श्री गुरु ग्रन्थ साहिबः

पुटः - 1085


ਆਦਿ ਅੰਤਿ ਮਧਿ ਪ੍ਰਭੁ ਸੋਈ ॥
आदि अंति मधि प्रभु सोई ॥

ईश्वरः आदौ मध्ये च अन्ते च विद्यते।

ਆਪੇ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਈ ॥
आपे करता करे सु होई ॥

प्रजापतिः स्वयं यत् करोति, तत् सम्भवति।

ਭ੍ਰਮੁ ਭਉ ਮਿਟਿਆ ਸਾਧਸੰਗ ਤੇ ਦਾਲਿਦ ਨ ਕੋਈ ਘਾਲਕਾ ॥੬॥
भ्रमु भउ मिटिआ साधसंग ते दालिद न कोई घालका ॥६॥

संशयः भयं च मेट्यते, साधसंगत, पवित्रसङ्घे, ततः घातकदुःखेन न पीडितः भवति। ||६||

ਊਤਮ ਬਾਣੀ ਗਾਉ ਗੁੋਪਾਲਾ ॥
ऊतम बाणी गाउ गुोपाला ॥

अहं परमं उदात्तं बाणीं विश्वेश्वरस्य वचनं गायामि।

ਸਾਧਸੰਗਤਿ ਕੀ ਮੰਗਹੁ ਰਵਾਲਾ ॥
साधसंगति की मंगहु रवाला ॥

साधसंगतस्य पादस्य रजः याचयामि।

ਬਾਸਨ ਮੇਟਿ ਨਿਬਾਸਨ ਹੋਈਐ ਕਲਮਲ ਸਗਲੇ ਜਾਲਕਾ ॥੭॥
बासन मेटि निबासन होईऐ कलमल सगले जालका ॥७॥

कामं निर्मूलयन् अहं कामरहितः अभवम्; मया सर्वाणि पापानि दग्धानि। ||७||

ਸੰਤਾ ਕੀ ਇਹ ਰੀਤਿ ਨਿਰਾਲੀ ॥
संता की इह रीति निराली ॥

एषः एव सन्तानाम् अद्वितीयः मार्गः;

ਪਾਰਬ੍ਰਹਮੁ ਕਰਿ ਦੇਖਹਿ ਨਾਲੀ ॥
पारब्रहमु करि देखहि नाली ॥

ते सह परमेश्वरं पश्यन्ति।

ਸਾਸਿ ਸਾਸਿ ਆਰਾਧਨਿ ਹਰਿ ਹਰਿ ਕਿਉ ਸਿਮਰਤ ਕੀਜੈ ਆਲਕਾ ॥੮॥
सासि सासि आराधनि हरि हरि किउ सिमरत कीजै आलका ॥८॥

एकैकं निःश्वासेन भगवन्तं हरं हरं पूजयन्ति पूजयन्ति च। कथं कश्चित् तस्य ध्यानं कर्तुं अतिशयेन आलस्यं प्राप्नुयात् । ||८||

ਜਹ ਦੇਖਾ ਤਹ ਅੰਤਰਜਾਮੀ ॥
जह देखा तह अंतरजामी ॥

यत्र यत्र पश्यामि तत्र पश्यामि अन्तःज्ञं हृदयानां अन्वेषकं।

ਨਿਮਖ ਨ ਵਿਸਰਹੁ ਪ੍ਰਭ ਮੇਰੇ ਸੁਆਮੀ ॥
निमख न विसरहु प्रभ मेरे सुआमी ॥

अहं कदापि न विस्मरामि ईश्वरं मम प्रभुं गुरुं च क्षणमपि।

ਸਿਮਰਿ ਸਿਮਰਿ ਜੀਵਹਿ ਤੇਰੇ ਦਾਸਾ ਬਨਿ ਜਲਿ ਪੂਰਨ ਥਾਲਕਾ ॥੯॥
सिमरि सिमरि जीवहि तेरे दासा बनि जलि पूरन थालका ॥९॥

भवतः दासाः ध्यात्वा जीवन्ति, भगवतः स्मरणेन ध्यायन्ते; त्वं काननजलं भूमिं च व्याप्नोषि । ||९||

ਤਤੀ ਵਾਉ ਨ ਤਾ ਕਉ ਲਾਗੈ ॥
तती वाउ न ता कउ लागै ॥

उष्णवायुः अपि एकं न स्पृशति

ਸਿਮਰਤ ਨਾਮੁ ਅਨਦਿਨੁ ਜਾਗੈ ॥
सिमरत नामु अनदिनु जागै ॥

यो ध्यानस्मृतौ रात्रौ दिवा च जागृतः तिष्ठति।

ਅਨਦ ਬਿਨੋਦ ਕਰੇ ਹਰਿ ਸਿਮਰਨੁ ਤਿਸੁ ਮਾਇਆ ਸੰਗਿ ਨ ਤਾਲਕਾ ॥੧੦॥
अनद बिनोद करे हरि सिमरनु तिसु माइआ संगि न तालका ॥१०॥

