एकं नाम मम हृदयस्य अन्तः गभीरं तिष्ठति; तादृशं महिमामहात्म्यं सिद्धेश्वरस्य। ||१||विराम||
स्वयं प्रजापतिः स्वयं भोक्ता । स एव सर्वेभ्यः पोषणं ददाति। ||२||
यत्किमपि कर्तुम् इच्छति तत् करोति; न कश्चित् अन्यः किमपि कर्तुं शक्नोति। ||३||
सः एव सृष्टिं स्वरूपयति, सृजति च; सः प्रत्येकं व्यक्तिं तेषां कार्येण सह सम्बध्दयति। ||४||
यदि त्वं तस्य सेवां करोषि तर्हि शान्तिं प्राप्स्यसि; सच्चः गुरुः भवन्तं स्वसङ्घस्य एकीकरणं करिष्यति। ||५||
स्वयं प्रभुः स्वयमेव सृजति; अदृष्टः प्रभुः न दृश्यते। ||६||
सः एव हन्ति, पुनः जीवति च; तस्य लोभस्य एकोटा अपि नास्ति। ||७||
केचन दाताः कृताः, केचन याचकाः कृताः; सः एव अस्मान् भक्तिपूजां प्रेरयति। ||८||
ये एकेश्वरं जानन्ति ते अतीव भाग्यवन्तः; ते सत्येश्वरे लीना तिष्ठन्ति। ||९||
स्वयं सुन्दरः, स्वयं बुद्धिमान् चतुरः च; तस्य मूल्यं व्यक्तं कर्तुं न शक्यते। ||१०||
सः एव दुःखं सुखं च प्रविशति; स एव तान् संशयेन परिभ्रमति। ||११||
महान् दाता गुरमुखाय प्रकाशितः भवति; गुरुं विना जगत् अन्धकारे भ्रमति। ||१२||
ये स्वादयन्ति, ते रसस्य आनन्दं लभन्ते; सच्चः गुरुः एतत् अवगमनं प्रयच्छति। ||१३||
केचन, भगवता नाम विस्मरणं नष्टं च करोति; अन्ये गुरमुखाः भवन्ति, एषा च अवगमनं प्रदत्तं भवति। ||१४||
सदा नित्यं स्तुवन्तु भगवन्तं सन्ताः; तस्य महत्त्वं कियत् गौरवपूर्णम् अस्ति! ||१५||
तमव्यतिरिक्तः अन्यः राजा नास्ति; सः न्यायं यथा कृतवान् तथा प्रशासति। ||१६||
तस्य न्यायः सर्वदा सत्यः एव; कथं दुर्लभाः सन्ति ये तस्य आज्ञां स्वीकुर्वन्ति। ||१७||
कृतगुर्मुखं कृतं भगवन्तं सदा ध्याय मर्त्य। ||१८||
सः विनयशीलः सत्त्वः यः सच्चिगुरुना सह मिलति, सः सिद्धः भवति; नाम तस्य हृदये तिष्ठति। ||१९||
सत्येश्वरः स्वयं सदा सत्यः; सः स्वस्य बाणीं, स्वस्य शब्दस्य वचनं विज्ञापयति। ||२०||
नानकः विस्मितः भवति, श्रुत्वा पश्यन् च स्वेश्वरम्; मम ईश्वरः सर्वव्यापी, सर्वत्र। ||२१||५||१४||
रामकली, पंचम मेहल, अष्टपाधीया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
केचन स्वस्य लौकिकप्रभावस्य महत् प्रदर्शनं कुर्वन्ति।
केचन भक्तिपूजायाः महत् प्रदर्शनं कुर्वन्ति।
केचन आन्तरिकशुद्धि तेहनिकाः अभ्यासयन्ति, कुण्डलिनीयोगेन च श्वसनं नियन्त्रयन्ति।
अहं नम्रः अस्मि; भगवन्तं हरं हरं भजामि पूजयामि च। ||१||
त्वयि एव श्रद्धां स्थापयामि प्रभो प्रिये ।
अन्यं मार्गं न जानामि। ||१||विराम||
केचिद्गृहाणि त्यक्त्वा, वनेषु निवसन्ति ।
केचन मौनं स्थापयन्ति, स्वं सन्यासी इति वदन्ति।
केचित् एकेश्वरभक्ताः इति वदन्ति ।
अहं नम्रः अस्मि; भगवतः आश्रयं आश्रयं च अन्वेषयामि, हर, हर। ||२||
तीर्थे पवित्रेषु तीर्थेषु निवसन्ति इति केचित् ।
केचन अन्नं त्यक्त्वा उदासी भवन्ति, मुण्डितशिरः त्यागिनः।
केचन पृथिव्यां सर्वत्र भ्रमन्ति।
अहं नम्रः अस्मि; भगवतः द्वारे पतितः हरः हरः। ||३||
केचिद् वदन्ति महाकुलीनानां कुटुम्बानां ।