श्री गुरु ग्रन्थ साहिबः

पुटः - 209


ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਤੁਮ ਹਰਿ ਸੇਤੀ ਰਾਤੇ ਸੰਤਹੁ ॥
तुम हरि सेती राते संतहु ॥

हे सन्त त्वं भगवता अनुकूलः असि।

ਨਿਬਾਹਿ ਲੇਹੁ ਮੋ ਕਉ ਪੁਰਖ ਬਿਧਾਤੇ ਓੜਿ ਪਹੁਚਾਵਹੁ ਦਾਤੇ ॥੧॥ ਰਹਾਉ ॥
निबाहि लेहु मो कउ पुरख बिधाते ओड़ि पहुचावहु दाते ॥१॥ रहाउ ॥

कृपया मम मां, दैवस्य वास्तुकारः तिष्ठतु; कृपया मां गन्तव्यं नयतु महादा । ||१||विराम||

ਤੁਮਰਾ ਮਰਮੁ ਤੁਮਾ ਹੀ ਜਾਨਿਆ ਤੁਮ ਪੂਰਨ ਪੁਰਖ ਬਿਧਾਤੇ ॥
तुमरा मरमु तुमा ही जानिआ तुम पूरन पुरख बिधाते ॥

त्वमेव तव रहस्यं जानासि; त्वं दैवस्य सम्यक् शिल्पकारः असि।

ਰਾਖਹੁ ਸਰਣਿ ਅਨਾਥ ਦੀਨ ਕਉ ਕਰਹੁ ਹਮਾਰੀ ਗਾਤੇ ॥੧॥
राखहु सरणि अनाथ दीन कउ करहु हमारी गाते ॥१॥

अहं असहायः अनाथः - कृपया मां स्वरक्षणे स्थापयित्वा मां तारयतु। ||१||

ਤਰਣ ਸਾਗਰ ਬੋਹਿਥ ਚਰਣ ਤੁਮਾਰੇ ਤੁਮ ਜਾਨਹੁ ਅਪੁਨੀ ਭਾਤੇ ॥
तरण सागर बोहिथ चरण तुमारे तुम जानहु अपुनी भाते ॥

तव पादौ अस्मान् जगत्-समुद्रं पारं नेतुम् नौका अस्ति; त्वमेव तव मार्गान् जानासि।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਰਾਖਹੁ ਸੰਗੇ ਤੇ ਤੇ ਪਾਰਿ ਪਰਾਤੇ ॥੨॥
करि किरपा जिसु राखहु संगे ते ते पारि पराते ॥२॥

ये त्वं रक्षसि त्वत्कृपाया परं लङ्घयन्ति । ||२||

ਈਤ ਊਤ ਪ੍ਰਭ ਤੁਮ ਸਮਰਥਾ ਸਭੁ ਕਿਛੁ ਤੁਮਰੈ ਹਾਥੇ ॥
ईत ऊत प्रभ तुम समरथा सभु किछु तुमरै हाथे ॥

इह परं देव त्वं सर्वशक्तिमान्; सर्वं तव हस्ते अस्ति।

ਐਸਾ ਨਿਧਾਨੁ ਦੇਹੁ ਮੋ ਕਉ ਹਰਿ ਜਨ ਚਲੈ ਹਮਾਰੈ ਸਾਥੇ ॥੩॥
ऐसा निधानु देहु मो कउ हरि जन चलै हमारै साथे ॥३॥

तन्निधिं देहि मया सह गमिष्यति भगवतः सेवक । ||३||

ਨਿਰਗੁਨੀਆਰੇ ਕਉ ਗੁਨੁ ਕੀਜੈ ਹਰਿ ਨਾਮੁ ਮੇਰਾ ਮਨੁ ਜਾਪੇ ॥
निरगुनीआरे कउ गुनु कीजै हरि नामु मेरा मनु जापे ॥

अहं निर्गुणोऽस्मि - कृपया मां गुणेन आशीर्वादं ददातु, येन मम मनः भगवतः नाम जपं करोति।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਨਾਨਕ ਹਰਿ ਭੇਟੇ ਮਨ ਤਨ ਸੀਤਲ ਧ੍ਰਾਪੇ ॥੪॥੧੪॥੧੩੫॥
संत प्रसादि नानक हरि भेटे मन तन सीतल ध्रापे ॥४॥१४॥१३५॥

सन्तप्रसादेन नानकः भगवन्तं मिलितवान्; तस्य मनः शरीरं च शान्तं तृप्तं च भवति। ||४||१४||१३५||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਸਹਜਿ ਸਮਾਇਓ ਦੇਵ ॥
सहजि समाइओ देव ॥

