श्री गुरु ग्रन्थ साहिबः

पुटः - 442


ਸਚੇ ਮੇਰੇ ਸਾਹਿਬਾ ਸਚੀ ਤੇਰੀ ਵਡਿਆਈ ॥
सचे मेरे साहिबा सची तेरी वडिआई ॥

सत्यं भगवन् भगवन् सत्यं तव महिमा माहात्म्यम् ।

ਤੂੰ ਪਾਰਬ੍ਰਹਮੁ ਬੇਅੰਤੁ ਸੁਆਮੀ ਤੇਰੀ ਕੁਦਰਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥
तूं पारब्रहमु बेअंतु सुआमी तेरी कुदरति कहणु न जाई ॥

त्वं परमेश्वरः देवः अनन्तेश्वरः गुरुः | भवतः सृजनशक्तिः वर्णयितुं न शक्यते।

ਸਚੀ ਤੇਰੀ ਵਡਿਆਈ ਜਾ ਕਉ ਤੁਧੁ ਮੰਨਿ ਵਸਾਈ ਸਦਾ ਤੇਰੇ ਗੁਣ ਗਾਵਹੇ ॥
सची तेरी वडिआई जा कउ तुधु मंनि वसाई सदा तेरे गुण गावहे ॥

सत्यं तव गौरवपूर्णं महत्त्वं; यदा त्वं तत् मनसि निक्षिपसि तदा तव गौरवं स्तुतिं शाश्वतं गायति ।

ਤੇਰੇ ਗੁਣ ਗਾਵਹਿ ਜਾ ਤੁਧੁ ਭਾਵਹਿ ਸਚੇ ਸਿਉ ਚਿਤੁ ਲਾਵਹੇ ॥
तेरे गुण गावहि जा तुधु भावहि सचे सिउ चितु लावहे ॥

स तव महिमां स्तुतिं गायति यदा भवतः प्रियं भवति सत्येश्वर; सः त्वयि स्वस्य चैतन्यं केन्द्रीक्रियते।

ਜਿਸ ਨੋ ਤੂੰ ਆਪੇ ਮੇਲਹਿ ਸੁ ਗੁਰਮੁਖਿ ਰਹੈ ਸਮਾਈ ॥
जिस नो तूं आपे मेलहि सु गुरमुखि रहै समाई ॥

यं त्वं गुरमुखत्वेन आत्मनः संयोजसि स त्वयि लीनः तिष्ठति ।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਸਚੇ ਮੇਰੇ ਸਾਹਿਬਾ ਸਚੀ ਤੇਰੀ ਵਡਿਆਈ ॥੧੦॥੨॥੭॥੫॥੨॥੭॥
इउ कहै नानकु सचे मेरे साहिबा सची तेरी वडिआई ॥१०॥२॥७॥५॥२॥७॥

इति नानकः सत्यं भगवन् सत्यं तव महिमा माहात्म्यम्। ||१०||२||७||५||२||७||

ਰਾਗੁ ਆਸਾ ਛੰਤ ਮਹਲਾ ੪ ਘਰੁ ੧ ॥
रागु आसा छंत महला ४ घरु १ ॥

राग आसा, छन्त, चौथा मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੀਵਨੋ ਮੈ ਜੀਵਨੁ ਪਾਇਆ ਗੁਰਮੁਖਿ ਭਾਏ ਰਾਮ ॥
जीवनो मै जीवनु पाइआ गुरमुखि भाए राम ॥

जीवनम् - मया वास्तविकं जीवनं प्राप्तम्, गुरमुखत्वेन, तस्य प्रेम्णः माध्यमेन।

ਹਰਿ ਨਾਮੋ ਹਰਿ ਨਾਮੁ ਦੇਵੈ ਮੇਰੈ ਪ੍ਰਾਨਿ ਵਸਾਏ ਰਾਮ ॥
हरि नामो हरि नामु देवै मेरै प्रानि वसाए राम ॥

भगवतः नाम - तेन मम भगवतः नाम दत्तं, मम जीवनश्वासस्य अन्तः निहितं च।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰੈ ਪ੍ਰਾਨਿ ਵਸਾਏ ਸਭੁ ਸੰਸਾ ਦੂਖੁ ਗਵਾਇਆ ॥
हरि हरि नामु मेरै प्रानि वसाए सभु संसा दूखु गवाइआ ॥

सः मम lfe निःश्वासस्य अन्तः भगवतः नाम हरः हरः इति निरूपितवान्, मम सर्वे संशयाः दुःखाः च प्रस्थिताः।

ਅਦਿਸਟੁ ਅਗੋਚਰੁ ਗੁਰ ਬਚਨਿ ਧਿਆਇਆ ਪਵਿਤ੍ਰ ਪਰਮ ਪਦੁ ਪਾਇਆ ॥
अदिसटु अगोचरु गुर बचनि धिआइआ पवित्र परम पदु पाइआ ॥

