श्री गुरु ग्रन्थ साहिबः

पुटः - 453


ਬਿਖਮੋ ਬਿਖਮੁ ਅਖਾੜਾ ਮੈ ਗੁਰ ਮਿਲਿ ਜੀਤਾ ਰਾਮ ॥
बिखमो बिखमु अखाड़ा मै गुर मिलि जीता राम ॥

गुरुं मिलित्वा अहं जीवनस्य क्षेत्रे अत्यन्तं कठिनं युद्धं जित्वा अस्मि।

ਗੁਰ ਮਿਲਿ ਜੀਤਾ ਹਰਿ ਹਰਿ ਕੀਤਾ ਤੂਟੀ ਭੀਤਾ ਭਰਮ ਗੜਾ ॥
गुर मिलि जीता हरि हरि कीता तूटी भीता भरम गड़ा ॥

गुरुं मिलित्वा अहं विजयी अस्मि; स्तुवन् भगवन्तं हरं हरं संशयदुर्गस्य भित्तिः नष्टाः |

ਪਾਇਆ ਖਜਾਨਾ ਬਹੁਤੁ ਨਿਧਾਨਾ ਸਾਣਥ ਮੇਰੀ ਆਪਿ ਖੜਾ ॥
पाइआ खजाना बहुतु निधाना साणथ मेरी आपि खड़ा ॥

एतावता निधिधनं मया लब्धम्; भगवता एव मम पार्श्वे स्थितः।

ਸੋਈ ਸੁਗਿਆਨਾ ਸੋ ਪਰਧਾਨਾ ਜੋ ਪ੍ਰਭਿ ਅਪਨਾ ਕੀਤਾ ॥
सोई सुगिआना सो परधाना जो प्रभि अपना कीता ॥

सः आध्यात्मिकप्रज्ञापुरुषः, सः च नेता, यस्य ईश्वरः स्वस्य कृतवान्।

ਕਹੁ ਨਾਨਕ ਜਾਂ ਵਲਿ ਸੁਆਮੀ ਤਾ ਸਰਸੇ ਭਾਈ ਮੀਤਾ ॥੪॥੧॥
कहु नानक जां वलि सुआमी ता सरसे भाई मीता ॥४॥१॥

नानकः वदति यदा भगवता गुरुः मम पक्षे भवति तदा मम भ्रातरः मित्राणि च आनन्दयन्ति। ||४||१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਕਥਾ ਹਰਿ ਅਕਥ ਕਥਾ ਕਿਛੁ ਜਾਇ ਨ ਜਾਣੀ ਰਾਮ ॥
अकथा हरि अकथ कथा किछु जाइ न जाणी राम ॥

अवाच्यम् अवाच्यस्य भगवतः प्रवचनम्; सर्वथा ज्ञातुं न शक्यते।

ਸੁਰਿ ਨਰ ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਸਹਜਿ ਵਖਾਣੀ ਰਾਮ ॥
सुरि नर सुरि नर मुनि जन सहजि वखाणी राम ॥

देवाः मर्त्याः स्वर्गदूताः मौनर्षयः शान्तविश्वासेन व्यजयन्ति ।

ਸਹਜੇ ਵਖਾਣੀ ਅਮਿਉ ਬਾਣੀ ਚਰਣ ਕਮਲ ਰੰਗੁ ਲਾਇਆ ॥
सहजे वखाणी अमिउ बाणी चरण कमल रंगु लाइआ ॥

स्वशयेन ते भगवतः वचनस्य अम्ब्रोसियल बाणीं पाठयन्ति; ते भगवतः पादकमलप्रेमम् आलिंगयन्ति।

ਜਪਿ ਏਕੁ ਅਲਖੁ ਪ੍ਰਭੁ ਨਿਰੰਜਨੁ ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇਆ ॥
जपि एकु अलखु प्रभु निरंजनु मन चिंदिआ फलु पाइआ ॥

एकं अबोधं निर्मलं भगवन्तं ध्यायन्ते हृदयकामफलं लभन्ते।

ਤਜਿ ਮਾਨੁ ਮੋਹੁ ਵਿਕਾਰੁ ਦੂਜਾ ਜੋਤੀ ਜੋਤਿ ਸਮਾਣੀ ॥
तजि मानु मोहु विकारु दूजा जोती जोति समाणी ॥

आत्मदम्भं, भावात्मकं आसक्तिं, भ्रष्टतां, द्वैतं च परित्यज्य तेषां प्रकाशः प्रकाशे विलीयते।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਗੁਰਪ੍ਰਸਾਦੀ ਸਦਾ ਹਰਿ ਰੰਗੁ ਮਾਣੀ ॥੧॥
बिनवंति नानक गुरप्रसादी सदा हरि रंगु माणी ॥१॥