सः भगवतः ध्यानस्मरणं रमयति, भोजयति च; तस्य माया प्रति आसक्तिः नास्ति। ||१०||

ਰੋਗ ਸੋਗ ਦੂਖ ਤਿਸੁ ਨਾਹੀ ॥
रोग सोग दूख तिसु नाही ॥

रोगः, शोकः, दुःखं च तस्य प्रभावं न कुर्वन्ति;

ਸਾਧਸੰਗਿ ਹਰਿ ਕੀਰਤਨੁ ਗਾਹੀ ॥
साधसंगि हरि कीरतनु गाही ॥

सः पवित्रसङ्घस्य साधसंगते भगवतः स्तुतिकीर्तनं गायति।

ਆਪਣਾ ਨਾਮੁ ਦੇਹਿ ਪ੍ਰਭ ਪ੍ਰੀਤਮ ਸੁਣਿ ਬੇਨੰਤੀ ਖਾਲਕਾ ॥੧੧॥
आपणा नामु देहि प्रभ प्रीतम सुणि बेनंती खालका ॥११॥

त्वं नाम्ना आशीर्वादं ददातु मम प्रियेश्वर देव; मम प्रार्थनां शृणु प्रजापति | ||११||

ਨਾਮ ਰਤਨੁ ਤੇਰਾ ਹੈ ਪਿਆਰੇ ॥
नाम रतनु तेरा है पिआरे ॥

तव नाम रत्नम् अस्ति मम प्रियेश्वर |

ਰੰਗਿ ਰਤੇ ਤੇਰੈ ਦਾਸ ਅਪਾਰੇ ॥
रंगि रते तेरै दास अपारे ॥

तव दासाः तव अनन्तप्रेमेण ओतप्रोताः सन्ति।

ਤੇਰੈ ਰੰਗਿ ਰਤੇ ਤੁਧੁ ਜੇਹੇ ਵਿਰਲੇ ਕੇਈ ਭਾਲਕਾ ॥੧੨॥
तेरै रंगि रते तुधु जेहे विरले केई भालका ॥१२॥

ये तव प्रेम्णा ओतप्रोताः, ते भवद्भिः सदृशाः भवन्ति; एतावत् दुर्लभं यत् ते लभ्यन्ते। ||१२||

ਤਿਨ ਕੀ ਧੂੜਿ ਮਾਂਗੈ ਮਨੁ ਮੇਰਾ ॥
तिन की धूड़ि मांगै मनु मेरा ॥

तेषां पादरजसा मम मनः स्पृहति

ਜਿਨ ਵਿਸਰਹਿ ਨਾਹੀ ਕਾਹੂ ਬੇਰਾ ॥
जिन विसरहि नाही काहू बेरा ॥

ये भगवन्तं कदापि न विस्मरन्ति।

ਤਿਨ ਕੈ ਸੰਗਿ ਪਰਮ ਪਦੁ ਪਾਈ ਸਦਾ ਸੰਗੀ ਹਰਿ ਨਾਲਕਾ ॥੧੩॥
तिन कै संगि परम पदु पाई सदा संगी हरि नालका ॥१३॥

तेषां सह सङ्गच्छन् परमं पदं प्राप्नोमि; भगवान् मम सहचरः मया सह सर्वदा अस्ति। ||१३||

ਸਾਜਨੁ ਮੀਤੁ ਪਿਆਰਾ ਸੋਈ ॥
साजनु मीतु पिआरा सोई ॥

स एव मम प्रियः मित्रः सहचरः च ।

ਏਕੁ ਦ੍ਰਿੜਾਏ ਦੁਰਮਤਿ ਖੋਈ ॥
एकु द्रिड़ाए दुरमति खोई ॥

यः अन्तः एकेश्वरस्य नाम रोपयति, दुरात्मनाम् अपि निर्मूलयति।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਤਜਾਏ ਤਿਸੁ ਜਨ ਕਉ ਉਪਦੇਸੁ ਨਿਰਮਾਲਕਾ ॥੧੪॥
कामु क्रोधु अहंकारु तजाए तिसु जन कउ उपदेसु निरमालका ॥१४॥

तस्य विनयशीलस्य भगवतः सेवकस्य शिक्षाः अमलाः सन्ति, यः मैथुनं, क्रोधं, अहङ्कारं च निष्कासयति। ||१४||