अदृश्यं अगम्यं च भगवन्तं गुरुवचनेन ध्यात्वा शुद्धं परमं पदं प्राप्तम्।

ਅਨਹਦ ਧੁਨਿ ਵਾਜਹਿ ਨਿਤ ਵਾਜੇ ਗਾਈ ਸਤਿਗੁਰ ਬਾਣੀ ॥
अनहद धुनि वाजहि नित वाजे गाई सतिगुर बाणी ॥

अप्रहृतः रागः प्रतिध्वन्यते, वाद्यं च नित्यं स्पन्दते, सत्यगुरुस्य बाणीं गायन्ति।

ਨਾਨਕ ਦਾਤਿ ਕਰੀ ਪ੍ਰਭਿ ਦਾਤੈ ਜੋਤੀ ਜੋਤਿ ਸਮਾਣੀ ॥੧॥
नानक दाति करी प्रभि दातै जोती जोति समाणी ॥१॥

हे नानक, ईश्वरः महान् दाता मम दानं दत्तवान्; सः मम प्रकाशं प्रकाशे मिश्रितवान्। ||१||

ਮਨਮੁਖਾ ਮਨਮੁਖਿ ਮੁਏ ਮੇਰੀ ਕਰਿ ਮਾਇਆ ਰਾਮ ॥
मनमुखा मनमुखि मुए मेरी करि माइआ राम ॥

स्वेच्छा मनमुखाः स्वेच्छा हठे म्रियन्ते, माया धनं स्वमेव इति।

ਖਿਨੁ ਆਵੈ ਖਿਨੁ ਜਾਵੈ ਦੁਰਗੰਧ ਮੜੈ ਚਿਤੁ ਲਾਇਆ ਰਾਮ ॥
खिनु आवै खिनु जावै दुरगंध मड़ै चितु लाइआ राम ॥

मुहूर्तमागत्य क्षणमात्रेण प्रयाति दुर्गन्धितमलराशिं प्रति चैतन्यं संलग्नं कुर्वन्ति।

ਲਾਇਆ ਦੁਰਗੰਧ ਮੜੈ ਚਿਤੁ ਲਾਗਾ ਜਿਉ ਰੰਗੁ ਕਸੁੰਭ ਦਿਖਾਇਆ ॥
लाइआ दुरगंध मड़ै चितु लागा जिउ रंगु कसुंभ दिखाइआ ॥

कुसुमस्य क्षीणवर्णवत् क्षणिकं दुर्गन्धयुक्ते मलराशिं प्रति चैतन्यं संलग्नं कुर्वन्ति ।

ਖਿਨੁ ਪੂਰਬਿ ਖਿਨੁ ਪਛਮਿ ਛਾਏ ਜਿਉ ਚਕੁ ਕੁਮਿੑਆਰਿ ਭਵਾਇਆ ॥
खिनु पूरबि खिनु पछमि छाए जिउ चकु कुमिआरि भवाइआ ॥

एकं क्षणं, ते पूर्वाभिमुखाः, परं क्षणं, ते पश्चिमाभिमुखाः; ते कुम्भकारस्य चक्रवत् परितः भ्रमन्ति एव।

ਦੁਖੁ ਖਾਵਹਿ ਦੁਖੁ ਸੰਚਹਿ ਭੋਗਹਿ ਦੁਖ ਕੀ ਬਿਰਧਿ ਵਧਾਈ ॥
दुखु खावहि दुखु संचहि भोगहि दुख की बिरधि वधाई ॥

शोकेन खादन्ति, शोकेन च वस्तूनि सङ्गृह्य तानि भोक्तुं प्रयतन्ते, परन्तु ते केवलं दुःखस्य भण्डारं वर्धयन्ति।

ਨਾਨਕ ਬਿਖਮੁ ਸੁਹੇਲਾ ਤਰੀਐ ਜਾ ਆਵੈ ਗੁਰ ਸਰਣਾਈ ॥੨॥
नानक बिखमु सुहेला तरीऐ जा आवै गुर सरणाई ॥२॥

हे नानक, गुरु-अभयारण्यम् आगत्य भयङ्करं जगत्-सागरं सहजतया लङ्घयति। ||२||

ਮੇਰਾ ਠਾਕੁਰੋ ਠਾਕੁਰੁ ਨੀਕਾ ਅਗਮ ਅਥਾਹਾ ਰਾਮ ॥
मेरा ठाकुरो ठाकुरु नीका अगम अथाहा राम ॥

उदात्तः, अगम्यः, अगाहः च भगवन् मम प्रभुः ।

ਹਰਿ ਪੂਜੀ ਹਰਿ ਪੂਜੀ ਚਾਹੀ ਮੇਰੇ ਸਤਿਗੁਰ ਸਾਹਾ ਰਾਮ ॥
हरि पूजी हरि पूजी चाही मेरे सतिगुर साहा राम ॥

भगवतः धनम् - भगवतः धनं अन्वेषयामि, मम सच्चे गुरुतः, दिव्य बैंकरात्।

ਹਰਿ ਪੂਜੀ ਚਾਹੀ ਨਾਮੁ ਬਿਸਾਹੀ ਗੁਣ ਗਾਵੈ ਗੁਣ ਭਾਵੈ ॥
हरि पूजी चाही नामु बिसाही गुण गावै गुण भावै ॥

