ईश्वरः आदौ मध्ये च अन्ते च विद्यते।
प्रजापतिः स्वयं यत् करोति, तत् सम्भवति।
संशयः भयं च मेट्यते, साधसंगत, पवित्रसङ्घे, ततः घातकदुःखेन न पीडितः भवति। ||६||
अहं परमं उदात्तं बाणीं विश्वेश्वरस्य वचनं गायामि।
साधसंगतस्य पादस्य रजः याचयामि।
कामं निर्मूलयन् अहं कामरहितः अभवम्; मया सर्वाणि पापानि दग्धानि। ||७||
एषः एव सन्तानाम् अद्वितीयः मार्गः;
ते सह परमेश्वरं पश्यन्ति।
एकैकं निःश्वासेन भगवन्तं हरं हरं पूजयन्ति पूजयन्ति च। कथं कश्चित् तस्य ध्यानं कर्तुं अतिशयेन आलस्यं प्राप्नुयात् । ||८||
यत्र यत्र पश्यामि तत्र पश्यामि अन्तःज्ञं हृदयानां अन्वेषकं।
अहं कदापि न विस्मरामि ईश्वरं मम प्रभुं गुरुं च क्षणमपि।
भवतः दासाः ध्यात्वा जीवन्ति, भगवतः स्मरणेन ध्यायन्ते; त्वं काननजलं भूमिं च व्याप्नोषि । ||९||
उष्णवायुः अपि एकं न स्पृशति
यो ध्यानस्मृतौ रात्रौ दिवा च जागृतः तिष्ठति।
सः भगवतः ध्यानस्मरणं रमयति, भोजयति च; तस्य माया प्रति आसक्तिः नास्ति। ||१०||
रोगः, शोकः, दुःखं च तस्य प्रभावं न कुर्वन्ति;
सः पवित्रसङ्घस्य साधसंगते भगवतः स्तुतिकीर्तनं गायति।
त्वं नाम्ना आशीर्वादं ददातु मम प्रियेश्वर देव; मम प्रार्थनां शृणु प्रजापति | ||११||
तव नाम रत्नम् अस्ति मम प्रियेश्वर |
तव दासाः तव अनन्तप्रेमेण ओतप्रोताः सन्ति।
ये तव प्रेम्णा ओतप्रोताः, ते भवद्भिः सदृशाः भवन्ति; एतावत् दुर्लभं यत् ते लभ्यन्ते। ||१२||
तेषां पादरजसा मम मनः स्पृहति
ये भगवन्तं कदापि न विस्मरन्ति।
तेषां सह सङ्गच्छन् परमं पदं प्राप्नोमि; भगवान् मम सहचरः मया सह सर्वदा अस्ति। ||१३||
स एव मम प्रियः मित्रः सहचरः च ।
यः अन्तः एकेश्वरस्य नाम रोपयति, दुरात्मनाम् अपि निर्मूलयति।
तस्य विनयशीलस्य भगवतः सेवकस्य शिक्षाः अमलाः सन्ति, यः मैथुनं, क्रोधं, अहङ्कारं च निष्कासयति। ||१४||
त्वदन्यः भगवन् न कश्चित् मम ।
गुरुणा मां ईश्वरस्य चरणग्रहणाय नेतवान्।
द्वन्द्वमायानाशकेन सिद्धसत्यगुरवे यज्ञोऽस्मि। ||१५||
एकैकं निःश्वासेन अहं ईश्वरं कदापि न विस्मरामि।
चतुर्विंशतिः घण्टाः अहं भगवन्तं हरं हरं ध्यायामि।
हे नानक, सन्ताः तव प्रेम्णा ओतप्रोताः; त्वं महान् सर्वशक्तिमान् प्रभुः | ||१६||४||१३||
मारू, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः चरणाम्बुजं हृदि सततं निक्षिपामि ।
एकैकं क्षणं विनया सिद्धगुरुं नमामि।
शरीरं मनः सर्वं समर्प्य भगवतः पुरतः अर्पणे स्थापयामि । तस्य नाम अस्मिन् जगति सुन्दरतमम् अस्ति। ||१||
किमर्थं मनसा भगवन्तं गुरुं च विस्मरन्ति?
देहात्मना त्वां सृष्ट्वा अलंकृत्य च ।
प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च प्रजापतिः स्वस्य सत्त्वानां पालनं करोति, ये स्वकृतानुसारं गृह्णन्ति। ||२||
न कश्चित् तस्मात् शून्यहस्तः प्रत्यागच्छति;
चतुर्विंशतिघण्टाः दिने भगवन्तं मनसि धारयतु।