एषः मायायाम् भावात्मकः आसक्तिः भवता सह न गमिष्यति; तस्य प्रेम्णि पतनं मिथ्या अस्ति।
तव जीवनस्य सम्पूर्णा रात्रौ अन्धकारे गता; सत्यगुरुसेवाया तु दिव्यज्योतिः अन्तः प्रभात भविष्यति।
कथयति नानक, हे मर्त्य, रात्रौ चतुर्थे प्रहरणे, सः दिवसः समीपं गच्छति! ||४||
आह्वानं प्राप्य विश्वेश्वरात् वणिक् मित्र कर्मभिः सह उत्थाय प्रयातव्यम् ।
न त्वया क्षणविलम्बः अनुमतः, मम वणिक् मित्र; मृत्युदूतः त्वां दृढहस्तैः गृह्णाति।
आह्वानपत्रं प्राप्य जनाः जप्ताः प्रेषिताः च भवन्ति । स्वेच्छा मनमुखाः कृपणाः सदा |
ये तु सिद्धसत्यगुरुसेवन्ते ते भगवतः प्राङ्गणे सदा सुखिनः भवन्ति।
शरीरं कर्मक्षेत्रम् अस्मिन् युगे; यत्किमपि रोपयसि, तत् लभसे।
नानकः वदति, भगवतः प्राङ्गणे भक्ताः सुन्दराः दृश्यन्ते; स्वेच्छा मनुष्यमुखाः पुनर्जन्मनि सदा भ्रमन्ति। ||५||१||४||
सिरी राग, चौथा मेहल, द्वितीय सदन, छंट: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अज्ञानी आत्मा वधूः कथं भगवतः दर्शनस्य भगवतः दर्शनं प्राप्नुयात्, यदा सा स्वपितुः गृहस्य अस्मिन् लोके अस्ति।
यदा भगवान् स्वयमेव स्वस्य कृपां प्रयच्छति तदा गुरमुखः भर्तुः आकाशगृहस्य कर्तव्यानि ज्ञायते।
गुरमुखः भर्तुः आकाशगृहस्य कर्तव्यानि शिक्षते; सा नित्यं भगवन्तं हरं हरं ध्यायति।
सा सहचरानाम् मध्ये सुखेन गच्छति, भगवतः प्राङ्गणे च हर्षेण बाहून् डुलति ।
तस्याः विवरणं धर्मन्यायाधीशेन शुद्धं भवति, यदा सा भगवतः नाम हर, हर इति जपति।
अज्ञानी आत्मा-वधूः गुरमुखः भवति, भगवतः दर्शनस्य भगवद्दर्शनं च प्राप्नोति, यदा सा अद्यापि स्वपितुः गृहे एव अस्ति। ||१||
मम विवाहः कृतः पिता मम । गुरमुख इति नाहं भगवन्तं लब्धम्।
अज्ञानस्य तमः निरस्तः अस्ति। गुरुणा आध्यात्मिकप्रज्ञायाः प्रज्वलितप्रकाशः प्रकाशितः अस्ति।
गुरुणा दत्ता एषा आध्यात्मिका प्रज्ञा प्रकाशते, अन्धकारः च निवृत्तः। भगवतः अमूल्यरत्नं मया लब्धम्।
अहङ्कारस्य व्याधिः निवृत्तः, मम वेदना समाप्ता कृता च । गुरुशिक्षायाः माध्यमेन मम तादात्म्यं मम समानपरिचयस्य सेवनं कृतवती अस्ति।
मया लब्धः पतिः प्रभुः अकाल मूरतः अमृतरूपम्। सः अविनाशी अस्ति; न म्रियते कदाचिदपि न गमिष्यति ।
मम विवाहः कृतः पिता मम । गुरमुख इति नाहं भगवन्तं लब्धम्। ||२||
भगवान् सत्यानां सत्यतमः पिता मम । भगवतः विनयशीलसेवकैः सह मिलित्वा विवाहयात्रा सुन्दरं दृश्यते।
या भगवतः नाम जपति सा सुखी भवति पितृगृहलोके, भर्तुः भगवतः परलोके सा अतीव सुन्दरी भविष्यति।
भर्तुः भगवतः आकाशगृहे सा अत्यन्तं सुन्दरी भविष्यति, यदि सा लोके नाम स्मरणं कृतवती अस्ति।
तेषां जीवनं फलप्रदं येषां गुरमुखत्वेन मनः जित्वा-जीवनक्रीडायां विजयं प्राप्तवन्तः।
भगवतः विनयशीलसन्तैः सह मिलित्वा मम कर्मणां समृद्धिः भवति, अहं च आनन्देश्वरं पतिरूपेण प्राप्तवान्।
भगवान् सत्यानां सत्यतमः पिता मम । भगवतः विनयशीलसेवकैः सह मिलित्वा विवाहपक्षः अलङ्कृतः अस्ति। ||३||
विवाहदानं दहेजं च मे देवस्य नाम देहि मे पिता ।