श्री गुरु ग्रन्थ साहिबः

पुटः - 1424


ਸਤਿਗੁਰ ਵਿਚਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਹੈ ਅੰਮ੍ਰਿਤੁ ਕਹੈ ਕਹਾਇ ॥
सतिगुर विचि अंम्रित नामु है अंम्रितु कहै कहाइ ॥

नामस्य अम्ब्रोसियलामृतं भगवतः नाम सच्चे गुरुस्य अन्तः अस्ति।

ਗੁਰਮਤੀ ਨਾਮੁ ਨਿਰਮਲੁੋ ਨਿਰਮਲ ਨਾਮੁ ਧਿਆਇ ॥
गुरमती नामु निरमलुो निरमल नामु धिआइ ॥

गुरुशिक्षां अनुसृत्य निर्मलं नाम शुद्धं पवित्रं च नाम ध्यायति।

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਤਤੁ ਹੈ ਗੁਰਮੁਖਿ ਵਸੈ ਮਨਿ ਆਇ ॥
अंम्रित बाणी ततु है गुरमुखि वसै मनि आइ ॥

तस्य बनिस्य अम्ब्रोसियलवचनं सत्यं सारम् अस्ति। गुरमुखस्य मनसि स्थातुं आगच्छति।

ਹਿਰਦੈ ਕਮਲੁ ਪਰਗਾਸਿਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥
हिरदै कमलु परगासिआ जोती जोति मिलाइ ॥

हृदिपद्मं प्रफुल्लते ज्योतिर्विलीयते ज्योतिः ।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਤਿਨ ਕਉ ਮੇਲਿਓਨੁ ਜਿਨ ਧੁਰਿ ਮਸਤਕਿ ਭਾਗੁ ਲਿਖਾਇ ॥੨੫॥
नानक सतिगुरु तिन कउ मेलिओनु जिन धुरि मसतकि भागु लिखाइ ॥२५॥

हे नानक, ते एव सत्गुरुं मिलन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति। ||२५||

ਅੰਦਰਿ ਤਿਸਨਾ ਅਗਿ ਹੈ ਮਨਮੁਖ ਭੁਖ ਨ ਜਾਇ ॥
अंदरि तिसना अगि है मनमुख भुख न जाइ ॥

स्वेच्छा मनमुखानाम् अन्तः कामाग्निः; तेषां क्षुधा न गच्छति।

ਮੋਹੁ ਕੁਟੰਬੁ ਸਭੁ ਕੂੜੁ ਹੈ ਕੂੜਿ ਰਹਿਆ ਲਪਟਾਇ ॥
मोहु कुटंबु सभु कूड़ु है कूड़ि रहिआ लपटाइ ॥

ज्ञातिषु भावात्मकाः आसक्तिः सर्वथा मिथ्या एव; ते अनृते लीनाः तिष्ठन्ति।

ਅਨਦਿਨੁ ਚਿੰਤਾ ਚਿੰਤਵੈ ਚਿੰਤਾ ਬਧਾ ਜਾਇ ॥
अनदिनु चिंता चिंतवै चिंता बधा जाइ ॥

रात्रौ दिवा च चिन्तया व्याकुलाः भवन्ति; चिन्ताबद्धाः प्रयान्ति।

ਜੰਮਣੁ ਮਰਣੁ ਨ ਚੁਕਈ ਹਉਮੈ ਕਰਮ ਕਮਾਇ ॥
जंमणु मरणु न चुकई हउमै करम कमाइ ॥

पुनर्जन्मनि तेषां आगमनगमनयोः कदापि समाप्तिः न भवति; अहङ्कारेण स्वकर्माणि कुर्वन्ति।

ਗੁਰ ਸਰਣਾਈ ਉਬਰੈ ਨਾਨਕ ਲਏ ਛਡਾਇ ॥੨੬॥
गुर सरणाई उबरै नानक लए छडाइ ॥२६॥

गुरु-अभयारण्ये तु त्राता नानक मुक्ताः | ||२६||

ਸਤਿਗੁਰ ਪੁਰਖੁ ਹਰਿ ਧਿਆਇਦਾ ਸਤਸੰਗਤਿ ਸਤਿਗੁਰ ਭਾਇ ॥
सतिगुर पुरखु हरि धिआइदा सतसंगति सतिगुर भाइ ॥

सत्यगुरुः ध्यायति भगवान् आदिभूतम् | सत्संगत सत्सङ्घः सच्चिगुरुं प्रेम करोति।

ਸਤਸੰਗਤਿ ਸਤਿਗੁਰ ਸੇਵਦੇ ਹਰਿ ਮੇਲੇ ਗੁਰੁ ਮੇਲਾਇ ॥
सतसंगति सतिगुर सेवदे हरि मेले गुरु मेलाइ ॥

