श्री गुरु ग्रन्थ साहिबः

पुटः - 78


ਇਹੁ ਮੋਹੁ ਮਾਇਆ ਤੇਰੈ ਸੰਗਿ ਨ ਚਾਲੈ ਝੂਠੀ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥
इहु मोहु माइआ तेरै संगि न चालै झूठी प्रीति लगाई ॥

एषः मायायाम् भावात्मकः आसक्तिः भवता सह न गमिष्यति; तस्य प्रेम्णि पतनं मिथ्या अस्ति।

ਸਗਲੀ ਰੈਣਿ ਗੁਦਰੀ ਅੰਧਿਆਰੀ ਸੇਵਿ ਸਤਿਗੁਰੁ ਚਾਨਣੁ ਹੋਇ ॥
सगली रैणि गुदरी अंधिआरी सेवि सतिगुरु चानणु होइ ॥

तव जीवनस्य सम्पूर्णा रात्रौ अन्धकारे गता; सत्यगुरुसेवाया तु दिव्यज्योतिः अन्तः प्रभात भविष्यति।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਾਣੀ ਚਉਥੈ ਪਹਰੈ ਦਿਨੁ ਨੇੜੈ ਆਇਆ ਸੋਇ ॥੪॥
कहु नानक प्राणी चउथै पहरै दिनु नेड़ै आइआ सोइ ॥४॥

कथयति नानक, हे मर्त्य, रात्रौ चतुर्थे प्रहरणे, सः दिवसः समीपं गच्छति! ||४||

ਲਿਖਿਆ ਆਇਆ ਗੋਵਿੰਦ ਕਾ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਉਠਿ ਚਲੇ ਕਮਾਣਾ ਸਾਥਿ ॥
लिखिआ आइआ गोविंद का वणजारिआ मित्रा उठि चले कमाणा साथि ॥

आह्वानं प्राप्य विश्वेश्वरात् वणिक् मित्र कर्मभिः सह उत्थाय प्रयातव्यम् ।

ਇਕ ਰਤੀ ਬਿਲਮ ਨ ਦੇਵਨੀ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਓਨੀ ਤਕੜੇ ਪਾਏ ਹਾਥ ॥
इक रती बिलम न देवनी वणजारिआ मित्रा ओनी तकड़े पाए हाथ ॥

न त्वया क्षणविलम्बः अनुमतः, मम वणिक् मित्र; मृत्युदूतः त्वां दृढहस्तैः गृह्णाति।

ਲਿਖਿਆ ਆਇਆ ਪਕੜਿ ਚਲਾਇਆ ਮਨਮੁਖ ਸਦਾ ਦੁਹੇਲੇ ॥
लिखिआ आइआ पकड़ि चलाइआ मनमुख सदा दुहेले ॥

आह्वानपत्रं प्राप्य जनाः जप्ताः प्रेषिताः च भवन्ति । स्वेच्छा मनमुखाः कृपणाः सदा |

ਜਿਨੀ ਪੂਰਾ ਸਤਿਗੁਰੁ ਸੇਵਿਆ ਸੇ ਦਰਗਹ ਸਦਾ ਸੁਹੇਲੇ ॥
जिनी पूरा सतिगुरु सेविआ से दरगह सदा सुहेले ॥

ये तु सिद्धसत्यगुरुसेवन्ते ते भगवतः प्राङ्गणे सदा सुखिनः भवन्ति।

ਕਰਮ ਧਰਤੀ ਸਰੀਰੁ ਜੁਗ ਅੰਤਰਿ ਜੋ ਬੋਵੈ ਸੋ ਖਾਤਿ ॥
करम धरती सरीरु जुग अंतरि जो बोवै सो खाति ॥

शरीरं कर्मक्षेत्रम् अस्मिन् युगे; यत्किमपि रोपयसि, तत् लभसे।

ਕਹੁ ਨਾਨਕ ਭਗਤ ਸੋਹਹਿ ਦਰਵਾਰੇ ਮਨਮੁਖ ਸਦਾ ਭਵਾਤਿ ॥੫॥੧॥੪॥
कहु नानक भगत सोहहि दरवारे मनमुख सदा भवाति ॥५॥१॥४॥

नानकः वदति, भगवतः प्राङ्गणे भक्ताः सुन्दराः दृश्यन्ते; स्वेच्छा मनुष्यमुखाः पुनर्जन्मनि सदा भ्रमन्ति। ||५||१||४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੪ ਘਰੁ ੨ ਛੰਤ ॥
सिरीरागु महला ४ घरु २ छंत ॥

सिरी राग, चौथा मेहल, द्वितीय सदन, छंट: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੁੰਧ ਇਆਣੀ ਪੇਈਅੜੈ ਕਿਉ ਕਰਿ ਹਰਿ ਦਰਸਨੁ ਪਿਖੈ ॥
मुंध इआणी पेईअड़ै किउ करि हरि दरसनु पिखै ॥