प्रार्थयति नानक, गुरुप्रसादेन भगवतः प्रेम्णः सदा भोजते। ||१||

ਹਰਿ ਸੰਤਾ ਹਰਿ ਸੰਤ ਸਜਨ ਮੇਰੇ ਮੀਤ ਸਹਾਈ ਰਾਮ ॥
हरि संता हरि संत सजन मेरे मीत सहाई राम ॥

भगवतः सन्ताः - भगवतः सन्तः मम मित्राणि, मम परममित्राः, सहायकाः च सन्ति।

ਵਡਭਾਗੀ ਵਡਭਾਗੀ ਸਤਸੰਗਤਿ ਪਾਈ ਰਾਮ ॥
वडभागी वडभागी सतसंगति पाई राम ॥

महता सौभाग्येन महता सौभाग्येन मया सत्संगतं सत्यसङ्घः प्राप्तः।

ਵਡਭਾਗੀ ਪਾਏ ਨਾਮੁ ਧਿਆਏ ਲਾਥੇ ਦੂਖ ਸੰਤਾਪੈ ॥
वडभागी पाए नामु धिआए लाथे दूख संतापै ॥

महता सौभाग्येन तत् लब्धं नाम भगवतः नाम ध्यायामि; मम दुःखानि दुःखानि च अपहृतानि।

ਗੁਰ ਚਰਣੀ ਲਾਗੇ ਭ੍ਰਮ ਭਉ ਭਾਗੇ ਆਪੁ ਮਿਟਾਇਆ ਆਪੈ ॥
गुर चरणी लागे भ्रम भउ भागे आपु मिटाइआ आपै ॥

गुरुपादं मया गृहीतं, मम संशयाः भयानि च गता:। तेन एव मम आत्मदम्भः मेटितः।

ਕਰਿ ਕਿਰਪਾ ਮੇਲੇ ਪ੍ਰਭਿ ਅਪੁਨੈ ਵਿਛੁੜਿ ਕਤਹਿ ਨ ਜਾਈ ॥
करि किरपा मेले प्रभि अपुनै विछुड़ि कतहि न जाई ॥

स्वस्य अनुग्रहं दत्त्वा ईश्वरः मां स्वेन सह एकीकृतवान्; न पुनः विरहदुःखं प्राप्नोमि, न च कुत्रापि गन्तव्यम् ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਾਸੁ ਤੇਰਾ ਸਦਾ ਹਰਿ ਸਰਣਾਈ ॥੨॥
बिनवंति नानक दासु तेरा सदा हरि सरणाई ॥२॥

प्रार्थयति नानक, अहं सदा तव दासः भगवन्; अहं भवतः अभयारण्यम् अन्वेषयामि। ||२||

ਹਰਿ ਦਰੇ ਹਰਿ ਦਰਿ ਸੋਹਨਿ ਤੇਰੇ ਭਗਤ ਪਿਆਰੇ ਰਾਮ ॥
हरि दरे हरि दरि सोहनि तेरे भगत पिआरे राम ॥

भगवद्वारम् - भगवतः द्वारे, तव प्रियभक्ताः सुन्दराः दृश्यन्ते।

ਵਾਰੀ ਤਿਨ ਵਾਰੀ ਜਾਵਾ ਸਦ ਬਲਿਹਾਰੇ ਰਾਮ ॥
वारी तिन वारी जावा सद बलिहारे राम ॥

अहं यज्ञः, यज्ञः, तेषां यज्ञः पुनः पुनः।

ਸਦ ਬਲਿਹਾਰੇ ਕਰਿ ਨਮਸਕਾਰੇ ਜਿਨ ਭੇਟਤ ਪ੍ਰਭੁ ਜਾਤਾ ॥
सद बलिहारे करि नमसकारे जिन भेटत प्रभु जाता ॥

अहं सदा यज्ञः अस्मि, तान् विनयेन नमामि; तान् मिलित्वा अहं ईश्वरं जानामि।

ਘਟਿ ਘਟਿ ਰਵਿ ਰਹਿਆ ਸਭ ਥਾਈ ਪੂਰਨ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
घटि घटि रवि रहिआ सभ थाई पूरन पुरखु बिधाता ॥

सिद्धः सर्वशक्तिमान् च भगवन् दैवस्य शिल्पकारः प्रत्येकं हृदये सर्वत्र समाहितः अस्ति।

ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ਨਾਮੁ ਧਿਆਇਆ ਜੂਐ ਜਨਮੁ ਨ ਹਾਰੇ ॥
गुरु पूरा पाइआ नामु धिआइआ जूऐ जनमु न हारे ॥

सिद्धगुरुं मिलित्वा वयं नाम ध्यायामः, द्यूते इदं प्राणं न हास्यामः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਣਿ ਤੇਰੀ ਰਾਖੁ ਕਿਰਪਾ ਧਾਰੇ ॥੩॥
बिनवंति नानक सरणि तेरी राखु किरपा धारे ॥३॥

प्रार्थयति नानक, अहं तव अभयारण्यम् अन्वेषयामि; कृपया, मयि दयां वृष्टि, मां पाहि च । ||३||

ਬੇਅੰਤਾ ਬੇਅੰਤ ਗੁਣ ਤੇਰੇ ਕੇਤਕ ਗਾਵਾ ਰਾਮ ॥
बेअंता बेअंत गुण तेरे केतक गावा राम ॥

असंख्य - असंख्याः तव महिमा गुणाः; तेषु कति गातुं शक्नोमि?

