श्री गुरु ग्रन्थ साहिबः

पुटः - 759


ਸਤਿਗੁਰੁ ਸਾਗਰੁ ਗੁਣ ਨਾਮ ਕਾ ਮੈ ਤਿਸੁ ਦੇਖਣ ਕਾ ਚਾਉ ॥
सतिगुरु सागरु गुण नाम का मै तिसु देखण का चाउ ॥

सच्चो गुरुः नाम भगवतः नाम गुणसागरः। तं द्रष्टुं मम एतादृशी आकांक्षा अस्ति!

ਹਉ ਤਿਸੁ ਬਿਨੁ ਘੜੀ ਨ ਜੀਵਊ ਬਿਨੁ ਦੇਖੇ ਮਰਿ ਜਾਉ ॥੬॥
हउ तिसु बिनु घड़ी न जीवऊ बिनु देखे मरि जाउ ॥६॥

तद्विना जीवितुं न शक्नोमि क्षणमपि । यदि तं न पश्यामि तर्हि अहं म्रियते। ||६||

ਜਿਉ ਮਛੁਲੀ ਵਿਣੁ ਪਾਣੀਐ ਰਹੈ ਨ ਕਿਤੈ ਉਪਾਇ ॥
जिउ मछुली विणु पाणीऐ रहै न कितै उपाइ ॥

यथा मत्स्याः जलं विना सर्वथा जीवितुं न शक्नुवन्ति ।

ਤਿਉ ਹਰਿ ਬਿਨੁ ਸੰਤੁ ਨ ਜੀਵਈ ਬਿਨੁ ਹਰਿ ਨਾਮੈ ਮਰਿ ਜਾਇ ॥੭॥
तिउ हरि बिनु संतु न जीवई बिनु हरि नामै मरि जाइ ॥७॥

साधुः भगवन्तं विना जीवितुं न शक्नोति। भगवतः नाम विना सः म्रियते। ||७||

ਮੈ ਸਤਿਗੁਰ ਸੇਤੀ ਪਿਰਹੜੀ ਕਿਉ ਗੁਰ ਬਿਨੁ ਜੀਵਾ ਮਾਉ ॥
मै सतिगुर सेती पिरहड़ी किउ गुर बिनु जीवा माउ ॥

अहं मम सच्चे गुरुं प्रति एतावत् प्रेम्णा अस्मि! गुरवे विना अपि कथं जीविष्यामि मातः |

ਮੈ ਗੁਰਬਾਣੀ ਆਧਾਰੁ ਹੈ ਗੁਰਬਾਣੀ ਲਾਗਿ ਰਹਾਉ ॥੮॥
मै गुरबाणी आधारु है गुरबाणी लागि रहाउ ॥८॥

गुरुबनिवचनस्य मम समर्थनम् अस्ति। गुरबानीसक्तः अहं जीवामि। ||८||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਰਤੰਨੁ ਹੈ ਗੁਰੁ ਤੁਠਾ ਦੇਵੈ ਮਾਇ ॥
हरि हरि नामु रतंनु है गुरु तुठा देवै माइ ॥

भगवतः नाम हरः हरः मणिः; इच्छया प्रीत्या गुरुणा दत्तं मातः |

ਮੈ ਧਰ ਸਚੇ ਨਾਮ ਕੀ ਹਰਿ ਨਾਮਿ ਰਹਾ ਲਿਵ ਲਾਇ ॥੯॥
मै धर सचे नाम की हरि नामि रहा लिव लाइ ॥९॥

सत्यनाम मम एकमात्रं समर्थनम् अस्ति। अहं भगवतः नाम्नि प्रेम्णा लीनः तिष्ठामि। ||९||

ਗੁਰ ਗਿਆਨੁ ਪਦਾਰਥੁ ਨਾਮੁ ਹੈ ਹਰਿ ਨਾਮੋ ਦੇਇ ਦ੍ਰਿੜਾਇ ॥
गुर गिआनु पदारथु नामु है हरि नामो देइ द्रिड़ाइ ॥

गुरोः प्रज्ञा नाम निधिः | गुरुः भगवतः नाम प्रत्यारोपयति, निषेधयति च।

ਜਿਸੁ ਪਰਾਪਤਿ ਸੋ ਲਹੈ ਗੁਰ ਚਰਣੀ ਲਾਗੈ ਆਇ ॥੧੦॥
जिसु परापति सो लहै गुर चरणी लागै आइ ॥१०॥

