श्री गुरु ग्रन्थ साहिबः

पुटः - 912


ਏਕੁ ਨਾਮੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਪੂਰੇ ਕੀ ਵਡਿਆਈ ॥੧॥ ਰਹਾਉ ॥
एकु नामु वसिआ घट अंतरि पूरे की वडिआई ॥१॥ रहाउ ॥

एकं नाम मम हृदयस्य अन्तः गभीरं तिष्ठति; तादृशं महिमामहात्म्यं सिद्धेश्वरस्य। ||१||विराम||

ਆਪੇ ਕਰਤਾ ਆਪੇ ਭੁਗਤਾ ਦੇਦਾ ਰਿਜਕੁ ਸਬਾਈ ॥੨॥
आपे करता आपे भुगता देदा रिजकु सबाई ॥२॥

स्वयं प्रजापतिः स्वयं भोक्ता । स एव सर्वेभ्यः पोषणं ददाति। ||२||

ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੋ ਕਰਿ ਰਹਿਆ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਈ ॥੩॥
जो किछु करणा सो करि रहिआ अवरु न करणा जाई ॥३॥

यत्किमपि कर्तुम् इच्छति तत् करोति; न कश्चित् अन्यः किमपि कर्तुं शक्नोति। ||३||

ਆਪੇ ਸਾਜੇ ਸ੍ਰਿਸਟਿ ਉਪਾਏ ਸਿਰਿ ਸਿਰਿ ਧੰਧੈ ਲਾਈ ॥੪॥
आपे साजे स्रिसटि उपाए सिरि सिरि धंधै लाई ॥४॥

सः एव सृष्टिं स्वरूपयति, सृजति च; सः प्रत्येकं व्यक्तिं तेषां कार्येण सह सम्बध्दयति। ||४||

ਤਿਸਹਿ ਸਰੇਵਹੁ ਤਾ ਸੁਖੁ ਪਾਵਹੁ ਸਤਿਗੁਰਿ ਮੇਲਿ ਮਿਲਾਈ ॥੫॥
तिसहि सरेवहु ता सुखु पावहु सतिगुरि मेलि मिलाई ॥५॥

यदि त्वं तस्य सेवां करोषि तर्हि शान्तिं प्राप्स्यसि; सच्चः गुरुः भवन्तं स्वसङ्घस्य एकीकरणं करिष्यति। ||५||

ਆਪਣਾ ਆਪੁ ਆਪਿ ਉਪਾਏ ਅਲਖੁ ਨ ਲਖਣਾ ਜਾਈ ॥੬॥
आपणा आपु आपि उपाए अलखु न लखणा जाई ॥६॥

स्वयं प्रभुः स्वयमेव सृजति; अदृष्टः प्रभुः न दृश्यते। ||६||

ਆਪੇ ਮਾਰਿ ਜੀਵਾਲੇ ਆਪੇ ਤਿਸ ਨੋ ਤਿਲੁ ਨ ਤਮਾਈ ॥੭॥
आपे मारि जीवाले आपे तिस नो तिलु न तमाई ॥७॥

सः एव हन्ति, पुनः जीवति च; तस्य लोभस्य एकोटा अपि नास्ति। ||७||

ਇਕਿ ਦਾਤੇ ਇਕਿ ਮੰਗਤੇ ਕੀਤੇ ਆਪੇ ਭਗਤਿ ਕਰਾਈ ॥੮॥
इकि दाते इकि मंगते कीते आपे भगति कराई ॥८॥

केचन दाताः कृताः, केचन याचकाः कृताः; सः एव अस्मान् भक्तिपूजां प्रेरयति। ||८||

ਸੇ ਵਡਭਾਗੀ ਜਿਨੀ ਏਕੋ ਜਾਤਾ ਸਚੇ ਰਹੇ ਸਮਾਈ ॥੯॥
से वडभागी जिनी एको जाता सचे रहे समाई ॥९॥

ये एकेश्वरं जानन्ति ते अतीव भाग्यवन्तः; ते सत्येश्वरे लीना तिष्ठन्ति। ||९||

ਆਪਿ ਸਰੂਪੁ ਸਿਆਣਾ ਆਪੇ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥੧੦॥
आपि सरूपु सिआणा आपे कीमति कहणु न जाई ॥१०॥

स्वयं सुन्दरः, स्वयं बुद्धिमान् चतुरः च; तस्य मूल्यं व्यक्तं कर्तुं न शक्यते। ||१०||

ਆਪੇ ਦੁਖੁ ਸੁਖੁ ਪਾਏ ਅੰਤਰਿ ਆਪੇ ਭਰਮਿ ਭੁਲਾਈ ॥੧੧॥
आपे दुखु सुखु पाए अंतरि आपे भरमि भुलाई ॥११॥