अहं सहजतया दिव्येश्वरे लीनः अस्मि।

ਮੋ ਕਉ ਸਤਿਗੁਰ ਭਏ ਦਇਆਲ ਦੇਵ ॥੧॥ ਰਹਾਉ ॥
मो कउ सतिगुर भए दइआल देव ॥१॥ रहाउ ॥

दिव्यः सच्चः गुरुः मयि दयालुः अभवत्। ||१||विराम||

ਕਾਟਿ ਜੇਵਰੀ ਕੀਓ ਦਾਸਰੋ ਸੰਤਨ ਟਹਲਾਇਓ ॥
काटि जेवरी कीओ दासरो संतन टहलाइओ ॥

स्तम्भं छित्त्वा सः मां स्वस्य दासं कृतवान्, अधुना अहं सन्तानाम् कृते कार्यं करोमि।

ਏਕ ਨਾਮ ਕੋ ਥੀਓ ਪੂਜਾਰੀ ਮੋ ਕਉ ਅਚਰਜੁ ਗੁਰਹਿ ਦਿਖਾਇਓ ॥੧॥
एक नाम को थीओ पूजारी मो कउ अचरजु गुरहि दिखाइओ ॥१॥

अहं एकनामस्य उपासकः अभवम्; गुरुणा मम एतत् आश्चर्यजनकं आश्चर्यं दर्शितम्। ||१||

ਭਇਓ ਪ੍ਰਗਾਸੁ ਸਰਬ ਉਜੀਆਰਾ ਗੁਰ ਗਿਆਨੁ ਮਨਹਿ ਪ੍ਰਗਟਾਇਓ ॥
भइओ प्रगासु सरब उजीआरा गुर गिआनु मनहि प्रगटाइओ ॥

दिव्यं ज्योतिः प्रभातम्, सर्वं च प्रकाशितम्; गुरुणा मम मनसि एषा आध्यात्मिकप्रज्ञा प्रकाशिता।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਪੀਓ ਮਨੁ ਤ੍ਰਿਪਤਿਆ ਅਨਭੈ ਠਹਰਾਇਓ ॥੨॥
अंम्रितु नामु पीओ मनु त्रिपतिआ अनभै ठहराइओ ॥२॥

अम्ब्रोसियल नाम भगवतः नाम गभीरं पिबन् मम मनः तृप्तं भवति, मम भयानि च पराजितानि। ||२||

ਮਾਨਿ ਆਗਿਆ ਸਰਬ ਸੁਖ ਪਾਏ ਦੂਖਹ ਠਾਉ ਗਵਾਇਓ ॥
मानि आगिआ सरब सुख पाए दूखह ठाउ गवाइओ ॥

भगवतः इच्छायाः आज्ञां स्वीकृत्य अहं सर्वथा शान्तिं प्राप्तवान्; दुःखस्य गृहं नष्टम् अस्ति।

ਜਉ ਸੁਪ੍ਰਸੰਨ ਭਏ ਪ੍ਰਭ ਠਾਕੁਰ ਸਭੁ ਆਨਦ ਰੂਪੁ ਦਿਖਾਇਓ ॥੩॥
जउ सुप्रसंन भए प्रभ ठाकुर सभु आनद रूपु दिखाइओ ॥३॥

यदा ईश्वरः, अस्माकं प्रभुः, गुरुः च सर्वथा प्रसन्नः अभवत् तदा सः सर्वं आनन्दरूपेण प्रकाशितवान् । ||३||

ਨਾ ਕਿਛੁ ਆਵਤ ਨਾ ਕਿਛੁ ਜਾਵਤ ਸਭੁ ਖੇਲੁ ਕੀਓ ਹਰਿ ਰਾਇਓ ॥
ना किछु आवत ना किछु जावत सभु खेलु कीओ हरि राइओ ॥

न किमपि आगच्छति, न च किमपि गच्छति; एतत् नाटकं सर्वं भगवता सार्वभौमराजेन प्रचलति।

ਕਹੁ ਨਾਨਕ ਅਗਮ ਅਗਮ ਹੈ ਠਾਕੁਰ ਭਗਤ ਟੇਕ ਹਰਿ ਨਾਇਓ ॥੪॥੧੫॥੧੩੬॥
कहु नानक अगम अगम है ठाकुर भगत टेक हरि नाइओ ॥४॥१५॥१३६॥

वदति नानकः अस्माकं प्रभुः गुरुः दुर्गमः अगाहः च अस्ति। भगवतः भक्ताः तस्य नाम स्वस्य समर्थनरूपेण गृह्णन्ति। ||४||१५||१३६||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਪਰਮੇਸੁਰ ਮਨ ਤਾ ਕੀ ਓਟ ਗਹੀਜੈ ਰੇ ॥
पारब्रहम पूरन परमेसुर मन ता की ओट गहीजै रे ॥

