श्री गुरु ग्रन्थ साहिबः

पुटः - 636


ਗੁਰੁ ਅੰਕਸੁ ਜਿਨਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਭਾਈ ਮਨਿ ਵਸਿਆ ਚੂਕਾ ਭੇਖੁ ॥੭॥
गुरु अंकसु जिनि नामु द्रिड़ाइआ भाई मनि वसिआ चूका भेखु ॥७॥

यः नाम प्रत्यारोपयति, गुरुस्य स्तम्भद्वारा - हे दैवभ्रातरः, तस्य मनसि भगवान् निवसति, सः च पाखण्डरहितः। ||७||

ਇਹੁ ਤਨੁ ਹਾਟੁ ਸਰਾਫ ਕੋ ਭਾਈ ਵਖਰੁ ਨਾਮੁ ਅਪਾਰੁ ॥
इहु तनु हाटु सराफ को भाई वखरु नामु अपारु ॥

इदं शरीरं रत्नकारस्य दुकानं हे दैवभ्रातरः; अतुलं नाम वणिजः ।

ਇਹੁ ਵਖਰੁ ਵਾਪਾਰੀ ਸੋ ਦ੍ਰਿੜੈ ਭਾਈ ਗੁਰ ਸਬਦਿ ਕਰੇ ਵੀਚਾਰੁ ॥
इहु वखरु वापारी सो द्रिड़ै भाई गुर सबदि करे वीचारु ॥

वणिजः गुरुशब्दस्य वचनस्य चिन्तनेन हे दैवभ्रातरः एतत् वणिजं सुरक्षितं करोति।

ਧਨੁ ਵਾਪਾਰੀ ਨਾਨਕਾ ਭਾਈ ਮੇਲਿ ਕਰੇ ਵਾਪਾਰੁ ॥੮॥੨॥
धनु वापारी नानका भाई मेलि करे वापारु ॥८॥२॥

धन्यः वणिक् नानक गुरुं मिलित्वा अस्मिन् व्यापारे प्रवर्तते। ||८||२||

ਸੋਰਠਿ ਮਹਲਾ ੧ ॥
सोरठि महला १ ॥

सोरत्'ह, प्रथम मेहल: १.

ਜਿਨੑੀ ਸਤਿਗੁਰੁ ਸੇਵਿਆ ਪਿਆਰੇ ਤਿਨੑ ਕੇ ਸਾਥ ਤਰੇ ॥
जिनी सतिगुरु सेविआ पिआरे तिन के साथ तरे ॥

ये सच्चिगुरुं सेवन्ते तेषां सहचराः अपि त्राता भवन्ति।

ਤਿਨੑਾ ਠਾਕ ਨ ਪਾਈਐ ਪਿਆਰੇ ਅੰਮ੍ਰਿਤ ਰਸਨ ਹਰੇ ॥
तिना ठाक न पाईऐ पिआरे अंम्रित रसन हरे ॥

न कश्चित् तेषां मार्गं अवरुद्धं करोति प्रिये, तेषां जिह्वायां भगवतः अम्ब्रोसियलमृतम् अस्ति।

ਬੂਡੇ ਭਾਰੇ ਭੈ ਬਿਨਾ ਪਿਆਰੇ ਤਾਰੇ ਨਦਰਿ ਕਰੇ ॥੧॥
बूडे भारे भै बिना पिआरे तारे नदरि करे ॥१॥

ईश्वरभयं विना ते एतावन्तः गुरुः यत् मज्जन्ति मज्जन्ति च प्रिये; किन्तु भगवान् स्वस्य अनुग्रहदृष्टिं निक्षिप्य तान् पारं वहति। ||१||

ਭੀ ਤੂਹੈ ਸਾਲਾਹਣਾ ਪਿਆਰੇ ਭੀ ਤੇਰੀ ਸਾਲਾਹ ॥
भी तूहै सालाहणा पिआरे भी तेरी सालाह ॥

त्वां नित्यं स्तुवामि प्रिये नित्यं तव स्तुतिं गायामि ।

ਵਿਣੁ ਬੋਹਿਥ ਭੈ ਡੁਬੀਐ ਪਿਆਰੇ ਕੰਧੀ ਪਾਇ ਕਹਾਹ ॥੧॥ ਰਹਾਉ ॥
विणु बोहिथ भै डुबीऐ पिआरे कंधी पाइ कहाह ॥१॥ रहाउ ॥