स एव गृह्णाति स एव लभते, यः आगत्य गुरुचरणेषु पतति। ||१०||

ਅਕਥ ਕਹਾਣੀ ਪ੍ਰੇਮ ਕੀ ਕੋ ਪ੍ਰੀਤਮੁ ਆਖੈ ਆਇ ॥
अकथ कहाणी प्रेम की को प्रीतमु आखै आइ ॥

यदि कश्चित् आगत्य मम प्रियप्रेमस्य अवाच्यवाक्यं वदेत्।

ਤਿਸੁ ਦੇਵਾ ਮਨੁ ਆਪਣਾ ਨਿਵਿ ਨਿਵਿ ਲਾਗਾ ਪਾਇ ॥੧੧॥
तिसु देवा मनु आपणा निवि निवि लागा पाइ ॥११॥

अहं तस्मै मनः समर्पयिष्यामि; अहं विनयेन प्रणम्य तस्य चरणयोः पतिष्यामि स्म। ||११||

ਸਜਣੁ ਮੇਰਾ ਏਕੁ ਤੂੰ ਕਰਤਾ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥
सजणु मेरा एकु तूं करता पुरखु सुजाणु ॥

त्वमेव मम एको मित्रं सर्वज्ञ सर्वशक्तिमान् प्रजापतिेश्वर |

ਸਤਿਗੁਰਿ ਮੀਤਿ ਮਿਲਾਇਆ ਮੈ ਸਦਾ ਸਦਾ ਤੇਰਾ ਤਾਣੁ ॥੧੨॥
सतिगुरि मीति मिलाइआ मै सदा सदा तेरा ताणु ॥१२॥

त्वया मां मम सच्चिद्गुरुं मिलितुं आनीता | नित्यं नित्यं त्वमेव मम एकमात्रं बलम्। ||१२||

ਸਤਿਗੁਰੁ ਮੇਰਾ ਸਦਾ ਸਦਾ ਨਾ ਆਵੈ ਨ ਜਾਇ ॥
सतिगुरु मेरा सदा सदा ना आवै न जाइ ॥

मम सच्चो गुरुः सदा नित्यं न आगच्छति याति च।

ਓਹੁ ਅਬਿਨਾਸੀ ਪੁਰਖੁ ਹੈ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥੧੩॥
ओहु अबिनासी पुरखु है सभ महि रहिआ समाइ ॥१३॥

सः अक्षरः प्रजापतिः प्रभुः; सर्वेषु व्याप्तः व्याप्तः च अस्ति। ||१३||

ਰਾਮ ਨਾਮ ਧਨੁ ਸੰਚਿਆ ਸਾਬਤੁ ਪੂੰਜੀ ਰਾਸਿ ॥
राम नाम धनु संचिआ साबतु पूंजी रासि ॥

भगवन्नामधनेन मया सङ्गृहीतम्। मम सुविधाः, संकायः च अक्षुण्णाः, सुरक्षिताः, स्वस्थाः च सन्ति।

ਨਾਨਕ ਦਰਗਹ ਮੰਨਿਆ ਗੁਰ ਪੂਰੇ ਸਾਬਾਸਿ ॥੧੪॥੧॥੨॥੧੧॥
नानक दरगह मंनिआ गुर पूरे साबासि ॥१४॥१॥२॥११॥

हे नानक, अहं भगवतः न्यायालये अनुमोदितः, सम्मानितः च अस्मि; सिद्धगुरुः मां आशीर्वादं दत्तवान्! ||१४||१||२||११||

ਰਾਗੁ ਸੂਹੀ ਅਸਟਪਦੀਆ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
रागु सूही असटपदीआ महला ५ घरु १ ॥

राग सूही, अष्टपढ़ेया, पंचम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਉਰਝਿ ਰਹਿਓ ਬਿਖਿਆ ਕੈ ਸੰਗਾ ॥
उरझि रहिओ बिखिआ कै संगा ॥

स पापसङ्गतिषु उलझति;