स परमेश्वरः, सिद्धः पारमार्थिकः प्रभुः; एकस्य आश्रयं दृढतया धारय मे मनः

ਜਿਨਿ ਧਾਰੇ ਬ੍ਰਹਮੰਡ ਖੰਡ ਹਰਿ ਤਾ ਕੋ ਨਾਮੁ ਜਪੀਜੈ ਰੇ ॥੧॥ ਰਹਾਉ ॥
जिनि धारे ब्रहमंड खंड हरि ता को नामु जपीजै रे ॥१॥ रहाउ ॥

येन सौरमण्डलानि आकाशगङ्गानि च स्थापितानि। तस्य भगवतः नाम जपतु। ||१||विराम||

ਮਨ ਕੀ ਮਤਿ ਤਿਆਗਹੁ ਹਰਿ ਜਨ ਹੁਕਮੁ ਬੂਝਿ ਸੁਖੁ ਪਾਈਐ ਰੇ ॥
मन की मति तिआगहु हरि जन हुकमु बूझि सुखु पाईऐ रे ॥

मनसः बौद्धिकचतुर्यं परित्यजन्तु, हे भगवतः विनयशीलाः सेवकाः; तस्य आज्ञायाः हुकमम् अवगत्य शान्तिः लभ्यते।

ਜੋ ਪ੍ਰਭੁ ਕਰੈ ਸੋਈ ਭਲ ਮਾਨਹੁ ਸੁਖਿ ਦੁਖਿ ਓਹੀ ਧਿਆਈਐ ਰੇ ॥੧॥
जो प्रभु करै सोई भल मानहु सुखि दुखि ओही धिआईऐ रे ॥१॥

ईश्वरः यत् किमपि करोति तत् प्रीत्या स्वीकुरुत; आरामे दुःखे च तं ध्यायस्व। ||१||

ਕੋਟਿ ਪਤਿਤ ਉਧਾਰੇ ਖਿਨ ਮਹਿ ਕਰਤੇ ਬਾਰ ਨ ਲਾਗੈ ਰੇ ॥
कोटि पतित उधारे खिन महि करते बार न लागै रे ॥

प्रजापतिः कोटिकोटिपापिनः क्षणमात्रेण मुक्तं करोति, क्षणविलम्बं विना।

ਦੀਨ ਦਰਦ ਦੁਖ ਭੰਜਨ ਸੁਆਮੀ ਜਿਸੁ ਭਾਵੈ ਤਿਸਹਿ ਨਿਵਾਜੈ ਰੇ ॥੨॥
दीन दरद दुख भंजन सुआमी जिसु भावै तिसहि निवाजै रे ॥२॥

दीनदुःखशोकनाशकः प्रभुः येषां प्रीतिः भवति तेषां आशीर्वादं ददाति। ||२||

ਸਭ ਕੋ ਮਾਤ ਪਿਤਾ ਪ੍ਰਤਿਪਾਲਕ ਜੀਅ ਪ੍ਰਾਨ ਸੁਖ ਸਾਗਰੁ ਰੇ ॥
सभ को मात पिता प्रतिपालक जीअ प्रान सुख सागरु रे ॥

सः माता पिता च सर्वेषां पोषकः अस्ति; स सर्वभूतानां प्राणप्राणः शान्तिसागरः।

ਦੇਂਦੇ ਤੋਟਿ ਨਾਹੀ ਤਿਸੁ ਕਰਤੇ ਪੂਰਿ ਰਹਿਓ ਰਤਨਾਗਰੁ ਰੇ ॥੩॥
देंदे तोटि नाही तिसु करते पूरि रहिओ रतनागरु रे ॥३॥

एवम् उदारतया दत्त्वा प्रजापतिः सर्वथा न क्षीयते । मणिप्रभवः, सः सर्वव्यापी अस्ति। ||३||

ਜਾਚਿਕੁ ਜਾਚੈ ਨਾਮੁ ਤੇਰਾ ਸੁਆਮੀ ਘਟ ਘਟ ਅੰਤਰਿ ਸੋਈ ਰੇ ॥
जाचिकु जाचै नामु तेरा सुआमी घट घट अंतरि सोई रे ॥

याचकः तव नाम याचते भगवन् गुरो; ईश्वरः प्रत्येकस्य हृदयस्य नाभिकस्य अन्तः गभीरं समाहितः अस्ति।

ਨਾਨਕੁ ਦਾਸੁ ਤਾ ਕੀ ਸਰਣਾਈ ਜਾ ਤੇ ਬ੍ਰਿਥਾ ਨ ਕੋਈ ਰੇ ॥੪॥੧੬॥੧੩੭॥
नानकु दासु ता की सरणाई जा ते ब्रिथा न कोई रे ॥४॥१६॥१३७॥

दास नानकः स्वस्य अभयारण्ये प्रविष्टः अस्ति; न कश्चित् तस्मात् शून्यहस्तः प्रत्यागच्छति। ||४||१६||१३७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430