नौका विना भयसमुद्रे मग्नः प्रिये; कथं दूरतटं प्राप्नुयाम् ? ||१||विराम||

ਸਾਲਾਹੀ ਸਾਲਾਹਣਾ ਪਿਆਰੇ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥
सालाही सालाहणा पिआरे दूजा अवरु न कोइ ॥

स्तुवामि भगवन्तं प्रिये; स्तुतव्यः अन्यः नास्ति।

ਮੇਰੇ ਪ੍ਰਭ ਸਾਲਾਹਨਿ ਸੇ ਭਲੇ ਪਿਆਰੇ ਸਬਦਿ ਰਤੇ ਰੰਗੁ ਹੋਇ ॥
मेरे प्रभ सालाहनि से भले पिआरे सबदि रते रंगु होइ ॥

ये मम ईश्वरं स्तुवन्ति ते भद्राः प्रिये; ते शब्दवचनेन, तस्य प्रेम्णा च ओतप्रोताः सन्ति।

ਤਿਸ ਕੀ ਸੰਗਤਿ ਜੇ ਮਿਲੈ ਪਿਆਰੇ ਰਸੁ ਲੈ ਤਤੁ ਵਿਲੋਇ ॥੨॥
तिस की संगति जे मिलै पिआरे रसु लै ततु विलोइ ॥२॥

यदि तैः सह संयोजयामि प्रिये, अहं तत्त्वं मथयितुं शक्नोमि तथा च आनन्दं प्राप्नुयाम्। ||२||

ਪਤਿ ਪਰਵਾਨਾ ਸਾਚ ਕਾ ਪਿਆਰੇ ਨਾਮੁ ਸਚਾ ਨੀਸਾਣੁ ॥
पति परवाना साच का पिआरे नामु सचा नीसाणु ॥

मानस्य द्वारं सत्यं प्रिये; भगवतः सत्यनामस्य चिह्नं धारयति।

ਆਇਆ ਲਿਖਿ ਲੈ ਜਾਵਣਾ ਪਿਆਰੇ ਹੁਕਮੀ ਹੁਕਮੁ ਪਛਾਣੁ ॥
आइआ लिखि लै जावणा पिआरे हुकमी हुकमु पछाणु ॥

वयं जगति आगच्छामः, गच्छामः च, अस्माकं दैवं लिखितं पूर्वनिर्धारितं च प्रिये; सेनापतिस्य आज्ञां साक्षात्करोतु।

ਗੁਰ ਬਿਨੁ ਹੁਕਮੁ ਨ ਬੂਝੀਐ ਪਿਆਰੇ ਸਾਚੇ ਸਾਚਾ ਤਾਣੁ ॥੩॥
गुर बिनु हुकमु न बूझीऐ पिआरे साचे साचा ताणु ॥३॥

गुरुं विना एषः आज्ञा न विज्ञायते प्रिये; सत्यं सत्यं भगवतः शक्तिः। ||३||

ਹੁਕਮੈ ਅੰਦਰਿ ਨਿੰਮਿਆ ਪਿਆਰੇ ਹੁਕਮੈ ਉਦਰ ਮਝਾਰਿ ॥
हुकमै अंदरि निंमिआ पिआरे हुकमै उदर मझारि ॥

तस्य आज्ञया वयं गर्भं प्राप्नुमः प्रिये, तस्य आज्ञया वयं गर्भे वर्धयामः।

ਹੁਕਮੈ ਅੰਦਰਿ ਜੰਮਿਆ ਪਿਆਰੇ ਊਧਉ ਸਿਰ ਕੈ ਭਾਰਿ ॥
हुकमै अंदरि जंमिआ पिआरे ऊधउ सिर कै भारि ॥

