श्री गुरु ग्रन्थ साहिबः

पुटः - 1117


ਜਾਗਾਤੀਆ ਉਪਾਵ ਸਿਆਣਪ ਕਰਿ ਵੀਚਾਰੁ ਡਿਠਾ ਭੰਨਿ ਬੋਲਕਾ ਸਭਿ ਉਠਿ ਗਇਆ ॥
जागातीआ उपाव सिआणप करि वीचारु डिठा भंनि बोलका सभि उठि गइआ ॥

करग्राहकाः स्मार्टाः आसन्; ते तत् चिन्तयित्वा दृष्टवन्तः। ते स्वस्य नगदपेटिकाः भग्नाः कृत्वा प्रस्थिताः।

ਤ੍ਰਿਤੀਆ ਆਏ ਸੁਰਸਰੀ ਤਹ ਕਉਤਕੁ ਚਲਤੁ ਭਇਆ ॥੫॥
त्रितीआ आए सुरसरी तह कउतकु चलतु भइआ ॥५॥

तृतीयम्, सः गङ्गां गतः, तत्र अद्भुतं नाटकं क्रीडितम् । ||५||

ਮਿਲਿ ਆਏ ਨਗਰ ਮਹਾ ਜਨਾ ਗੁਰ ਸਤਿਗੁਰ ਓਟ ਗਹੀ ॥
मिलि आए नगर महा जना गुर सतिगुर ओट गही ॥

नगरस्य महत्त्वपूर्णाः पुरुषाः मिलित्वा, गुरुस्य सत्यगुरुस्य रक्षणं अन्विषन्।

ਗੁਰੁ ਸਤਿਗੁਰੁ ਗੁਰੁ ਗੋਵਿਦੁ ਪੁਛਿ ਸਿਮ੍ਰਿਤਿ ਕੀਤਾ ਸਹੀ ॥
गुरु सतिगुरु गुरु गोविदु पुछि सिम्रिति कीता सही ॥

गुरुः सच्चः गुरुः गुरुः विश्वेश्वरः। अग्रे गत्वा सिमृतानां परामर्शं कुर्वन्तु - ते एतत् पुष्टिं करिष्यन्ति।

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਸਭਨੀ ਸਹੀ ਕੀਤਾ ਸੁਕਿ ਪ੍ਰਹਿਲਾਦਿ ਸ੍ਰੀਰਾਮਿ ਕਰਿ ਗੁਰ ਗੋਵਿਦੁ ਧਿਆਇਆ ॥
सिम्रिति सासत्र सभनी सही कीता सुकि प्रहिलादि स्रीरामि करि गुर गोविदु धिआइआ ॥

सिमृतयः शास्त्राः च सर्वे पुष्टिं कुर्वन्ति यत् सुकदवः प्रह्लादः च गुरुं जगतः स्वामीं ध्यानं कृत्वा तं परमेश्वरं जानाति स्म।

ਦੇਹੀ ਨਗਰਿ ਕੋਟਿ ਪੰਚ ਚੋਰ ਵਟਵਾਰੇ ਤਿਨ ਕਾ ਥਾਉ ਥੇਹੁ ਗਵਾਇਆ ॥
देही नगरि कोटि पंच चोर वटवारे तिन का थाउ थेहु गवाइआ ॥

पञ्च चोराः राजमार्ग लुटेराश्च देहग्रामदुर्गे निवसन्ति; गुरुः तेषां गृहं स्थानं च नष्टवान्।

ਕੀਰਤਨ ਪੁਰਾਣ ਨਿਤ ਪੁੰਨ ਹੋਵਹਿ ਗੁਰ ਬਚਨਿ ਨਾਨਕਿ ਹਰਿ ਭਗਤਿ ਲਹੀ ॥
कीरतन पुराण नित पुंन होवहि गुर बचनि नानकि हरि भगति लही ॥

पुराणाः नित्यं दानदानस्य स्तुतिं कुर्वन्ति, परन्तु भगवतः भक्तिपूजा गुरुनानकस्य वचनेन एव प्राप्यते।

ਮਿਲਿ ਆਏ ਨਗਰ ਮਹਾ ਜਨਾ ਗੁਰ ਸਤਿਗੁਰ ਓਟ ਗਹੀ ॥੬॥੪॥੧੦॥
मिलि आए नगर महा जना गुर सतिगुर ओट गही ॥६॥४॥१०॥

नगरस्य महत्त्वपूर्णाः पुरुषाः मिलित्वा, गुरुस्य सत्यगुरुस्य रक्षणं अन्विषन्। ||६||४||१०||

ਤੁਖਾਰੀ ਛੰਤ ਮਹਲਾ ੫ ॥
तुखारी छंत महला ५ ॥

तुखारी छन्त, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਘੋਲਿ ਘੁਮਾਈ ਲਾਲਨਾ ਗੁਰਿ ਮਨੁ ਦੀਨਾ ॥
घोलि घुमाई लालना गुरि मनु दीना ॥