अज्ञानी आत्मा वधूः कथं भगवतः दर्शनस्य भगवतः दर्शनं प्राप्नुयात्, यदा सा स्वपितुः गृहस्य अस्मिन् लोके अस्ति।

ਹਰਿ ਹਰਿ ਅਪਨੀ ਕਿਰਪਾ ਕਰੇ ਗੁਰਮੁਖਿ ਸਾਹੁਰੜੈ ਕੰਮ ਸਿਖੈ ॥
हरि हरि अपनी किरपा करे गुरमुखि साहुरड़ै कंम सिखै ॥

यदा भगवान् स्वयमेव स्वस्य कृपां प्रयच्छति तदा गुरमुखः भर्तुः आकाशगृहस्य कर्तव्यानि ज्ञायते।

ਸਾਹੁਰੜੈ ਕੰਮ ਸਿਖੈ ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਸਦਾ ਧਿਆਏ ॥
साहुरड़ै कंम सिखै गुरमुखि हरि हरि सदा धिआए ॥

गुरमुखः भर्तुः आकाशगृहस्य कर्तव्यानि शिक्षते; सा नित्यं भगवन्तं हरं हरं ध्यायति।

ਸਹੀਆ ਵਿਚਿ ਫਿਰੈ ਸੁਹੇਲੀ ਹਰਿ ਦਰਗਹ ਬਾਹ ਲੁਡਾਏ ॥
सहीआ विचि फिरै सुहेली हरि दरगह बाह लुडाए ॥

सा सहचरानाम् मध्ये सुखेन गच्छति, भगवतः प्राङ्गणे च हर्षेण बाहून् डुलति ।

ਲੇਖਾ ਧਰਮ ਰਾਇ ਕੀ ਬਾਕੀ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਕਿਰਖੈ ॥
लेखा धरम राइ की बाकी जपि हरि हरि नामु किरखै ॥

तस्याः विवरणं धर्मन्यायाधीशेन शुद्धं भवति, यदा सा भगवतः नाम हर, हर इति जपति।

ਮੁੰਧ ਇਆਣੀ ਪੇਈਅੜੈ ਗੁਰਮੁਖਿ ਹਰਿ ਦਰਸਨੁ ਦਿਖੈ ॥੧॥
मुंध इआणी पेईअड़ै गुरमुखि हरि दरसनु दिखै ॥१॥

अज्ञानी आत्मा-वधूः गुरमुखः भवति, भगवतः दर्शनस्य भगवद्दर्शनं च प्राप्नोति, यदा सा अद्यापि स्वपितुः गृहे एव अस्ति। ||१||

ਵੀਆਹੁ ਹੋਆ ਮੇਰੇ ਬਾਬੁਲਾ ਗੁਰਮੁਖੇ ਹਰਿ ਪਾਇਆ ॥
वीआहु होआ मेरे बाबुला गुरमुखे हरि पाइआ ॥

मम विवाहः कृतः पिता मम । गुरमुख इति नाहं भगवन्तं लब्धम्।

ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਕਟਿਆ ਗੁਰ ਗਿਆਨੁ ਪ੍ਰਚੰਡੁ ਬਲਾਇਆ ॥
अगिआनु अंधेरा कटिआ गुर गिआनु प्रचंडु बलाइआ ॥

अज्ञानस्य तमः निरस्तः अस्ति। गुरुणा आध्यात्मिकप्रज्ञायाः प्रज्वलितप्रकाशः प्रकाशितः अस्ति।

ਬਲਿਆ ਗੁਰ ਗਿਆਨੁ ਅੰਧੇਰਾ ਬਿਨਸਿਆ ਹਰਿ ਰਤਨੁ ਪਦਾਰਥੁ ਲਾਧਾ ॥
बलिआ गुर गिआनु अंधेरा बिनसिआ हरि रतनु पदारथु लाधा ॥

गुरुणा दत्ता एषा आध्यात्मिका प्रज्ञा प्रकाशते, अन्धकारः च निवृत्तः। भगवतः अमूल्यरत्नं मया लब्धम्।

ਹਉਮੈ ਰੋਗੁ ਗਇਆ ਦੁਖੁ ਲਾਥਾ ਆਪੁ ਆਪੈ ਗੁਰਮਤਿ ਖਾਧਾ ॥
हउमै रोगु गइआ दुखु लाथा आपु आपै गुरमति खाधा ॥

अहङ्कारस्य व्याधिः निवृत्तः, मम वेदना समाप्ता कृता च । गुरुशिक्षायाः माध्यमेन मम तादात्म्यं मम समानपरिचयस्य सेवनं कृतवती अस्ति।