भगवतः धनं अन्वेषयामि, नाम क्रीतुम्; अहं भगवतः गौरवपूर्णस्तुतिं गायामि, प्रेम करोमि च।

ਨੀਦ ਭੂਖ ਸਭ ਪਰਹਰਿ ਤਿਆਗੀ ਸੁੰਨੇ ਸੁੰਨਿ ਸਮਾਵੈ ॥
नीद भूख सभ परहरि तिआगी सुंने सुंनि समावै ॥

निद्रां क्षुधां च सर्वथा परित्यागं कृत्वा गहनध्यानद्वारा ब्रह्मणि लीनः अस्मि ।

ਵਣਜਾਰੇ ਇਕ ਭਾਤੀ ਆਵਹਿ ਲਾਹਾ ਹਰਿ ਨਾਮੁ ਲੈ ਜਾਹੇ ॥
वणजारे इक भाती आवहि लाहा हरि नामु लै जाहे ॥

एकविधव्यापारिणः आगत्य भगवतः नाम लाभरूपेण हरन्ति।

ਨਾਨਕ ਮਨੁ ਤਨੁ ਅਰਪਿ ਗੁਰ ਆਗੈ ਜਿਸੁ ਪ੍ਰਾਪਤਿ ਸੋ ਪਾਏ ॥੩॥
नानक मनु तनु अरपि गुर आगै जिसु प्रापति सो पाए ॥३॥

हे नानक, गुरुं प्रति मनः शरीरं च समर्पय; य एवं नियतः, तत् प्राप्नोति। ||३||

ਰਤਨਾ ਰਤਨ ਪਦਾਰਥ ਬਹੁ ਸਾਗਰੁ ਭਰਿਆ ਰਾਮ ॥
रतना रतन पदारथ बहु सागरु भरिआ राम ॥

महासागरः रत्नानि रत्ननिधिभिः पूर्णः अस्ति।

ਬਾਣੀ ਗੁਰਬਾਣੀ ਲਾਗੇ ਤਿਨੑ ਹਥਿ ਚੜਿਆ ਰਾਮ ॥
बाणी गुरबाणी लागे तिन हथि चड़िआ राम ॥

ये गुरुबाणीवचने प्रतिबद्धाः, तेषां हस्ते आगच्छन्तं पश्यन्ति।

ਗੁਰਬਾਣੀ ਲਾਗੇ ਤਿਨੑ ਹਥਿ ਚੜਿਆ ਨਿਰਮੋਲਕੁ ਰਤਨੁ ਅਪਾਰਾ ॥
गुरबाणी लागे तिन हथि चड़िआ निरमोलकु रतनु अपारा ॥

अयं अमूल्यः, अतुलः रत्नः गुरुबनिवचनप्रतिबद्धानां हस्ते आगच्छति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਤੋਲਕੁ ਪਾਇਆ ਤੇਰੀ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥
हरि हरि नामु अतोलकु पाइआ तेरी भगति भरे भंडारा ॥

ते भगवतः अप्रमेयं नाम हर, हर; तेषां निधिः भक्तिपूजाभिः आक्रान्तः अस्ति।

ਸਮੁੰਦੁ ਵਿਰੋਲਿ ਸਰੀਰੁ ਹਮ ਦੇਖਿਆ ਇਕ ਵਸਤੁ ਅਨੂਪ ਦਿਖਾਈ ॥
समुंदु विरोलि सरीरु हम देखिआ इक वसतु अनूप दिखाई ॥

मथितो मया देहसमुद्रं दृष्टम् अतुलं दृष्टम् ।

ਗੁਰ ਗੋਵਿੰਦੁ ਗੁੋਵਿੰਦੁ ਗੁਰੂ ਹੈ ਨਾਨਕ ਭੇਦੁ ਨ ਭਾਈ ॥੪॥੧॥੮॥
गुर गोविंदु गुोविंदु गुरू है नानक भेदु न भाई ॥४॥१॥८॥

गुरुः ईश्वरः ईश्वरः गुरुः नानक; तयोः भेदः नास्ति हे दैवभ्रातरः। ||४||१||८||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਝਿਮਿ ਝਿਮੇ ਝਿਮਿ ਝਿਮਿ ਵਰਸੈ ਅੰਮ੍ਰਿਤ ਧਾਰਾ ਰਾਮ ॥
झिमि झिमे झिमि झिमि वरसै अंम्रित धारा राम ॥

शनैः शनैः शनैः शनैः अतीव मन्दैः अम्ब्रोसियल अमृतस्य बिन्दवः अधः स्रवन्ति।

ਬਾਣੀ ਰਾਮ ਨਾਮ ਸੁਣੀ ਸਿਧਿ ਕਾਰਜ ਸਭਿ ਸੁਹਾਏ ਰਾਮ ॥
बाणी राम नाम सुणी सिधि कारज सभि सुहाए राम ॥

भगवन्नामस्य बाणीं श्रुत्वा मम सर्वकार्याणि सिद्धिभूषितानि च ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430