सः एव दुःखं सुखं च प्रविशति; स एव तान् संशयेन परिभ्रमति। ||११||

ਵਡਾ ਦਾਤਾ ਗੁਰਮੁਖਿ ਜਾਤਾ ਨਿਗੁਰੀ ਅੰਧ ਫਿਰੈ ਲੋਕਾਈ ॥੧੨॥
वडा दाता गुरमुखि जाता निगुरी अंध फिरै लोकाई ॥१२॥

महान् दाता गुरमुखाय प्रकाशितः भवति; गुरुं विना जगत् अन्धकारे भ्रमति। ||१२||

ਜਿਨੀ ਚਾਖਿਆ ਤਿਨਾ ਸਾਦੁ ਆਇਆ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥੧੩॥
जिनी चाखिआ तिना सादु आइआ सतिगुरि बूझ बुझाई ॥१३॥

ये स्वादयन्ति, ते रसस्य आनन्दं लभन्ते; सच्चः गुरुः एतत् अवगमनं प्रयच्छति। ||१३||

ਇਕਨਾ ਨਾਵਹੁ ਆਪਿ ਭੁਲਾਏ ਇਕਨਾ ਗੁਰਮੁਖਿ ਦੇਇ ਬੁਝਾਈ ॥੧੪॥
इकना नावहु आपि भुलाए इकना गुरमुखि देइ बुझाई ॥१४॥

केचन, भगवता नाम विस्मरणं नष्टं च करोति; अन्ये गुरमुखाः भवन्ति, एषा च अवगमनं प्रदत्तं भवति। ||१४||

ਸਦਾ ਸਦਾ ਸਾਲਾਹਿਹੁ ਸੰਤਹੁ ਤਿਸ ਦੀ ਵਡੀ ਵਡਿਆਈ ॥੧੫॥
सदा सदा सालाहिहु संतहु तिस दी वडी वडिआई ॥१५॥

सदा नित्यं स्तुवन्तु भगवन्तं सन्ताः; तस्य महत्त्वं कियत् गौरवपूर्णम् अस्ति! ||१५||

ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਰਾਜਾ ਕਰਿ ਤਪਾਵਸੁ ਬਣਤ ਬਣਾਈ ॥੧੬॥
तिसु बिनु अवरु न कोई राजा करि तपावसु बणत बणाई ॥१६॥

तमव्यतिरिक्तः अन्यः राजा नास्ति; सः न्यायं यथा कृतवान् तथा प्रशासति। ||१६||

ਨਿਆਉ ਤਿਸੈ ਕਾ ਹੈ ਸਦ ਸਾਚਾ ਵਿਰਲੇ ਹੁਕਮੁ ਮਨਾਈ ॥੧੭॥
निआउ तिसै का है सद साचा विरले हुकमु मनाई ॥१७॥

तस्य न्यायः सर्वदा सत्यः एव; कथं दुर्लभाः सन्ति ये तस्य आज्ञां स्वीकुर्वन्ति। ||१७||

ਤਿਸ ਨੋ ਪ੍ਰਾਣੀ ਸਦਾ ਧਿਆਵਹੁ ਜਿਨਿ ਗੁਰਮੁਖਿ ਬਣਤ ਬਣਾਈ ॥੧੮॥
तिस नो प्राणी सदा धिआवहु जिनि गुरमुखि बणत बणाई ॥१८॥

कृतगुर्मुखं कृतं भगवन्तं सदा ध्याय मर्त्य। ||१८||

ਸਤਿਗੁਰ ਭੇਟੈ ਸੋ ਜਨੁ ਸੀਝੈ ਜਿਸੁ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਈ ॥੧੯॥
सतिगुर भेटै सो जनु सीझै जिसु हिरदै नामु वसाई ॥१९॥

सः विनयशीलः सत्त्वः यः सच्चिगुरुना सह मिलति, सः सिद्धः भवति; नाम तस्य हृदये तिष्ठति। ||१९||

ਸਚਾ ਆਪਿ ਸਦਾ ਹੈ ਸਾਚਾ ਬਾਣੀ ਸਬਦਿ ਸੁਣਾਈ ॥੨੦॥
सचा आपि सदा है साचा बाणी सबदि सुणाई ॥२०॥

सत्येश्वरः स्वयं सदा सत्यः; सः स्वस्य बाणीं, स्वस्य शब्दस्य वचनं विज्ञापयति। ||२०||

