सच्चो गुरुः नाम भगवतः नाम गुणसागरः। तं द्रष्टुं मम एतादृशी आकांक्षा अस्ति!
तद्विना जीवितुं न शक्नोमि क्षणमपि । यदि तं न पश्यामि तर्हि अहं म्रियते। ||६||
यथा मत्स्याः जलं विना सर्वथा जीवितुं न शक्नुवन्ति ।
साधुः भगवन्तं विना जीवितुं न शक्नोति। भगवतः नाम विना सः म्रियते। ||७||
अहं मम सच्चे गुरुं प्रति एतावत् प्रेम्णा अस्मि! गुरवे विना अपि कथं जीविष्यामि मातः |
गुरुबनिवचनस्य मम समर्थनम् अस्ति। गुरबानीसक्तः अहं जीवामि। ||८||
भगवतः नाम हरः हरः मणिः; इच्छया प्रीत्या गुरुणा दत्तं मातः |
सत्यनाम मम एकमात्रं समर्थनम् अस्ति। अहं भगवतः नाम्नि प्रेम्णा लीनः तिष्ठामि। ||९||
गुरोः प्रज्ञा नाम निधिः | गुरुः भगवतः नाम प्रत्यारोपयति, निषेधयति च।
स एव गृह्णाति स एव लभते, यः आगत्य गुरुचरणेषु पतति। ||१०||
यदि कश्चित् आगत्य मम प्रियप्रेमस्य अवाच्यवाक्यं वदेत्।
अहं तस्मै मनः समर्पयिष्यामि; अहं विनयेन प्रणम्य तस्य चरणयोः पतिष्यामि स्म। ||११||
त्वमेव मम एको मित्रं सर्वज्ञ सर्वशक्तिमान् प्रजापतिेश्वर |
त्वया मां मम सच्चिद्गुरुं मिलितुं आनीता | नित्यं नित्यं त्वमेव मम एकमात्रं बलम्। ||१२||
मम सच्चो गुरुः सदा नित्यं न आगच्छति याति च।
सः अक्षरः प्रजापतिः प्रभुः; सर्वेषु व्याप्तः व्याप्तः च अस्ति। ||१३||
भगवन्नामधनेन मया सङ्गृहीतम्। मम सुविधाः, संकायः च अक्षुण्णाः, सुरक्षिताः, स्वस्थाः च सन्ति।
हे नानक, अहं भगवतः न्यायालये अनुमोदितः, सम्मानितः च अस्मि; सिद्धगुरुः मां आशीर्वादं दत्तवान्! ||१४||१||२||११||
राग सूही, अष्टपढ़ेया, पंचम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स पापसङ्गतिषु उलझति;
एतावता बहुभिः तरङ्गैः तस्य मनः व्याकुलं भवति। ||१||
अगम्यमप्रज्ञेयो कथं लभ्यते मनसि ।
सः सिद्धः पारमार्थिकः प्रभुः अस्ति। ||१||विराम||
लौकिकप्रेमस्य मत्तः उलझितः तिष्ठति।
तस्य अतितृष्णा कदापि न शाम्यति। ||२||
क्रोधः एव बहिष्कृतः यः तस्य शरीरस्य अन्तः निगूढः अस्ति;
अविद्यायाः सर्वथा अन्धकारे अस्ति, न च अवगच्छति। ||३||
संशयेन पीडिताः शटराः कठिनतया निरुद्धाः सन्ति;
सः ईश्वरस्य न्यायालयं गन्तुं न शक्नोति। ||४||
मर्त्यः आशाभयेन बद्धः गगः च भवति;
सः भगवतः सान्निध्यस्य भवनं न प्राप्नोति, अतः सः अपरिचितः इव परिभ्रमति। ||५||
सः सर्वेषां नकारात्मकप्रभावानाम् अधीनं पतति;
सः जलाद् बहिः मत्स्यः इव तृषितः भ्रमति। ||६||
मम चतुराः युक्तयः, युक्तयः वा नास्ति;
त्वमेव मम एकमात्रं आशा हे मम भगवन् देव गुरु। ||७||
नानकः सन्तेभ्यः एतां प्रार्थनां करोति
- कृपया अहं भवता सह विलीनः भूत्वा मिश्रितः भवेयम्। ||८||
ईश्वरः दयाम् अकरोत्, मया च साधसङ्गत्, पवित्रस्य सङ्गतिः प्राप्ता।
नानकः तृप्तः भवति, सिद्धं भगवन्तं प्राप्य। ||१||द्वितीय विराम||१||
राग सूही, पञ्चम मेहल, तृतीय सदन : १.