नामस्य अम्ब्रोसियलामृतं भगवतः नाम सच्चे गुरुस्य अन्तः अस्ति।
गुरुशिक्षां अनुसृत्य निर्मलं नाम शुद्धं पवित्रं च नाम ध्यायति।
तस्य बनिस्य अम्ब्रोसियलवचनं सत्यं सारम् अस्ति। गुरमुखस्य मनसि स्थातुं आगच्छति।
हृदिपद्मं प्रफुल्लते ज्योतिर्विलीयते ज्योतिः ।
हे नानक, ते एव सत्गुरुं मिलन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति। ||२५||
स्वेच्छा मनमुखानाम् अन्तः कामाग्निः; तेषां क्षुधा न गच्छति।
ज्ञातिषु भावात्मकाः आसक्तिः सर्वथा मिथ्या एव; ते अनृते लीनाः तिष्ठन्ति।
रात्रौ दिवा च चिन्तया व्याकुलाः भवन्ति; चिन्ताबद्धाः प्रयान्ति।
पुनर्जन्मनि तेषां आगमनगमनयोः कदापि समाप्तिः न भवति; अहङ्कारेण स्वकर्माणि कुर्वन्ति।
गुरु-अभयारण्ये तु त्राता नानक मुक्ताः | ||२६||
सत्यगुरुः ध्यायति भगवान् आदिभूतम् | सत्संगत सत्सङ्घः सच्चिगुरुं प्रेम करोति।
ये सत्संगतिं सम्मिलितं कुर्वन्ति, सच्चे गुरुं च सेवन्ते - गुरुः तान् भगवतः संयोगे एकीकरोति।
अयं जगत्, अयं विश्वः, भयङ्करः समुद्रः अस्ति। नामस्य नावस्य उपरि भगवतः नाम गुरुः अस्मान् पारं वहति।
गुरुस्य सिक्खाः भगवतः इच्छां स्वीकुर्वन्ति, पालनं च कुर्वन्ति; सिद्धगुरुः तान् पारं वहति।
गुरुशिखचरणरजसा भगवन् मम आशीर्वादं ददातु। अहं पापी - मां त्राहि ।
येषां ललाटेषु भगवता भगवता लिखिता एतादृशं पूर्वनिर्धारितं दैवं भवति, ते गुरुनानकं मिलितुं आगच्छन्ति।
मृत्युदूतः ताडितः निष्कासितः च भवति; वयं भगवतः प्राङ्गणे उद्धारिताः स्मः।
धन्याः उत्सवाः च गुरुस्य सिक्खाः; स्वप्रीतौ भगवता तान् स्वसंयोगे संयोजयति। ||२७||
सिद्धगुरुः मम अन्तः भगवतः नाम रोपितवान्; मम संशयान् अन्तःतः दूरीकृतवान्।
भगवतः नाम स्तुतिकीर्तनं गायन् भगवतः मार्गः प्रकाशितः भवति, तस्य सिक्खेभ्यः दर्शितः च भवति।
अहङ्कारं जित्वा अहं एकेश्वरस्य प्रेम्णा अनुकूलः तिष्ठामि; नाम भगवतः नाम मम अन्तः निवसति।
अहं गुरुशिक्षां अनुसरामि, अतः मृत्युदूतः मां द्रष्टुं अपि न शक्नोति; अहं सत्यनाम्नि निमग्नः अस्मि।
स्वयं प्रजापतिः सर्वव्यापी; यथा इच्छति तथा अस्मान् स्वनाम्ना सह सम्बध्दयति।
सेवकः नानकः नाम जपन् जीवति। नाम विना क्षणमात्रेण म्रियते । ||२८||
अश्रद्धानां निन्दकानां मनसि अहङ्कारस्य रोगः अस्ति; एते दुष्टाः नष्टाः संशयमोहिताः भ्रमन्ति।
हे नानक, सच्चिगुरुं पवित्रमित्रेण सह मिलित्वा एव एषः रोगः निर्मूलितः भवति। ||२९||
गुरु उपदेश अनुसरण करते हुए हर, हर नाम जप करें।
भगवतः प्रेम्णा आकृष्टः, दिवारात्रौ, देहवस्त्रं भगवतः प्रेम्णा ओतप्रोतं भवति।
न मया लब्धः सदृशः कञ्चित् जीवः यद्यपि मया लोकं सर्वं अन्वेषितम्।
गुरुः, सच्चः गुरुः, अन्तः नाम रोपितवान्; अधुना, मम मनः अन्यत्र न भ्रमति, न च भ्रमति।
सेवकः नानकः भगवतः दासः, गुरुस्य दासानां दासः, सच्चः गुरुः। ||३०||