तव विनयशीलाः सेवकाः स्वचेतनां केन्द्रीकृत्य एकबुद्धिचित्तेन त्वां ध्यायन्ति; ते पवित्राः भगवतः नाम हर हर आनन्दनिधिं जपन्तः शान्तिं प्राप्नुवन्ति।
ते तव स्तुतिं गायन्ति देव, पवित्रजनेन सह मिलित्वा, गुरुं च सत्यगुरुं भगवन् देव। ||१||
ते एव शान्तिफलं प्राप्नुवन्ति, येषां हृदये त्वं भगवन् गुरो तिष्ठसि। भयङ्करं जगत्-सागरं लङ्घयन्ति - ते भगवतः भक्ताः इति प्रसिद्धाः सन्ति।
तेषां सेवायां मां प्रयच्छ प्रभो तेषां सेवायां मां प्रयच्छ । भगवन् देव त्वं त्वं त्वं त्वं त्वं भृत्यनानकेश्वरः। ||२||६||१२||
कानरा, पञ्चम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
लोकेश्वरस्य दयानिधिस्य महिमा स्तुतिं गायतु।
सच्चा गुरुः दुःखनाशकः शान्तिदाता; तस्य मिलित्वा एकः सर्वथा पूर्णः भवति। ||१||विराम||
मनसः आश्रयं नाम स्मरणं ध्याय।
कोटिशो पापिनः क्षणमात्रेण पारं वहन्ति। ||१||
यः स्वगुरुं स्मरेत्, २.
न शोकं प्राप्स्यति, स्वप्नेषु अपि। ||२||
यः स्वगुरुं अन्तः निहितं करोति
- स विनयः जिह्वाया भगवतः उदात्ततत्त्वं आस्वादयति। ||३||
वदति नानकः, गुरुः मयि दयालुः अभवत्;
अत्र परं च मम मुखं दीप्तम् अस्ति। ||४||१||
कानरा, पञ्चम मेहलः १.
त्वां पूजयामि पूजयामि च भगवन्तं गुरुं च |
उत्थाय उपविष्टः सुप्तः जागृतः च प्रत्येकं निःश्वासेन भगवन्तं ध्यायामि। ||१||विराम||
नाम भगवतः नाम तेषां हृदयेषु तिष्ठति,
यस्य भगवतः गुरुः च तान् अनेन दानेन आशीर्वादं ददाति। ||१||
तेषां हृदयेषु शान्तिः शान्तिः च आगच्छति
ये स्वेश्वरं गुरुं च मिलन्ति, गुरुवचनेन। ||२||
येषां गुरुः नाम मन्त्रेण आशीर्वादं ददाति
बुद्धिमान्, सर्वशक्त्या धन्याः च सन्ति। ||३||
वदति नानकः, अहं तान् यज्ञः अस्मि
ये अस्मिन् कलियुगस्य कृष्णयुगे नाम्ना धन्याः | ||४||२||
कानरा, पञ्चम मेहलः १.
ईश्वरस्य स्तुतिं गायतु मे जिह्वा।
विनयेन सन्तं नमस्कृत्य, पुनः पुनः; तेषां माध्यमेन विश्वेश्वरस्य पादाः भवतः अन्तः स्थातुं आगमिष्यन्ति। ||१||विराम||
भगवतः द्वारं अन्येन उपायेन न लभ्यते ।
यदा सः दयालुः भवति तदा वयं भगवन्तं हरं हरं ध्यातुं आगच्छामः। ||१||
कोटिसंस्कारैः शरीरं न शुद्धं भवति ।
मनः जागरितं प्रबुद्धं च केवलं साधसंगत, पवित्रसङ्घे। ||२||
तृष्णा कामा च न शाम्यति मायायाः बहूनां भोगान् ।
नाम भगवतः नाम जपन् सर्वथा शान्तिः लभ्यते। ||३||
यदा परमेश्वरः दयालुः भवति तदा ।
इति नानकः, तदा लौकिकसंलग्नैः मुक्तः भवति। ||४||३||
कानरा, पञ्चम मेहलः १.
विश्वेश्वरात् एतादृशान् आशीर्वादान् याचयन्तु :
सन्तानाम् कृते कार्यं कर्तुं, पवित्रसङ्गठनस्य च साधसंगतस्य कृते। भगवतः नाम जप्य परमं पदं लभ्यते । ||१||विराम||
भगवतः गुरुस्य च चरणौ पूजयित्वा तस्य अभयारण्यम् अन्वेष्यताम्।
ईश्वरः यत् किमपि करोति तस्मिन् आनन्दं लभत। ||१||
इदं बहुमूल्यं मानवशरीरं फलप्रदं भवति,