श्री गुरु ग्रन्थ साहिबः

पुटः - 1423


ਬਿਨੁ ਨਾਵੈ ਸਭੁ ਦੁਖੁ ਹੈ ਦੁਖਦਾਈ ਮੋਹ ਮਾਇ ॥
बिनु नावै सभु दुखु है दुखदाई मोह माइ ॥

भगवन्नाम विना सर्वं दुःखम्। माया प्रति आसक्तिः पीडाजनकरूपेण दुःखदः भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਦਰੀ ਆਇਆ ਮੋਹ ਮਾਇਆ ਵਿਛੁੜਿ ਸਭ ਜਾਇ ॥੧੭॥
नानक गुरमुखि नदरी आइआ मोह माइआ विछुड़ि सभ जाइ ॥१७॥

हे नानक, गुरमुख आगच्छे द्रष्टुम्, स मायासक्तिः सर्वान् भगवतः पृथक् करोति। ||१७||

ਗੁਰਮੁਖਿ ਹੁਕਮੁ ਮੰਨੇ ਸਹ ਕੇਰਾ ਹੁਕਮੇ ਹੀ ਸੁਖੁ ਪਾਏ ॥
गुरमुखि हुकमु मंने सह केरा हुकमे ही सुखु पाए ॥

गुरमुखः भर्तुः भगवतः ईश्वरस्य आज्ञां पालति; तस्य आज्ञायाः हुकमद्वारा सा शान्तिं प्राप्नोति।

ਹੁਕਮੋ ਸੇਵੇ ਹੁਕਮੁ ਅਰਾਧੇ ਹੁਕਮੇ ਸਮੈ ਸਮਾਏ ॥
हुकमो सेवे हुकमु अराधे हुकमे समै समाए ॥

तस्य इच्छायां सा सेवां करोति; तस्य इच्छायां सा तं पूजयति, पूजयति च।

ਹੁਕਮੁ ਵਰਤੁ ਨੇਮੁ ਸੁਚ ਸੰਜਮੁ ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਏ ॥
हुकमु वरतु नेमु सुच संजमु मन चिंदिआ फलु पाए ॥

तस्य इच्छायां सा अवशोषणे विलीयते। तस्य इच्छा तस्याः उपवासः, व्रतः, शुद्धिः, आत्म-अनुशासनं च अस्ति; तेन माध्यमेन सा मनसः कामनाफलं प्राप्नोति।

ਸਦਾ ਸੁਹਾਗਣਿ ਜਿ ਹੁਕਮੈ ਬੁਝੈ ਸਤਿਗੁਰੁ ਸੇਵੈ ਲਿਵ ਲਾਏ ॥
सदा सुहागणि जि हुकमै बुझै सतिगुरु सेवै लिव लाए ॥

सा सर्वदा नित्यं सुखी, शुद्धा आत्मा-वधूः, यः तस्य इच्छां साक्षात्करोति; सा प्रेम्णः अवशोषणेन प्रेरिता सत्यगुरुं सेवते।

ਨਾਨਕ ਕ੍ਰਿਪਾ ਕਰੇ ਜਿਨ ਊਪਰਿ ਤਿਨਾ ਹੁਕਮੇ ਲਏ ਮਿਲਾਏ ॥੧੮॥
नानक क्रिपा करे जिन ऊपरि तिना हुकमे लए मिलाए ॥१८॥

हे नानक, येषां उपरि भगवता दयायाः वर्षणं भवति, ते तस्य इच्छायां विलीनाः, निमग्नाः च भवन्ति। ||१८||

ਮਨਮੁਖਿ ਹੁਕਮੁ ਨ ਬੁਝੇ ਬਪੁੜੀ ਨਿਤ ਹਉਮੈ ਕਰਮ ਕਮਾਇ ॥
मनमुखि हुकमु न बुझे बपुड़ी नित हउमै करम कमाइ ॥

कृपणाः स्वेच्छा मनुष्यमुखाः तस्य इच्छां न अवगच्छन्ति; ते अहङ्कारे निरन्तरं कार्यं कुर्वन्ति।