ये सत्संगतिं सम्मिलितं कुर्वन्ति, सच्चे गुरुं च सेवन्ते - गुरुः तान् भगवतः संयोगे एकीकरोति।

ਏਹੁ ਭਉਜਲੁ ਜਗਤੁ ਸੰਸਾਰੁ ਹੈ ਗੁਰੁ ਬੋਹਿਥੁ ਨਾਮਿ ਤਰਾਇ ॥
एहु भउजलु जगतु संसारु है गुरु बोहिथु नामि तराइ ॥

अयं जगत्, अयं विश्वः, भयङ्करः समुद्रः अस्ति। नामस्य नावस्य उपरि भगवतः नाम गुरुः अस्मान् पारं वहति।

ਗੁਰਸਿਖੀ ਭਾਣਾ ਮੰਨਿਆ ਗੁਰੁ ਪੂਰਾ ਪਾਰਿ ਲੰਘਾਇ ॥
गुरसिखी भाणा मंनिआ गुरु पूरा पारि लंघाइ ॥

गुरुस्य सिक्खाः भगवतः इच्छां स्वीकुर्वन्ति, पालनं च कुर्वन्ति; सिद्धगुरुः तान् पारं वहति।

ਗੁਰਸਿਖਾਂ ਕੀ ਹਰਿ ਧੂੜਿ ਦੇਹਿ ਹਮ ਪਾਪੀ ਭੀ ਗਤਿ ਪਾਂਹਿ ॥
गुरसिखां की हरि धूड़ि देहि हम पापी भी गति पांहि ॥

गुरुशिखचरणरजसा भगवन् मम आशीर्वादं ददातु। अहं पापी - मां त्राहि ।

ਧੁਰਿ ਮਸਤਕਿ ਹਰਿ ਪ੍ਰਭ ਲਿਖਿਆ ਗੁਰ ਨਾਨਕ ਮਿਲਿਆ ਆਇ ॥
धुरि मसतकि हरि प्रभ लिखिआ गुर नानक मिलिआ आइ ॥

येषां ललाटेषु भगवता भगवता लिखिता एतादृशं पूर्वनिर्धारितं दैवं भवति, ते गुरुनानकं मिलितुं आगच्छन्ति।

ਜਮਕੰਕਰ ਮਾਰਿ ਬਿਦਾਰਿਅਨੁ ਹਰਿ ਦਰਗਹ ਲਏ ਛਡਾਇ ॥
जमकंकर मारि बिदारिअनु हरि दरगह लए छडाइ ॥

मृत्युदूतः ताडितः निष्कासितः च भवति; वयं भगवतः प्राङ्गणे उद्धारिताः स्मः।

ਗੁਰਸਿਖਾ ਨੋ ਸਾਬਾਸਿ ਹੈ ਹਰਿ ਤੁਠਾ ਮੇਲਿ ਮਿਲਾਇ ॥੨੭॥
गुरसिखा नो साबासि है हरि तुठा मेलि मिलाइ ॥२७॥

धन्याः उत्सवाः च गुरुस्य सिक्खाः; स्वप्रीतौ भगवता तान् स्वसंयोगे संयोजयति। ||२७||

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਮੁ ਦਿੜਾਇਆ ਜਿਨਿ ਵਿਚਹੁ ਭਰਮੁ ਚੁਕਾਇਆ ॥
गुरि पूरै हरि नामु दिड़ाइआ जिनि विचहु भरमु चुकाइआ ॥

सिद्धगुरुः मम अन्तः भगवतः नाम रोपितवान्; मम संशयान् अन्तःतः दूरीकृतवान्।

ਰਾਮ ਨਾਮੁ ਹਰਿ ਕੀਰਤਿ ਗਾਇ ਕਰਿ ਚਾਨਣੁ ਮਗੁ ਦੇਖਾਇਆ ॥
राम नामु हरि कीरति गाइ करि चानणु मगु देखाइआ ॥

भगवतः नाम स्तुतिकीर्तनं गायन् भगवतः मार्गः प्रकाशितः भवति, तस्य सिक्खेभ्यः दर्शितः च भवति।

ਹਉਮੈ ਮਾਰਿ ਏਕ ਲਿਵ ਲਾਗੀ ਅੰਤਰਿ ਨਾਮੁ ਵਸਾਇਆ ॥
हउमै मारि एक लिव लागी अंतरि नामु वसाइआ ॥

अहङ्कारं जित्वा अहं एकेश्वरस्य प्रेम्णा अनुकूलः तिष्ठामि; नाम भगवतः नाम मम अन्तः निवसति।

