
तेषां मार्गः द्विधातुः खड्गात् तीक्ष्णतरः, केशात् सूक्ष्मतरः च भवति ।