ਵਰਤ ਨੇਮੁ ਸੁਚ ਸੰਜਮੁ ਪੂਜਾ ਪਾਖੰਡਿ ਭਰਮੁ ਨ ਜਾਇ ॥
वरत नेमु सुच संजमु पूजा पाखंडि भरमु न जाइ ॥

संस्कारोपवासैः, व्रतैः, शुद्धिभिः, आत्म-अनुशासनैः, पूजा-विधिभिः च अद्यापि तेषां पाखण्डं, संशयं च मुक्तुं न शक्नुवन्ति ।

ਅੰਤਰਹੁ ਕੁਸੁਧੁ ਮਾਇਆ ਮੋਹਿ ਬੇਧੇ ਜਿਉ ਹਸਤੀ ਛਾਰੁ ਉਡਾਏ ॥
अंतरहु कुसुधु माइआ मोहि बेधे जिउ हसती छारु उडाए ॥

अन्तः अशुद्धाः, मायासङ्गेन विद्धाः; ते गजाः इव सन्ति, ये स्नानानन्तरं सर्वत्र मलं क्षिपन्ति।

ਜਿਨਿ ਉਪਾਏ ਤਿਸੈ ਨ ਚੇਤਹਿ ਬਿਨੁ ਚੇਤੇ ਕਿਉ ਸੁਖੁ ਪਾਏ ॥
जिनि उपाए तिसै न चेतहि बिनु चेते किउ सुखु पाए ॥

सृष्टिम् अपि न चिन्तयन्ति । तम् अविचार्य शान्तिं न लभन्ते ।

ਨਾਨਕ ਪਰਪੰਚੁ ਕੀਆ ਧੁਰਿ ਕਰਤੈ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਏ ॥੧੯॥
नानक परपंचु कीआ धुरि करतै पूरबि लिखिआ कमाए ॥१९॥

हे नानक, आदिम प्रजापतिना जगतः नाटकं कृतम्; सर्वे पूर्वनिर्धारितरूपेण कार्यं कुर्वन्ति। ||१९||

ਗੁਰਮੁਖਿ ਪਰਤੀਤਿ ਭਈ ਮਨੁ ਮਾਨਿਆ ਅਨਦਿਨੁ ਸੇਵਾ ਕਰਤ ਸਮਾਇ ॥
गुरमुखि परतीति भई मनु मानिआ अनदिनु सेवा करत समाइ ॥

गुरमुखस्य श्रद्धा अस्ति; तस्य मनः सन्तुष्टं तृप्तं च भवति। रात्रौ दिवा च भगवन्तं सेवते तस्मिन् लीनः |

ਅੰਤਰਿ ਸਤਿਗੁਰੁ ਗੁਰੂ ਸਭ ਪੂਜੇ ਸਤਿਗੁਰ ਕਾ ਦਰਸੁ ਦੇਖੈ ਸਭ ਆਇ ॥
अंतरि सतिगुरु गुरू सभ पूजे सतिगुर का दरसु देखै सभ आइ ॥

गुरुः सच्चः गुरुः अन्तः अस्ति; सर्वे तं पूजयन्ति पूजयन्ति च। तस्य दर्शनस्य भगवद्दर्शनं सर्वे आगच्छन्ति।

ਮੰਨੀਐ ਸਤਿਗੁਰ ਪਰਮ ਬੀਚਾਰੀ ਜਿਤੁ ਮਿਲਿਐ ਤਿਸਨਾ ਭੁਖ ਸਭ ਜਾਇ ॥
मंनीऐ सतिगुर परम बीचारी जितु मिलिऐ तिसना भुख सभ जाइ ॥

अतः सत्य गुरु परम उदात्त चिंतनकर्ता विश्वास। तया सह मिलित्वा क्षुत्पिपासा च सर्वथा निवृत्ता भवति।