ਅਕਾਲ ਮੂਰਤਿ ਵਰੁ ਪਾਇਆ ਅਬਿਨਾਸੀ ਨਾ ਕਦੇ ਮਰੈ ਨ ਜਾਇਆ ॥
अकाल मूरति वरु पाइआ अबिनासी ना कदे मरै न जाइआ ॥

मया लब्धः पतिः प्रभुः अकाल मूरतः अमृतरूपम्। सः अविनाशी अस्ति; न म्रियते कदाचिदपि न गमिष्यति ।

ਵੀਆਹੁ ਹੋਆ ਮੇਰੇ ਬਾਬੋਲਾ ਗੁਰਮੁਖੇ ਹਰਿ ਪਾਇਆ ॥੨॥
वीआहु होआ मेरे बाबोला गुरमुखे हरि पाइआ ॥२॥

मम विवाहः कृतः पिता मम । गुरमुख इति नाहं भगवन्तं लब्धम्। ||२||

ਹਰਿ ਸਤਿ ਸਤੇ ਮੇਰੇ ਬਾਬੁਲਾ ਹਰਿ ਜਨ ਮਿਲਿ ਜੰਞ ਸੁਹੰਦੀ ॥
हरि सति सते मेरे बाबुला हरि जन मिलि जंञ सुहंदी ॥

भगवान् सत्यानां सत्यतमः पिता मम । भगवतः विनयशीलसेवकैः सह मिलित्वा विवाहयात्रा सुन्दरं दृश्यते।

ਪੇਵਕੜੈ ਹਰਿ ਜਪਿ ਸੁਹੇਲੀ ਵਿਚਿ ਸਾਹੁਰੜੈ ਖਰੀ ਸੋਹੰਦੀ ॥
पेवकड़ै हरि जपि सुहेली विचि साहुरड़ै खरी सोहंदी ॥

या भगवतः नाम जपति सा सुखी भवति पितृगृहलोके, भर्तुः भगवतः परलोके सा अतीव सुन्दरी भविष्यति।

ਸਾਹੁਰੜੈ ਵਿਚਿ ਖਰੀ ਸੋਹੰਦੀ ਜਿਨਿ ਪੇਵਕੜੈ ਨਾਮੁ ਸਮਾਲਿਆ ॥
साहुरड़ै विचि खरी सोहंदी जिनि पेवकड़ै नामु समालिआ ॥

भर्तुः भगवतः आकाशगृहे सा अत्यन्तं सुन्दरी भविष्यति, यदि सा लोके नाम स्मरणं कृतवती अस्ति।

ਸਭੁ ਸਫਲਿਓ ਜਨਮੁ ਤਿਨਾ ਦਾ ਗੁਰਮੁਖਿ ਜਿਨਾ ਮਨੁ ਜਿਣਿ ਪਾਸਾ ਢਾਲਿਆ ॥
सभु सफलिओ जनमु तिना दा गुरमुखि जिना मनु जिणि पासा ढालिआ ॥

तेषां जीवनं फलप्रदं येषां गुरमुखत्वेन मनः जित्वा-जीवनक्रीडायां विजयं प्राप्तवन्तः।

ਹਰਿ ਸੰਤ ਜਨਾ ਮਿਲਿ ਕਾਰਜੁ ਸੋਹਿਆ ਵਰੁ ਪਾਇਆ ਪੁਰਖੁ ਅਨੰਦੀ ॥
हरि संत जना मिलि कारजु सोहिआ वरु पाइआ पुरखु अनंदी ॥

भगवतः विनयशीलसन्तैः सह मिलित्वा मम कर्मणां समृद्धिः भवति, अहं च आनन्देश्वरं पतिरूपेण प्राप्तवान्।

ਹਰਿ ਸਤਿ ਸਤਿ ਮੇਰੇ ਬਾਬੋਲਾ ਹਰਿ ਜਨ ਮਿਲਿ ਜੰਞ ਸੁੋਹੰਦੀ ॥੩॥
हरि सति सति मेरे बाबोला हरि जन मिलि जंञ सुोहंदी ॥३॥

भगवान् सत्यानां सत्यतमः पिता मम । भगवतः विनयशीलसेवकैः सह मिलित्वा विवाहपक्षः अलङ्कृतः अस्ति। ||३||

ਹਰਿ ਪ੍ਰਭੁ ਮੇਰੇ ਬਾਬੁਲਾ ਹਰਿ ਦੇਵਹੁ ਦਾਨੁ ਮੈ ਦਾਜੋ ॥
हरि प्रभु मेरे बाबुला हरि देवहु दानु मै दाजो ॥

विवाहदानं दहेजं च मे देवस्य नाम देहि मे पिता ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430