गौरी, पञ्चम मेहलः १.
हे सन्त त्वं भगवता अनुकूलः असि।
कृपया मम मां, दैवस्य वास्तुकारः तिष्ठतु; कृपया मां गन्तव्यं नयतु महादा । ||१||विराम||
त्वमेव तव रहस्यं जानासि; त्वं दैवस्य सम्यक् शिल्पकारः असि।
अहं असहायः अनाथः - कृपया मां स्वरक्षणे स्थापयित्वा मां तारयतु। ||१||
तव पादौ अस्मान् जगत्-समुद्रं पारं नेतुम् नौका अस्ति; त्वमेव तव मार्गान् जानासि।
ये त्वं रक्षसि त्वत्कृपाया परं लङ्घयन्ति । ||२||
इह परं देव त्वं सर्वशक्तिमान्; सर्वं तव हस्ते अस्ति।
तन्निधिं देहि मया सह गमिष्यति भगवतः सेवक । ||३||
अहं निर्गुणोऽस्मि - कृपया मां गुणेन आशीर्वादं ददातु, येन मम मनः भगवतः नाम जपं करोति।
सन्तप्रसादेन नानकः भगवन्तं मिलितवान्; तस्य मनः शरीरं च शान्तं तृप्तं च भवति। ||४||१४||१३५||
गौरी, पञ्चम मेहलः १.
अहं सहजतया दिव्येश्वरे लीनः अस्मि।
दिव्यः सच्चः गुरुः मयि दयालुः अभवत्। ||१||विराम||
स्तम्भं छित्त्वा सः मां स्वस्य दासं कृतवान्, अधुना अहं सन्तानाम् कृते कार्यं करोमि।
अहं एकनामस्य उपासकः अभवम्; गुरुणा मम एतत् आश्चर्यजनकं आश्चर्यं दर्शितम्। ||१||
दिव्यं ज्योतिः प्रभातम्, सर्वं च प्रकाशितम्; गुरुणा मम मनसि एषा आध्यात्मिकप्रज्ञा प्रकाशिता।
अम्ब्रोसियल नाम भगवतः नाम गभीरं पिबन् मम मनः तृप्तं भवति, मम भयानि च पराजितानि। ||२||
भगवतः इच्छायाः आज्ञां स्वीकृत्य अहं सर्वथा शान्तिं प्राप्तवान्; दुःखस्य गृहं नष्टम् अस्ति।
यदा ईश्वरः, अस्माकं प्रभुः, गुरुः च सर्वथा प्रसन्नः अभवत् तदा सः सर्वं आनन्दरूपेण प्रकाशितवान् । ||३||
न किमपि आगच्छति, न च किमपि गच्छति; एतत् नाटकं सर्वं भगवता सार्वभौमराजेन प्रचलति।
वदति नानकः अस्माकं प्रभुः गुरुः दुर्गमः अगाहः च अस्ति। भगवतः भक्ताः तस्य नाम स्वस्य समर्थनरूपेण गृह्णन्ति। ||४||१५||१३६||
गौरी, पञ्चम मेहलः १.
स परमेश्वरः, सिद्धः पारमार्थिकः प्रभुः; एकस्य आश्रयं दृढतया धारय मे मनः
येन सौरमण्डलानि आकाशगङ्गानि च स्थापितानि। तस्य भगवतः नाम जपतु। ||१||विराम||
मनसः बौद्धिकचतुर्यं परित्यजन्तु, हे भगवतः विनयशीलाः सेवकाः; तस्य आज्ञायाः हुकमम् अवगत्य शान्तिः लभ्यते।
ईश्वरः यत् किमपि करोति तत् प्रीत्या स्वीकुरुत; आरामे दुःखे च तं ध्यायस्व। ||१||
प्रजापतिः कोटिकोटिपापिनः क्षणमात्रेण मुक्तं करोति, क्षणविलम्बं विना।
दीनदुःखशोकनाशकः प्रभुः येषां प्रीतिः भवति तेषां आशीर्वादं ददाति। ||२||
सः माता पिता च सर्वेषां पोषकः अस्ति; स सर्वभूतानां प्राणप्राणः शान्तिसागरः।
एवम् उदारतया दत्त्वा प्रजापतिः सर्वथा न क्षीयते । मणिप्रभवः, सः सर्वव्यापी अस्ति। ||३||
याचकः तव नाम याचते भगवन् गुरो; ईश्वरः प्रत्येकस्य हृदयस्य नाभिकस्य अन्तः गभीरं समाहितः अस्ति।
दास नानकः स्वस्य अभयारण्ये प्रविष्टः अस्ति; न कश्चित् तस्मात् शून्यहस्तः प्रत्यागच्छति। ||४||१६||१३७||