ਹਉ ਸਦਾ ਸਦਾ ਬਲਿਹਾਰੀ ਗੁਰ ਅਪੁਨੇ ਜੋ ਪ੍ਰਭੁ ਸਚਾ ਦੇਇ ਮਿਲਾਇ ॥
हउ सदा सदा बलिहारी गुर अपुने जो प्रभु सचा देइ मिलाइ ॥

अहं सदा यज्ञः मम गुरुः, यः मां सच्चिदानन्देन सह मिलितुं नेति।

ਨਾਨਕ ਕਰਮੁ ਪਾਇਆ ਤਿਨ ਸਚਾ ਜੋ ਗੁਰ ਚਰਣੀ ਲਗੇ ਆਇ ॥੨੦॥
नानक करमु पाइआ तिन सचा जो गुर चरणी लगे आइ ॥२०॥

गुरुचरणेषु ये आगत्य पतन्ति ते नानक सत्यकर्मणा धन्याः। ||२०||

ਜਿਨ ਪਿਰੀਆ ਸਉ ਨੇਹੁ ਸੇ ਸਜਣ ਮੈ ਨਾਲਿ ॥
जिन पिरीआ सउ नेहु से सजण मै नालि ॥

स प्रियः यस्य मम प्रेम्णः स मे मित्रं मया सह अस्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਹਉ ਫਿਰਾਂ ਭੀ ਹਿਰਦੈ ਰਖਾ ਸਮਾਲਿ ॥੨੧॥
अंतरि बाहरि हउ फिरां भी हिरदै रखा समालि ॥२१॥

अन्तः बहिः च भ्रमामि, परन्तु तं हृदये नित्यं निहितं धारयामि । ||२१||

ਜਿਨਾ ਇਕ ਮਨਿ ਇਕ ਚਿਤਿ ਧਿਆਇਆ ਸਤਿਗੁਰ ਸਉ ਚਿਤੁ ਲਾਇ ॥
जिना इक मनि इक चिति धिआइआ सतिगुर सउ चितु लाइ ॥

ये भगवन्तं एकचित्ततया एकबिन्दुसमाहितेन ध्यायन्ति ते स्वचैतन्यं सत्यगुरुणा सह सम्बध्दयन्ति।

ਤਿਨ ਕੀ ਦੁਖ ਭੁਖ ਹਉਮੈ ਵਡਾ ਰੋਗੁ ਗਇਆ ਨਿਰਦੋਖ ਭਏ ਲਿਵ ਲਾਇ ॥
तिन की दुख भुख हउमै वडा रोगु गइआ निरदोख भए लिव लाइ ॥

ते दुःखं क्षुधां च अहङ्कारस्य महतीं व्याधिं च मुक्ताः भवन्ति; प्रेम्णा भगवतः अनुकूलाः भवन्ति, ते निर्दुःखं भवन्ति।

ਗੁਣ ਗਾਵਹਿ ਗੁਣ ਉਚਰਹਿ ਗੁਣ ਮਹਿ ਸਵੈ ਸਮਾਇ ॥
गुण गावहि गुण उचरहि गुण महि सवै समाइ ॥

तस्य स्तुतिं गायन्ति, तस्य स्तुतिं च जपन्ति; तस्य महिमा स्तुतिषु ते अवशोषणेन निद्रां कुर्वन्ति।

ਨਾਨਕ ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਇਆ ਸਹਜਿ ਮਿਲਿਆ ਪ੍ਰਭੁ ਆਇ ॥੨੨॥
नानक गुर पूरे ते पाइआ सहजि मिलिआ प्रभु आइ ॥२२॥

हे नानक, सिद्धगुरुद्वारा ते सहजशान्तिं शान्तिं च सह ईश्वरं मिलितुं आगच्छन्ति। ||२२||

ਮਨਮੁਖਿ ਮਾਇਆ ਮੋਹੁ ਹੈ ਨਾਮਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
मनमुखि माइआ मोहु है नामि न लगै पिआरु ॥