ਨਾਨਕ ਸੁਣਿ ਵੇਖਿ ਰਹਿਆ ਵਿਸਮਾਦੁ ਮੇਰਾ ਪ੍ਰਭੁ ਰਵਿਆ ਸ੍ਰਬ ਥਾਈ ॥੨੧॥੫॥੧੪॥
नानक सुणि वेखि रहिआ विसमादु मेरा प्रभु रविआ स्रब थाई ॥२१॥५॥१४॥

नानकः विस्मितः भवति, श्रुत्वा पश्यन् च स्वेश्वरम्; मम ईश्वरः सर्वव्यापी, सर्वत्र। ||२१||५||१४||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ਅਸਟਪਦੀਆ ॥
रामकली महला ५ असटपदीआ ॥

रामकली, पंचम मेहल, अष्टपाधीया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਿਨਹੀ ਕੀਆ ਪਰਵਿਰਤਿ ਪਸਾਰਾ ॥
किनही कीआ परविरति पसारा ॥

केचन स्वस्य लौकिकप्रभावस्य महत् प्रदर्शनं कुर्वन्ति।

ਕਿਨਹੀ ਕੀਆ ਪੂਜਾ ਬਿਸਥਾਰਾ ॥
किनही कीआ पूजा बिसथारा ॥

केचन भक्तिपूजायाः महत् प्रदर्शनं कुर्वन्ति।

ਕਿਨਹੀ ਨਿਵਲ ਭੁਇਅੰਗਮ ਸਾਧੇ ॥
किनही निवल भुइअंगम साधे ॥

केचन आन्तरिकशुद्धि तेहनिकाः अभ्यासयन्ति, कुण्डलिनीयोगेन च श्वसनं नियन्त्रयन्ति।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਆਰਾਧੇ ॥੧॥
मोहि दीन हरि हरि आराधे ॥१॥

अहं नम्रः अस्मि; भगवन्तं हरं हरं भजामि पूजयामि च। ||१||

ਤੇਰਾ ਭਰੋਸਾ ਪਿਆਰੇ ॥
तेरा भरोसा पिआरे ॥

त्वयि एव श्रद्धां स्थापयामि प्रभो प्रिये ।

ਆਨ ਨ ਜਾਨਾ ਵੇਸਾ ॥੧॥ ਰਹਾਉ ॥
आन न जाना वेसा ॥१॥ रहाउ ॥

अन्यं मार्गं न जानामि। ||१||विराम||

ਕਿਨਹੀ ਗ੍ਰਿਹੁ ਤਜਿ ਵਣ ਖੰਡਿ ਪਾਇਆ ॥
किनही ग्रिहु तजि वण खंडि पाइआ ॥

केचिद्गृहाणि त्यक्त्वा, वनेषु निवसन्ति ।

ਕਿਨਹੀ ਮੋਨਿ ਅਉਧੂਤੁ ਸਦਾਇਆ ॥
किनही मोनि अउधूतु सदाइआ ॥

केचन मौनं स्थापयन्ति, स्वं सन्यासी इति वदन्ति।

ਕੋਈ ਕਹਤਉ ਅਨੰਨਿ ਭਗਉਤੀ ॥
कोई कहतउ अनंनि भगउती ॥

केचित् एकेश्वरभक्ताः इति वदन्ति ।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਓਟ ਲੀਤੀ ॥੨॥
मोहि दीन हरि हरि ओट लीती ॥२॥

अहं नम्रः अस्मि; भगवतः आश्रयं आश्रयं च अन्वेषयामि, हर, हर। ||२||

ਕਿਨਹੀ ਕਹਿਆ ਹਉ ਤੀਰਥ ਵਾਸੀ ॥
किनही कहिआ हउ तीरथ वासी ॥

तीर्थे पवित्रेषु तीर्थेषु निवसन्ति इति केचित् ।

ਕੋਈ ਅੰਨੁ ਤਜਿ ਭਇਆ ਉਦਾਸੀ ॥
कोई अंनु तजि भइआ उदासी ॥

केचन अन्नं त्यक्त्वा उदासी भवन्ति, मुण्डितशिरः त्यागिनः।

ਕਿਨਹੀ ਭਵਨੁ ਸਭ ਧਰਤੀ ਕਰਿਆ ॥
किनही भवनु सभ धरती करिआ ॥

केचन पृथिव्यां सर्वत्र भ्रमन्ति।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਦਰਿ ਪਰਿਆ ॥੩॥
मोहि दीन हरि हरि दरि परिआ ॥३॥

अहं नम्रः अस्मि; भगवतः द्वारे पतितः हरः हरः। ||३||

ਕਿਨਹੀ ਕਹਿਆ ਮੈ ਕੁਲਹਿ ਵਡਿਆਈ ॥
किनही कहिआ मै कुलहि वडिआई ॥

केचिद् वदन्ति महाकुलीनानां कुटुम्बानां ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430