ਤੁਧੁ ਵਿਣੁ ਨਾਹੀ ਕੋਈ ਮੇਰਾ ॥
तुधु विणु नाही कोई मेरा ॥

त्वदन्यः भगवन् न कश्चित् मम ।

ਗੁਰਿ ਪਕੜਾਏ ਪ੍ਰਭ ਕੇ ਪੈਰਾ ॥
गुरि पकड़ाए प्रभ के पैरा ॥

गुरुणा मां ईश्वरस्य चरणग्रहणाय नेतवान्।

ਹਉ ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਪੂਰੇ ਜਿਨਿ ਖੰਡਿਆ ਭਰਮੁ ਅਨਾਲਕਾ ॥੧੫॥
हउ बलिहारी सतिगुर पूरे जिनि खंडिआ भरमु अनालका ॥१५॥

द्वन्द्वमायानाशकेन सिद्धसत्यगुरवे यज्ञोऽस्मि। ||१५||

ਸਾਸਿ ਸਾਸਿ ਪ੍ਰਭੁ ਬਿਸਰੈ ਨਾਹੀ ॥
सासि सासि प्रभु बिसरै नाही ॥

एकैकं निःश्वासेन अहं ईश्वरं कदापि न विस्मरामि।

ਆਠ ਪਹਰ ਹਰਿ ਹਰਿ ਕਉ ਧਿਆਈ ॥
आठ पहर हरि हरि कउ धिआई ॥

चतुर्विंशतिः घण्टाः अहं भगवन्तं हरं हरं ध्यायामि।

ਨਾਨਕ ਸੰਤ ਤੇਰੈ ਰੰਗਿ ਰਾਤੇ ਤੂ ਸਮਰਥੁ ਵਡਾਲਕਾ ॥੧੬॥੪॥੧੩॥
नानक संत तेरै रंगि राते तू समरथु वडालका ॥१६॥४॥१३॥

हे नानक, सन्ताः तव प्रेम्णा ओतप्रोताः; त्वं महान् सर्वशक्तिमान् प्रभुः | ||१६||४||१३||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਚਰਨ ਕਮਲ ਹਿਰਦੈ ਨਿਤ ਧਾਰੀ ॥
चरन कमल हिरदै नित धारी ॥

भगवतः चरणाम्बुजं हृदि सततं निक्षिपामि ।

ਗੁਰੁ ਪੂਰਾ ਖਿਨੁ ਖਿਨੁ ਨਮਸਕਾਰੀ ॥
गुरु पूरा खिनु खिनु नमसकारी ॥

एकैकं क्षणं विनया सिद्धगुरुं नमामि।

ਤਨੁ ਮਨੁ ਅਰਪਿ ਧਰੀ ਸਭੁ ਆਗੈ ਜਗ ਮਹਿ ਨਾਮੁ ਸੁਹਾਵਣਾ ॥੧॥
तनु मनु अरपि धरी सभु आगै जग महि नामु सुहावणा ॥१॥

शरीरं मनः सर्वं समर्प्य भगवतः पुरतः अर्पणे स्थापयामि । तस्य नाम अस्मिन् जगति सुन्दरतमम् अस्ति। ||१||

ਸੋ ਠਾਕੁਰੁ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੇ ॥
सो ठाकुरु किउ मनहु विसारे ॥

किमर्थं मनसा भगवन्तं गुरुं च विस्मरन्ति?

ਜੀਉ ਪਿੰਡੁ ਦੇ ਸਾਜਿ ਸਵਾਰੇ ॥
जीउ पिंडु दे साजि सवारे ॥

देहात्मना त्वां सृष्ट्वा अलंकृत्य च ।

ਸਾਸਿ ਗਰਾਸਿ ਸਮਾਲੇ ਕਰਤਾ ਕੀਤਾ ਅਪਣਾ ਪਾਵਣਾ ॥੨॥
सासि गरासि समाले करता कीता अपणा पावणा ॥२॥

प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च प्रजापतिः स्वस्य सत्त्वानां पालनं करोति, ये स्वकृतानुसारं गृह्णन्ति। ||२||

ਜਾ ਤੇ ਬਿਰਥਾ ਕੋਊ ਨਾਹੀ ॥
जा ते बिरथा कोऊ नाही ॥

न कश्चित् तस्मात् शून्यहस्तः प्रत्यागच्छति;

ਆਠ ਪਹਰ ਹਰਿ ਰਖੁ ਮਨ ਮਾਹੀ ॥
आठ पहर हरि रखु मन माही ॥

चतुर्विंशतिघण्टाः दिने भगवन्तं मनसि धारयतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430