करग्राहकाः स्मार्टाः आसन्; ते तत् चिन्तयित्वा दृष्टवन्तः। ते स्वस्य नगदपेटिकाः भग्नाः कृत्वा प्रस्थिताः।
तृतीयम्, सः गङ्गां गतः, तत्र अद्भुतं नाटकं क्रीडितम् । ||५||
नगरस्य महत्त्वपूर्णाः पुरुषाः मिलित्वा, गुरुस्य सत्यगुरुस्य रक्षणं अन्विषन्।
गुरुः सच्चः गुरुः गुरुः विश्वेश्वरः। अग्रे गत्वा सिमृतानां परामर्शं कुर्वन्तु - ते एतत् पुष्टिं करिष्यन्ति।
सिमृतयः शास्त्राः च सर्वे पुष्टिं कुर्वन्ति यत् सुकदवः प्रह्लादः च गुरुं जगतः स्वामीं ध्यानं कृत्वा तं परमेश्वरं जानाति स्म।
पञ्च चोराः राजमार्ग लुटेराश्च देहग्रामदुर्गे निवसन्ति; गुरुः तेषां गृहं स्थानं च नष्टवान्।
पुराणाः नित्यं दानदानस्य स्तुतिं कुर्वन्ति, परन्तु भगवतः भक्तिपूजा गुरुनानकस्य वचनेन एव प्राप्यते।
नगरस्य महत्त्वपूर्णाः पुरुषाः मिलित्वा, गुरुस्य सत्यगुरुस्य रक्षणं अन्विषन्। ||६||४||१०||
तुखारी छन्त, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मम प्रिये, अहं त्वयि यज्ञः अस्मि । गुरुद्वारा मया त्वयि मनः समर्पितम्।
तव शबादस्य वचनं श्रुत्वा मम मनः मुग्धं भवति।
इदं मनः मुग्धं भवति, जले मत्स्याः इव; भगवता प्रेम्णा आसक्तम् अस्ति।
तव मूल्यं न वर्णयितुं शक्यते भगवन् गुरो; भवतः भवनं अतुलं अप्रतिमं च अस्ति।
अस्य विनयस्य प्रार्थनां शृणु सर्वगुणदाता भगवन् गुरो ।
कृपया नानक को अपने दर्शन के धन्य दर्शन से आशीर्वाद दें। अहं यज्ञः, मम आत्मा यज्ञः, यज्ञः भवतः। ||१||
इदं शरीरं मनश्च तव; सर्वे गुणाः तव एव सन्ति।
अहं बलिदानं, प्रत्येकं किञ्चित्, तव दर्शनाय।
शृणु मां भगवन् देव; तव दर्शनं दृष्ट्वा एव जीवामि क्षणमात्रमपि ।
मया श्रुतं यत् तव नाम अत्यन्तं अम्ब्रोसियलमृतम् अस्ति; कृपया मां स्वकृपया आशीर्वादं ददातु यत् अहं तत् पिबामि ।
आशाः कामाः त्वयि स्थिताः भर्ता भगवन्; वर्षापक्षी इव वर्षाबिन्दुं स्पृहामि।
कथयति नानकः मम आत्मा तव यज्ञः; दर्शनं कुरु मे देव भगवन् | ||२||
त्वं मम सच्चिदानन्दः स्वामी च स्वामी अनन्तराज |
त्वं मम प्रियः प्रियः, मम जीवनस्य चैतन्यस्य च प्रियः ।
त्वं मम आत्मानं शान्तिं आनयसि; त्वं गुरमुखेन प्रसिद्धः असि। सर्वे तव प्रेम्णा धन्याः सन्ति।
मर्त्यः केवलं तानि कर्माणि करोति यानि त्वया विधीयन्ते भगवन्।
त्वत्प्रसादेन धन्यः जगदीश्वर, साधसंगते पवित्रसङ्घे मनः जयति।
कथयति नानकः मम आत्मा तव यज्ञः; त्वं मम आत्मानं शरीरं च दत्तवान्। ||३||
अहं अयोग्यः, किन्तु सः मां तारितवान्, सन्तानाम् कृते।
सत्यगुरुः मम दोषान् आच्छादितवान्; अहं तादृशः पापः अस्मि।
ईश्वरः मम कृते आच्छादितवान्; आत्मनः जीवनस्य शान्तिस्य च दाता अस्ति।
मम प्रभुः स्वामी च नित्यः अविकारी च नित्यं वर्तमानः; सः सिद्धः प्रजापतिः, दैवस्य शिल्पकारः अस्ति।
भवतः स्तुतिः वर्णयितुं न शक्यते; कः वक्तुं शक्नोति यत् त्वं कुत्र असि?
दास नानकं क्षणमात्रमपि यस्य भगवन्नाम्ना आशीर्वादं ददाति तस्य यज्ञः। ||४||१||११||