ਗੁਰਮਤੀ ਜਮੁ ਜੋਹਿ ਨ ਸਕੈ ਸਚੈ ਨਾਇ ਸਮਾਇਆ ॥
गुरमती जमु जोहि न सकै सचै नाइ समाइआ ॥

अहं गुरुशिक्षां अनुसरामि, अतः मृत्युदूतः मां द्रष्टुं अपि न शक्नोति; अहं सत्यनाम्नि निमग्नः अस्मि।

ਸਭੁ ਆਪੇ ਆਪਿ ਵਰਤੈ ਕਰਤਾ ਜੋ ਭਾਵੈ ਸੋ ਨਾਇ ਲਾਇਆ ॥
सभु आपे आपि वरतै करता जो भावै सो नाइ लाइआ ॥

स्वयं प्रजापतिः सर्वव्यापी; यथा इच्छति तथा अस्मान् स्वनाम्ना सह सम्बध्दयति।

ਜਨ ਨਾਨਕੁ ਨਾਉ ਲਏ ਤਾਂ ਜੀਵੈ ਬਿਨੁ ਨਾਵੈ ਖਿਨੁ ਮਰਿ ਜਾਇਆ ॥੨੮॥
जन नानकु नाउ लए तां जीवै बिनु नावै खिनु मरि जाइआ ॥२८॥

सेवकः नानकः नाम जपन् जीवति। नाम विना क्षणमात्रेण म्रियते । ||२८||

ਮਨ ਅੰਤਰਿ ਹਉਮੈ ਰੋਗੁ ਭ੍ਰਮਿ ਭੂਲੇ ਹਉਮੈ ਸਾਕਤ ਦੁਰਜਨਾ ॥
मन अंतरि हउमै रोगु भ्रमि भूले हउमै साकत दुरजना ॥

अश्रद्धानां निन्दकानां मनसि अहङ्कारस्य रोगः अस्ति; एते दुष्टाः नष्टाः संशयमोहिताः भ्रमन्ति।

ਨਾਨਕ ਰੋਗੁ ਗਵਾਇ ਮਿਲਿ ਸਤਿਗੁਰ ਸਾਧੂ ਸਜਣਾ ॥੨੯॥
नानक रोगु गवाइ मिलि सतिगुर साधू सजणा ॥२९॥

हे नानक, सच्चिगुरुं पवित्रमित्रेण सह मिलित्वा एव एषः रोगः निर्मूलितः भवति। ||२९||

ਗੁਰਮਤੀ ਹਰਿ ਹਰਿ ਬੋਲੇ ॥
गुरमती हरि हरि बोले ॥

गुरु उपदेश अनुसरण करते हुए हर, हर नाम जप करें।

ਹਰਿ ਪ੍ਰੇਮਿ ਕਸਾਈ ਦਿਨਸੁ ਰਾਤਿ ਹਰਿ ਰਤੀ ਹਰਿ ਰੰਗਿ ਚੋਲੇ ॥
हरि प्रेमि कसाई दिनसु राति हरि रती हरि रंगि चोले ॥

भगवतः प्रेम्णा आकृष्टः, दिवारात्रौ, देहवस्त्रं भगवतः प्रेम्णा ओतप्रोतं भवति।

ਹਰਿ ਜੈਸਾ ਪੁਰਖੁ ਨ ਲਭਈ ਸਭੁ ਦੇਖਿਆ ਜਗਤੁ ਮੈ ਟੋਲੇ ॥
हरि जैसा पुरखु न लभई सभु देखिआ जगतु मै टोले ॥

न मया लब्धः सदृशः कञ्चित् जीवः यद्यपि मया लोकं सर्वं अन्वेषितम्।

ਗੁਰ ਸਤਿਗੁਰਿ ਨਾਮੁ ਦਿੜਾਇਆ ਮਨੁ ਅਨਤ ਨ ਕਾਹੂ ਡੋਲੇ ॥
गुर सतिगुरि नामु दिड़ाइआ मनु अनत न काहू डोले ॥

गुरुः, सच्चः गुरुः, अन्तः नाम रोपितवान्; अधुना, मम मनः अन्यत्र न भ्रमति, न च भ्रमति।

ਜਨ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਗੁਰ ਸਤਿਗੁਰ ਕੇ ਗੁਲ ਗੋਲੇ ॥੩੦॥
जन नानकु हरि का दासु है गुर सतिगुर के गुल गोले ॥३०॥

सेवकः नानकः भगवतः दासः, गुरुस्य दासानां दासः, सच्चः गुरुः। ||३०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430