यः नाम प्रत्यारोपयति, गुरुस्य स्तम्भद्वारा - हे दैवभ्रातरः, तस्य मनसि भगवान् निवसति, सः च पाखण्डरहितः। ||७||
इदं शरीरं रत्नकारस्य दुकानं हे दैवभ्रातरः; अतुलं नाम वणिजः ।
वणिजः गुरुशब्दस्य वचनस्य चिन्तनेन हे दैवभ्रातरः एतत् वणिजं सुरक्षितं करोति।
धन्यः वणिक् नानक गुरुं मिलित्वा अस्मिन् व्यापारे प्रवर्तते। ||८||२||
सोरत्'ह, प्रथम मेहल: १.
ये सच्चिगुरुं सेवन्ते तेषां सहचराः अपि त्राता भवन्ति।
न कश्चित् तेषां मार्गं अवरुद्धं करोति प्रिये, तेषां जिह्वायां भगवतः अम्ब्रोसियलमृतम् अस्ति।
ईश्वरभयं विना ते एतावन्तः गुरुः यत् मज्जन्ति मज्जन्ति च प्रिये; किन्तु भगवान् स्वस्य अनुग्रहदृष्टिं निक्षिप्य तान् पारं वहति। ||१||
त्वां नित्यं स्तुवामि प्रिये नित्यं तव स्तुतिं गायामि ।
नौका विना भयसमुद्रे मग्नः प्रिये; कथं दूरतटं प्राप्नुयाम् ? ||१||विराम||
स्तुवामि भगवन्तं प्रिये; स्तुतव्यः अन्यः नास्ति।
ये मम ईश्वरं स्तुवन्ति ते भद्राः प्रिये; ते शब्दवचनेन, तस्य प्रेम्णा च ओतप्रोताः सन्ति।
यदि तैः सह संयोजयामि प्रिये, अहं तत्त्वं मथयितुं शक्नोमि तथा च आनन्दं प्राप्नुयाम्। ||२||
मानस्य द्वारं सत्यं प्रिये; भगवतः सत्यनामस्य चिह्नं धारयति।
वयं जगति आगच्छामः, गच्छामः च, अस्माकं दैवं लिखितं पूर्वनिर्धारितं च प्रिये; सेनापतिस्य आज्ञां साक्षात्करोतु।
गुरुं विना एषः आज्ञा न विज्ञायते प्रिये; सत्यं सत्यं भगवतः शक्तिः। ||३||
तस्य आज्ञया वयं गर्भं प्राप्नुमः प्रिये, तस्य आज्ञया वयं गर्भे वर्धयामः।
तस्याज्ञया वयं जायामहे प्रिये शिरःप्रथमं उल्टावस्था च।
गुरमुखः भगवतः प्राङ्गणे सत्कृतः प्रिये; सः स्वकार्याणि निराकृत्य प्रस्थायति। ||४||
तस्य आज्ञया संसारे आगच्छति प्रिये, तस्य इच्छातः च गच्छति।
तस्य इच्छायाः कारणात् केचन बद्धाः गगडाः च निष्कासिताः भवन्ति, हे प्रिय; स्वेच्छा मनमुखाः स्वदण्डं भोगयन्ति।
तस्य आज्ञया शबदस्य वचनं साक्षात्कृतं प्रिये, मानवस्त्रधारी भगवतः प्राङ्गणं गच्छति। ||५||
तस्य आज्ञया केचन लेखाः गण्यन्ते प्रिये; तस्य आज्ञया केचन अहङ्कारद्वन्द्वयोः दुःखं प्राप्नुवन्ति।
तस्य आज्ञया पुनर्जन्मनि भ्रमति प्रिये; पापदोषैः वञ्चितः दुःखे क्रन्दति।
यदि सः भगवतः इच्छायाः आज्ञां साक्षात्कर्तुं आगच्छति, तर्हि सः सत्येन, मानेन च धन्यः भवति। ||६||
एतावत् दुष्करं वक्तुं प्रिये; कथं वयं सत्यं नाम वदामः, श्रोतुं च शक्नुमः?
यज्ञोऽस्मि भगवन्तं स्तुवतां प्रिये |
लब्धं नाम मया तुष्टोऽस्मि प्रिये; तस्य प्रसादेन अहं तस्य संघे एकीकृतः अस्मि। ||७||
यदि मम शरीरं कागदं प्रिये, मम मनः मसिकुम्भं भवेत्;
यदि च मम जिह्वा लेखनी स्यात् प्रिये, अहं सत्येश्वरस्य गौरवपूर्णस्तुतिं लिखिष्यामि, चिन्तयिष्यामि च।
धन्यः स शास्त्री नानक सत्यनाम लिखित्वा हृदि निषेधयति। ||८||३||
सोरत्'ह, प्रथम मेहल, धो-ठुकाय: १.
त्वमेव गुणदाता निर्मलेश्वर, मम मनः न निर्मलं दैवभ्रातरः।
अहं व्यर्थः पापी अस्मि, हे दैवभ्रातरः; गुणः त्वत्त एव लभ्यते भगवन् | ||१||
सृजसि सृजसि पश्य मे प्रिये प्रजापते ।
अहं पाखण्डी पापः, हे दैवभ्रातरः। मम मनः शरीरं च नाम्ना भगवन् आशीर्वादं ददातु। ||विरामः||