हे मम प्रिये, अहं त्वयि यज्ञः अस्मि । गुरुद्वारा मया त्वयि मनः समर्पितम्।

ਸੁਣਿ ਸਬਦੁ ਤੁਮਾਰਾ ਮੇਰਾ ਮਨੁ ਭੀਨਾ ॥
सुणि सबदु तुमारा मेरा मनु भीना ॥

तव शबादस्य वचनं श्रुत्वा मम मनः मुग्धं भवति।

ਇਹੁ ਮਨੁ ਭੀਨਾ ਜਿਉ ਜਲ ਮੀਨਾ ਲਾਗਾ ਰੰਗੁ ਮੁਰਾਰਾ ॥
इहु मनु भीना जिउ जल मीना लागा रंगु मुरारा ॥

इदं मनः मुग्धं भवति, जले मत्स्याः इव; भगवता प्रेम्णा आसक्तम् अस्ति।

ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਈ ਠਾਕੁਰ ਤੇਰਾ ਮਹਲੁ ਅਪਾਰਾ ॥
कीमति कही न जाई ठाकुर तेरा महलु अपारा ॥

तव मूल्यं न वर्णयितुं शक्यते भगवन् गुरो; भवतः भवनं अतुलं अप्रतिमं च अस्ति।

ਸਗਲ ਗੁਣਾ ਕੇ ਦਾਤੇ ਸੁਆਮੀ ਬਿਨਉ ਸੁਨਹੁ ਇਕ ਦੀਨਾ ॥
सगल गुणा के दाते सुआमी बिनउ सुनहु इक दीना ॥

अस्य विनयस्य प्रार्थनां शृणु सर्वगुणदाता भगवन् गुरो ।

ਦੇਹੁ ਦਰਸੁ ਨਾਨਕ ਬਲਿਹਾਰੀ ਜੀਅੜਾ ਬਲਿ ਬਲਿ ਕੀਨਾ ॥੧॥
देहु दरसु नानक बलिहारी जीअड़ा बलि बलि कीना ॥१॥

कृपया नानक को अपने दर्शन के धन्य दर्शन से आशीर्वाद दें। अहं यज्ञः, मम आत्मा यज्ञः, यज्ञः भवतः। ||१||

ਇਹੁ ਤਨੁ ਮਨੁ ਤੇਰਾ ਸਭਿ ਗੁਣ ਤੇਰੇ ॥
इहु तनु मनु तेरा सभि गुण तेरे ॥

इदं शरीरं मनश्च तव; सर्वे गुणाः तव एव सन्ति।

ਖੰਨੀਐ ਵੰਞਾ ਦਰਸਨ ਤੇਰੇ ॥
खंनीऐ वंञा दरसन तेरे ॥

अहं बलिदानं, प्रत्येकं किञ्चित्, तव दर्शनाय।

ਦਰਸਨ ਤੇਰੇ ਸੁਣਿ ਪ੍ਰਭ ਮੇਰੇ ਨਿਮਖ ਦ੍ਰਿਸਟਿ ਪੇਖਿ ਜੀਵਾ ॥
दरसन तेरे सुणि प्रभ मेरे निमख द्रिसटि पेखि जीवा ॥

शृणु मां भगवन् देव; तव दर्शनं दृष्ट्वा एव जीवामि क्षणमात्रमपि ।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸੁਨੀਜੈ ਤੇਰਾ ਕਿਰਪਾ ਕਰਹਿ ਤ ਪੀਵਾ ॥
अंम्रित नामु सुनीजै तेरा किरपा करहि त पीवा ॥

मया श्रुतं यत् तव नाम अत्यन्तं अम्ब्रोसियलमृतम् अस्ति; कृपया मां स्वकृपया आशीर्वादं ददातु यत् अहं तत् पिबामि ।

ਆਸ ਪਿਆਸੀ ਪਿਰ ਕੈ ਤਾਈ ਜਿਉ ਚਾਤ੍ਰਿਕੁ ਬੂੰਦੇਰੇ ॥
आस पिआसी पिर कै ताई जिउ चात्रिकु बूंदेरे ॥

आशाः कामाः त्वयि स्थिताः भर्ता भगवन्; वर्षापक्षी इव वर्षाबिन्दुं स्पृहामि।

ਕਹੁ ਨਾਨਕ ਜੀਅੜਾ ਬਲਿਹਾਰੀ ਦੇਹੁ ਦਰਸੁ ਪ੍ਰਭ ਮੇਰੇ ॥੨॥
कहु नानक जीअड़ा बलिहारी देहु दरसु प्रभ मेरे ॥२॥