स्वेच्छा मनमुखाः मायां भावात्मकरूपेण सक्ताः भवन्ति; ते नाम प्रेम्णा न भवन्ति।

ਕੂੜੁ ਕਮਾਵੈ ਕੂੜੁ ਸੰਘਰੈ ਕੂੜਿ ਕਰੈ ਆਹਾਰੁ ॥
कूड़ु कमावै कूड़ु संघरै कूड़ि करै आहारु ॥

मिथ्याम् आचरन्ति, मिथ्यासंग्रहं कुर्वन्ति, मिथ्याभोजनं च खादन्ति।

ਬਿਖੁ ਮਾਇਆ ਧਨੁ ਸੰਚਿ ਮਰਹਿ ਅੰਤਿ ਹੋਇ ਸਭੁ ਛਾਰੁ ॥
बिखु माइआ धनु संचि मरहि अंति होइ सभु छारु ॥

मयस्य विषधनं सम्पत्तिं च सङ्गृह्य म्रियन्ते; अन्ते ते सर्वे भस्मरूपेण न्यूनीकृताः भवन्ति ।

ਕਰਮ ਧਰਮ ਸੁਚਿ ਸੰਜਮੁ ਕਰਹਿ ਅੰਤਰਿ ਲੋਭੁ ਵਿਕਾਰ ॥
करम धरम सुचि संजमु करहि अंतरि लोभु विकार ॥

शुद्धि-आत्म-अनुशासन-धर्मं कुर्वन्ति, किन्तु लोभ-अशुभ-भ्रष्टाचार-पूर्णाः ।

ਨਾਨਕ ਮਨਮੁਖਿ ਜਿ ਕਮਾਵੈ ਸੁ ਥਾਇ ਨ ਪਵੈ ਦਰਗਹ ਹੋਇ ਖੁਆਰੁ ॥੨੩॥
नानक मनमुखि जि कमावै सु थाइ न पवै दरगह होइ खुआरु ॥२३॥

हे नानक स्वेच्छा मनमुखानां कर्माणि न स्वीक्रियन्ते; भगवतः प्राङ्गणे ते कृपणाः सन्ति। ||२३||

ਸਭਨਾ ਰਾਗਾਂ ਵਿਚਿ ਸੋ ਭਲਾ ਭਾਈ ਜਿਤੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
सभना रागां विचि सो भला भाई जितु वसिआ मनि आइ ॥

सर्वेषु रागेषु स उदात्तः दैवभ्रातरः येन भगवान् मनसि स्थातुं आगच्छति।

ਰਾਗੁ ਨਾਦੁ ਸਭੁ ਸਚੁ ਹੈ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਇ ॥
रागु नादु सभु सचु है कीमति कही न जाइ ॥

ये रागाः नादस्य ध्वनि-प्रवाहे सन्ति ते सर्वथा सत्याः; तेषां मूल्यं व्यक्तं कर्तुं न शक्यते।

ਰਾਗੈ ਨਾਦੈ ਬਾਹਰਾ ਇਨੀ ਹੁਕਮੁ ਨ ਬੂਝਿਆ ਜਾਇ ॥
रागै नादै बाहरा इनी हुकमु न बूझिआ जाइ ॥

ये रागाः नादस्य शब्द-प्रवाहे न सन्ति - एतैः भगवतः इच्छा न अवगन्तुं शक्यन्ते।

ਨਾਨਕ ਹੁਕਮੈ ਬੂਝੈ ਤਿਨਾ ਰਾਸਿ ਹੋਇ ਸਤਿਗੁਰ ਤੇ ਸੋਝੀ ਪਾਇ ॥
नानक हुकमै बूझै तिना रासि होइ सतिगुर ते सोझी पाइ ॥

हे नानक, ते एव सम्यक् सन्ति, ये सत्यगुरुस्य इच्छां विज्ञायन्ते।

ਸਭੁ ਕਿਛੁ ਤਿਸ ਤੇ ਹੋਇਆ ਜਿਉ ਤਿਸੈ ਦੀ ਰਜਾਇ ॥੨੪॥
सभु किछु तिस ते होइआ जिउ तिसै दी रजाइ ॥२४॥

सर्वं यथा इच्छति तथा भवति। ||२४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430