ਮਨਹਿ ਬਿਆਪਤ ਅਨਿਕ ਤਰੰਗਾ ॥੧॥
मनहि बिआपत अनिक तरंगा ॥१॥

एतावता बहुभिः तरङ्गैः तस्य मनः व्याकुलं भवति। ||१||

ਮੇਰੇ ਮਨ ਅਗਮ ਅਗੋਚਰ ॥
मेरे मन अगम अगोचर ॥

अगम्यमप्रज्ञेयो कथं लभ्यते मनसि ।

ਕਤ ਪਾਈਐ ਪੂਰਨ ਪਰਮੇਸਰ ॥੧॥ ਰਹਾਉ ॥
कत पाईऐ पूरन परमेसर ॥१॥ रहाउ ॥

सः सिद्धः पारमार्थिकः प्रभुः अस्ति। ||१||विराम||

ਮੋਹ ਮਗਨ ਮਹਿ ਰਹਿਆ ਬਿਆਪੇ ॥
मोह मगन महि रहिआ बिआपे ॥

लौकिकप्रेमस्य मत्तः उलझितः तिष्ठति।

ਅਤਿ ਤ੍ਰਿਸਨਾ ਕਬਹੂ ਨਹੀ ਧ੍ਰਾਪੇ ॥੨॥
अति त्रिसना कबहू नही ध्रापे ॥२॥

तस्य अतितृष्णा कदापि न शाम्यति। ||२||

ਬਸਇ ਕਰੋਧੁ ਸਰੀਰਿ ਚੰਡਾਰਾ ॥
बसइ करोधु सरीरि चंडारा ॥

क्रोधः एव बहिष्कृतः यः तस्य शरीरस्य अन्तः निगूढः अस्ति;

ਅਗਿਆਨਿ ਨ ਸੂਝੈ ਮਹਾ ਗੁਬਾਰਾ ॥੩॥
अगिआनि न सूझै महा गुबारा ॥३॥

अविद्यायाः सर्वथा अन्धकारे अस्ति, न च अवगच्छति। ||३||

ਭ੍ਰਮਤ ਬਿਆਪਤ ਜਰੇ ਕਿਵਾਰਾ ॥
भ्रमत बिआपत जरे किवारा ॥

संशयेन पीडिताः शटराः कठिनतया निरुद्धाः सन्ति;

ਜਾਣੁ ਨ ਪਾਈਐ ਪ੍ਰਭ ਦਰਬਾਰਾ ॥੪॥
जाणु न पाईऐ प्रभ दरबारा ॥४॥

सः ईश्वरस्य न्यायालयं गन्तुं न शक्नोति। ||४||

ਆਸਾ ਅੰਦੇਸਾ ਬੰਧਿ ਪਰਾਨਾ ॥
आसा अंदेसा बंधि पराना ॥

मर्त्यः आशाभयेन बद्धः गगः च भवति;

ਮਹਲੁ ਨ ਪਾਵੈ ਫਿਰਤ ਬਿਗਾਨਾ ॥੫॥
महलु न पावै फिरत बिगाना ॥५॥

सः भगवतः सान्निध्यस्य भवनं न प्राप्नोति, अतः सः अपरिचितः इव परिभ्रमति। ||५||

ਸਗਲ ਬਿਆਧਿ ਕੈ ਵਸਿ ਕਰਿ ਦੀਨਾ ॥
सगल बिआधि कै वसि करि दीना ॥

सः सर्वेषां नकारात्मकप्रभावानाम् अधीनं पतति;

ਫਿਰਤ ਪਿਆਸ ਜਿਉ ਜਲ ਬਿਨੁ ਮੀਨਾ ॥੬॥
फिरत पिआस जिउ जल बिनु मीना ॥६॥

सः जलाद् बहिः मत्स्यः इव तृषितः भ्रमति। ||६||

ਕਛੂ ਸਿਆਨਪ ਉਕਤਿ ਨ ਮੋਰੀ ॥
कछू सिआनप उकति न मोरी ॥

मम चतुराः युक्तयः, युक्तयः वा नास्ति;

ਏਕ ਆਸ ਠਾਕੁਰ ਪ੍ਰਭ ਤੋਰੀ ॥੭॥
एक आस ठाकुर प्रभ तोरी ॥७॥

त्वमेव मम एकमात्रं आशा हे मम भगवन् देव गुरु। ||७||

ਕਰਉ ਬੇਨਤੀ ਸੰਤਨ ਪਾਸੇ ॥
करउ बेनती संतन पासे ॥

नानकः सन्तेभ्यः एतां प्रार्थनां करोति

ਮੇਲਿ ਲੈਹੁ ਨਾਨਕ ਅਰਦਾਸੇ ॥੮॥
मेलि लैहु नानक अरदासे ॥८॥

- कृपया अहं भवता सह विलीनः भूत्वा मिश्रितः भवेयम्। ||८||

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਸਾਧਸੰਗੁ ਪਾਇਆ ॥
भइओ क्रिपालु साधसंगु पाइआ ॥

ईश्वरः दयाम् अकरोत्, मया च साधसङ्गत्, पवित्रस्य सङ्गतिः प्राप्ता।

ਨਾਨਕ ਤ੍ਰਿਪਤੇ ਪੂਰਾ ਪਾਇਆ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੧॥
नानक त्रिपते पूरा पाइआ ॥१॥ रहाउ दूजा ॥१॥

नानकः तृप्तः भवति, सिद्धं भगवन्तं प्राप्य। ||१||द्वितीय विराम||१||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
रागु सूही महला ५ घरु ३ ॥

राग सूही, पञ्चम मेहल, तृतीय सदन : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430