तस्याज्ञया वयं जायामहे प्रिये शिरःप्रथमं उल्टावस्था च।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਜਾਣੀਐ ਪਿਆਰੇ ਚਲੈ ਕਾਰਜ ਸਾਰਿ ॥੪॥
गुरमुखि दरगह जाणीऐ पिआरे चलै कारज सारि ॥४॥

गुरमुखः भगवतः प्राङ्गणे सत्कृतः प्रिये; सः स्वकार्याणि निराकृत्य प्रस्थायति। ||४||

ਹੁਕਮੈ ਅੰਦਰਿ ਆਇਆ ਪਿਆਰੇ ਹੁਕਮੇ ਜਾਦੋ ਜਾਇ ॥
हुकमै अंदरि आइआ पिआरे हुकमे जादो जाइ ॥

तस्य आज्ञया संसारे आगच्छति प्रिये, तस्य इच्छातः च गच्छति।

ਹੁਕਮੇ ਬੰਨਿੑ ਚਲਾਈਐ ਪਿਆਰੇ ਮਨਮੁਖਿ ਲਹੈ ਸਜਾਇ ॥
हुकमे बंनि चलाईऐ पिआरे मनमुखि लहै सजाइ ॥

तस्य इच्छायाः कारणात् केचन बद्धाः गगडाः च निष्कासिताः भवन्ति, हे प्रिय; स्वेच्छा मनमुखाः स्वदण्डं भोगयन्ति।

ਹੁਕਮੇ ਸਬਦਿ ਪਛਾਣੀਐ ਪਿਆਰੇ ਦਰਗਹ ਪੈਧਾ ਜਾਇ ॥੫॥
हुकमे सबदि पछाणीऐ पिआरे दरगह पैधा जाइ ॥५॥

तस्य आज्ञया शबदस्य वचनं साक्षात्कृतं प्रिये, मानवस्त्रधारी भगवतः प्राङ्गणं गच्छति। ||५||

ਹੁਕਮੇ ਗਣਤ ਗਣਾਈਐ ਪਿਆਰੇ ਹੁਕਮੇ ਹਉਮੈ ਦੋਇ ॥
हुकमे गणत गणाईऐ पिआरे हुकमे हउमै दोइ ॥

तस्य आज्ञया केचन लेखाः गण्यन्ते प्रिये; तस्य आज्ञया केचन अहङ्कारद्वन्द्वयोः दुःखं प्राप्नुवन्ति।

ਹੁਕਮੇ ਭਵੈ ਭਵਾਈਐ ਪਿਆਰੇ ਅਵਗਣਿ ਮੁਠੀ ਰੋਇ ॥
हुकमे भवै भवाईऐ पिआरे अवगणि मुठी रोइ ॥

तस्य आज्ञया पुनर्जन्मनि भ्रमति प्रिये; पापदोषैः वञ्चितः दुःखे क्रन्दति।

ਹੁਕਮੁ ਸਿਞਾਪੈ ਸਾਹ ਕਾ ਪਿਆਰੇ ਸਚੁ ਮਿਲੈ ਵਡਿਆਈ ਹੋਇ ॥੬॥
हुकमु सिञापै साह का पिआरे सचु मिलै वडिआई होइ ॥६॥

यदि सः भगवतः इच्छायाः आज्ञां साक्षात्कर्तुं आगच्छति, तर्हि सः सत्येन, मानेन च धन्यः भवति। ||६||

ਆਖਣਿ ਅਉਖਾ ਆਖੀਐ ਪਿਆਰੇ ਕਿਉ ਸੁਣੀਐ ਸਚੁ ਨਾਉ ॥
आखणि अउखा आखीऐ पिआरे किउ सुणीऐ सचु नाउ ॥

एतावत् दुष्करं वक्तुं प्रिये; कथं वयं सत्यं नाम वदामः, श्रोतुं च शक्नुमः?