कथयति नानकः मम आत्मा तव यज्ञः; दर्शनं कुरु मे देव भगवन् | ||२||

ਤੂ ਸਾਚਾ ਸਾਹਿਬੁ ਸਾਹੁ ਅਮਿਤਾ ॥
तू साचा साहिबु साहु अमिता ॥

त्वं मम सच्चिदानन्दः स्वामी च स्वामी अनन्तराज |

ਤੂ ਪ੍ਰੀਤਮੁ ਪਿਆਰਾ ਪ੍ਰਾਨ ਹਿਤ ਚਿਤਾ ॥
तू प्रीतमु पिआरा प्रान हित चिता ॥

त्वं मम प्रियः प्रियः, मम जीवनस्य चैतन्यस्य च प्रियः ।

ਪ੍ਰਾਨ ਸੁਖਦਾਤਾ ਗੁਰਮੁਖਿ ਜਾਤਾ ਸਗਲ ਰੰਗ ਬਨਿ ਆਏ ॥
प्रान सुखदाता गुरमुखि जाता सगल रंग बनि आए ॥

त्वं मम आत्मानं शान्तिं आनयसि; त्वं गुरमुखेन प्रसिद्धः असि। सर्वे तव प्रेम्णा धन्याः सन्ति।

ਸੋਈ ਕਰਮੁ ਕਮਾਵੈ ਪ੍ਰਾਣੀ ਜੇਹਾ ਤੂ ਫੁਰਮਾਏ ॥
सोई करमु कमावै प्राणी जेहा तू फुरमाए ॥

मर्त्यः केवलं तानि कर्माणि करोति यानि त्वया विधीयन्ते भगवन्।

ਜਾ ਕਉ ਕ੍ਰਿਪਾ ਕਰੀ ਜਗਦੀਸੁਰਿ ਤਿਨਿ ਸਾਧਸੰਗਿ ਮਨੁ ਜਿਤਾ ॥
जा कउ क्रिपा करी जगदीसुरि तिनि साधसंगि मनु जिता ॥

त्वत्प्रसादेन धन्यः जगदीश्वर, साधसंगते पवित्रसङ्घे मनः जयति।

ਕਹੁ ਨਾਨਕ ਜੀਅੜਾ ਬਲਿਹਾਰੀ ਜੀਉ ਪਿੰਡੁ ਤਉ ਦਿਤਾ ॥੩॥
कहु नानक जीअड़ा बलिहारी जीउ पिंडु तउ दिता ॥३॥

कथयति नानकः मम आत्मा तव यज्ञः; त्वं मम आत्मानं शरीरं च दत्तवान्। ||३||

ਨਿਰਗੁਣੁ ਰਾਖਿ ਲੀਆ ਸੰਤਨ ਕਾ ਸਦਕਾ ॥
निरगुणु राखि लीआ संतन का सदका ॥

अहं अयोग्यः, किन्तु सः मां तारितवान्, सन्तानाम् कृते।

ਸਤਿਗੁਰਿ ਢਾਕਿ ਲੀਆ ਮੋਹਿ ਪਾਪੀ ਪੜਦਾ ॥
सतिगुरि ढाकि लीआ मोहि पापी पड़दा ॥

सत्यगुरुः मम दोषान् आच्छादितवान्; अहं तादृशः पापः अस्मि।

ਢਾਕਨਹਾਰੇ ਪ੍ਰਭੂ ਹਮਾਰੇ ਜੀਅ ਪ੍ਰਾਨ ਸੁਖਦਾਤੇ ॥
ढाकनहारे प्रभू हमारे जीअ प्रान सुखदाते ॥

ईश्वरः मम कृते आच्छादितवान्; आत्मनः जीवनस्य शान्तिस्य च दाता अस्ति।

ਅਬਿਨਾਸੀ ਅਬਿਗਤ ਸੁਆਮੀ ਪੂਰਨ ਪੁਰਖ ਬਿਧਾਤੇ ॥
अबिनासी अबिगत सुआमी पूरन पुरख बिधाते ॥

मम प्रभुः स्वामी च नित्यः अविकारी च नित्यं वर्तमानः; सः सिद्धः प्रजापतिः, दैवस्य शिल्पकारः अस्ति।

ਉਸਤਤਿ ਕਹਨੁ ਨ ਜਾਇ ਤੁਮਾਰੀ ਕਉਣੁ ਕਹੈ ਤੂ ਕਦ ਕਾ ॥
उसतति कहनु न जाइ तुमारी कउणु कहै तू कद का ॥

भवतः स्तुतिः वर्णयितुं न शक्यते; कः वक्तुं शक्नोति यत् त्वं कुत्र असि?

ਨਾਨਕ ਦਾਸੁ ਤਾ ਕੈ ਬਲਿਹਾਰੀ ਮਿਲੈ ਨਾਮੁ ਹਰਿ ਨਿਮਕਾ ॥੪॥੧॥੧੧॥
नानक दासु ता कै बलिहारी मिलै नामु हरि निमका ॥४॥१॥११॥

दास नानकं क्षणमात्रमपि यस्य भगवन्नाम्ना आशीर्वादं ददाति तस्य यज्ञः। ||४||१||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430