ਤੇਰੇ ਚਰਣਾ ਤੇਰੇ ਚਰਣ ਧੂੜਿ ਵਡਭਾਗੀ ਪਾਵਾ ਰਾਮ ॥
तेरे चरणा तेरे चरण धूड़ि वडभागी पावा राम ॥

पादरजः तव पादस्य रजः मया लब्धः महासौभाग्येन।

ਹਰਿ ਧੂੜੀ ਨੑਾਈਐ ਮੈਲੁ ਗਵਾਈਐ ਜਨਮ ਮਰਣ ਦੁਖ ਲਾਥੇ ॥
हरि धूड़ी नाईऐ मैलु गवाईऐ जनम मरण दुख लाथे ॥

भगवतः रजसा स्नात्वा मम मलः प्रक्षालितः, जन्ममरणदुःखाः प्रस्थिताः।

ਅੰਤਰਿ ਬਾਹਰਿ ਸਦਾ ਹਦੂਰੇ ਪਰਮੇਸਰੁ ਪ੍ਰਭੁ ਸਾਥੇ ॥
अंतरि बाहरि सदा हदूरे परमेसरु प्रभु साथे ॥

अन्तः बहिः च पारमार्थिकः भगवान् ईश्वरः नित्यं वर्तते, अस्माभिः सह सर्वदा अस्ति।

ਮਿਟੇ ਦੂਖ ਕਲਿਆਣ ਕੀਰਤਨ ਬਹੁੜਿ ਜੋਨਿ ਨ ਪਾਵਾ ॥
मिटे दूख कलिआण कीरतन बहुड़ि जोनि न पावा ॥

दुःखं प्रयाति, शान्तिः च भवति; भगवतः स्तुतिकीर्तनं गायन् पुनः पुनर्जन्मं न समर्प्यते।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਗੁਰ ਸਰਣਿ ਤਰੀਐ ਆਪਣੇ ਪ੍ਰਭ ਭਾਵਾ ॥੪॥੨॥
बिनवंति नानक गुर सरणि तरीऐ आपणे प्रभ भावा ॥४॥२॥

प्रार्थयति नानक, गुरु अभयारण्ये, एकः तरति पारं करोति, ईश्वरं च प्रसन्नः भवति। ||४||२||

ਆਸਾ ਛੰਤ ਮਹਲਾ ੫ ਘਰੁ ੪ ॥
आसा छंत महला ५ घरु ४ ॥

आसा, छन्त, पंचम मेहल, चतुर्थ गृह: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਚਰਨ ਕਮਲ ਮਨੁ ਬੇਧਿਆ ਕਿਛੁ ਆਨ ਨ ਮੀਠਾ ਰਾਮ ਰਾਜੇ ॥
हरि चरन कमल मनु बेधिआ किछु आन न मीठा राम राजे ॥

मम मनः भगवतः पदकमलेन विद्धं भवति; स एव मम मनसि मधुरः भगवान् नृपः |

ਮਿਲਿ ਸੰਤਸੰਗਤਿ ਆਰਾਧਿਆ ਹਰਿ ਘਟਿ ਘਟੇ ਡੀਠਾ ਰਾਮ ਰਾਜੇ ॥
मिलि संतसंगति आराधिआ हरि घटि घटे डीठा राम राजे ॥

सन्तसङ्घे सम्मिलितः अहं आराधनेन भगवन्तं ध्यायामि; एकैकं हृदये भगवन्तं राजानं पश्यामि।

ਹਰਿ ਘਟਿ ਘਟੇ ਡੀਠਾ ਅੰਮ੍ਰਿਤੁੋ ਵੂਠਾ ਜਨਮ ਮਰਨ ਦੁਖ ਨਾਠੇ ॥
हरि घटि घटे डीठा अंम्रितुो वूठा जनम मरन दुख नाठे ॥

अहं एकैकस्मिन् हृदये भगवन्तं पश्यामि, अम्ब्रोसियल अमृतं च मयि वर्षति; जन्ममरणयोः वेदनाः गता:।

ਗੁਣ ਨਿਧਿ ਗਾਇਆ ਸਭ ਦੂਖ ਮਿਟਾਇਆ ਹਉਮੈ ਬਿਨਸੀ ਗਾਠੇ ॥
गुण निधि गाइआ सभ दूख मिटाइआ हउमै बिनसी गाठे ॥

भगवतः स्तुतिं गायन् गुणनिधिं मम सर्वाणि दुःखानि मेट्यन्ते अहङ्कारग्रन्थिः विमुक्ता।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430