ਜਿਨੑੀ ਸੋ ਸਾਲਾਹਿਆ ਪਿਆਰੇ ਹਉ ਤਿਨੑ ਬਲਿਹਾਰੈ ਜਾਉ ॥
जिनी सो सालाहिआ पिआरे हउ तिन बलिहारै जाउ ॥

यज्ञोऽस्मि भगवन्तं स्तुवतां प्रिये |

ਨਾਉ ਮਿਲੈ ਸੰਤੋਖੀਆਂ ਪਿਆਰੇ ਨਦਰੀ ਮੇਲਿ ਮਿਲਾਉ ॥੭॥
नाउ मिलै संतोखीआं पिआरे नदरी मेलि मिलाउ ॥७॥

लब्धं नाम मया तुष्टोऽस्मि प्रिये; तस्य प्रसादेन अहं तस्य संघे एकीकृतः अस्मि। ||७||

ਕਾਇਆ ਕਾਗਦੁ ਜੇ ਥੀਐ ਪਿਆਰੇ ਮਨੁ ਮਸਵਾਣੀ ਧਾਰਿ ॥
काइआ कागदु जे थीऐ पिआरे मनु मसवाणी धारि ॥

यदि मम शरीरं कागदं प्रिये, मम मनः मसिकुम्भं भवेत्;

ਲਲਤਾ ਲੇਖਣਿ ਸਚ ਕੀ ਪਿਆਰੇ ਹਰਿ ਗੁਣ ਲਿਖਹੁ ਵੀਚਾਰਿ ॥
ललता लेखणि सच की पिआरे हरि गुण लिखहु वीचारि ॥

यदि च मम जिह्वा लेखनी स्यात् प्रिये, अहं सत्येश्वरस्य गौरवपूर्णस्तुतिं लिखिष्यामि, चिन्तयिष्यामि च।

ਧਨੁ ਲੇਖਾਰੀ ਨਾਨਕਾ ਪਿਆਰੇ ਸਾਚੁ ਲਿਖੈ ਉਰਿ ਧਾਰਿ ॥੮॥੩॥
धनु लेखारी नानका पिआरे साचु लिखै उरि धारि ॥८॥३॥

धन्यः स शास्त्री नानक सत्यनाम लिखित्वा हृदि निषेधयति। ||८||३||

ਸੋਰਠਿ ਮਹਲਾ ੧ ਪਹਿਲਾ ਦੁਤੁਕੀ ॥
सोरठि महला १ पहिला दुतुकी ॥

सोरत्'ह, प्रथम मेहल, धो-ठुकाय: १.

ਤੂ ਗੁਣਦਾਤੌ ਨਿਰਮਲੋ ਭਾਈ ਨਿਰਮਲੁ ਨਾ ਮਨੁ ਹੋਇ ॥
तू गुणदातौ निरमलो भाई निरमलु ना मनु होइ ॥

त्वमेव गुणदाता निर्मलेश्वर, मम मनः न निर्मलं दैवभ्रातरः।

ਹਮ ਅਪਰਾਧੀ ਨਿਰਗੁਣੇ ਭਾਈ ਤੁਝ ਹੀ ਤੇ ਗੁਣੁ ਸੋਇ ॥੧॥
हम अपराधी निरगुणे भाई तुझ ही ते गुणु सोइ ॥१॥

अहं व्यर्थः पापी अस्मि, हे दैवभ्रातरः; गुणः त्वत्त एव लभ्यते भगवन् | ||१||

ਮੇਰੇ ਪ੍ਰੀਤਮਾ ਤੂ ਕਰਤਾ ਕਰਿ ਵੇਖੁ ॥
मेरे प्रीतमा तू करता करि वेखु ॥

सृजसि सृजसि पश्य मे प्रिये प्रजापते ।

ਹਉ ਪਾਪੀ ਪਾਖੰਡੀਆ ਭਾਈ ਮਨਿ ਤਨਿ ਨਾਮ ਵਿਸੇਖੁ ॥ ਰਹਾਉ ॥
हउ पापी पाखंडीआ भाई मनि तनि नाम विसेखु ॥ रहाउ ॥

अहं पाखण्डी पापः, हे दैवभ्रातरः। मम मनः शरीरं च नाम्ना भगवन् आशीर्वादं ददातु। ||विरामः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430