विनयशीलाः सन्तः भगवतः सन्तः आर्याः उदात्ताः च सन्ति; तान् मिलित्वा मनः प्रेम्णा आनन्देन च वर्णितम् अस्ति।
भगवतः प्रेम कदापि क्षीणः न भवति, न च कदापि क्षीणः भवति। भगवतः प्रेमद्वारा गत्वा भगवन्तं मिलति हर, हर। ||३||
अहं पापी अस्मि; मया एतावन्तः पापाः कृताः। गुरुणा छिन्ना छित्त्वा हृतानि च।
गुरुना भगवन्नामस्य हर हर हर इति चिकित्सां मम मुखं स्थापितवान्। सेवकः नानकः पापः शुद्धः पवित्रः च अभवत्। ||४||५||
कानरा, चतुर्थ मेहलः १.
जपं मे मनः भगवतः विश्वेश्वरस्य नाम।
विषपापस्य भ्रष्टाचारस्य च भ्रामरीयां गृहीतः। सच्चः गुरुः मम हस्तं दत्तवान्; सः मां उत्थाप्य बहिः आकर्षितवान्। ||१||विराम||
हे मम निर्भय, निर्मल भगवन्, गुरु, त्राहि मां - अहं पापी, मग्नशिला।
कामक्रोधलोभभ्रष्टाभ्यां प्रलोभितः प्रलोभ्यते तु त्वया सह सङ्गतः काष्ठनौकौ लोहमिव पारं नीयते । ||१||
त्वं महान् प्राथमिकः जीवः, अत्यन्तं दुर्गमः अगाधः च प्रभुः ईश्वरः असि; अहं त्वां अन्वेषयामि, परन्तु तव गभीरताम् न प्राप्नोमि ।
दूरतोऽसि परतः परं भगवन् गुरो; त्वमेव आत्मानं विजानासि जगत्पते | ||२||
अदृष्टस्य अगम्यस्य च नाम्नः ध्यायामि; सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् मया पवित्रस्य मार्गः प्राप्तः।
सङ्घेन सह सम्मिलितः अहं भगवतः सुसमाचारं शृणोमि, हर, हर; भगवन्तं हरं हरं ध्यायामि अवाच्यं वाक्यं वदामि। ||३||
मम देवः जगतः प्रभुः, जगतः प्रभुः; त्राहि मां सर्वसृष्टिपते |
सेवकः नानकः तव दासदासस्य दासः। हे देव, कृपया मां स्वप्रसादेन आशीर्वादं ददातु; रक्ष मां विनयेन भृत्यैः सह । ||४||६||
कानरा, चतुर्थ मेहल, परताल, पंचम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मनसि भगवन्तं लोकेश्वरं ध्याय।
प्रभुः मणिः हीरकः माणिक्यः।
भगवान् स्वस्य टकसालस्य मध्ये गुर्मुखान् फैशनं करोति।
भगवन् प्रसीदं प्रसीदं मे दयालु भव । ||१||विराम||
तव महिमा गुणाः दुर्गमाः अगाधाः च सन्ति; कथं मम एका दरिद्रजिह्वा तान् वर्णयितुं शक्नोति। राम राम राम राम प्रियेश्वराय नमः।
प्रिये भगवन् त्वं, त्वं, त्वमेव तव अवाच्यवाक्यं जानासि। अहं मुग्धः, मुग्धः, मुग्धः, भगवन्तं ध्यायन् अभवम्। ||१||
प्रभुः मम प्रभुः गुरुः च मम सहचरः मम जीवनश्वासः च अस्ति; प्रभुः मम परममित्रः अस्ति। मम मनः, शरीरं, जिह्वा च भगवता हरय, हरय, अनुकूलम् अस्ति। भगवता मम धनं सम्पत्तिः च।
सा एव लभते पतिं भगवन्तं तथा पूर्वनियतम् । गुरुशिक्षायाः माध्यमेन सा भगवतः हरस्य गौरवपूर्णस्तुतिं गायति। am acrifice, a sacrifice to the भगवते भृत्य नानक | भगवन्तं ध्यात्वा अहं मोहितः अभवम्।
कानरा, चतुर्थ मेहलः १.
विश्वेश्वरस्य भगवतः महिमा स्तुतिं गायन्तु।
एकजिह्वा मम द्विशतसहस्रं भवतु
तेषां सर्वैः सह भगवन्तं हरं हरं ध्यात्वा शब्दवचनं जपिष्यामि।
भगवन् प्रसीदं प्रसीदं मे दयालु भव । ||१||विराम||
भगवन् मम भगवन् गुरो मम कृपां कुरु; तव सेवां कर्तुं मां आज्ञापयतु । जपं ध्यायामि भगवन्तं जपं ध्यायामि च जपं ध्यायामि च जगदीश्वरम्।
त्वां विनयशीलाः भृत्याः जपन्ति ध्यायन्ति च भगवन्; ते उदात्ताः उच्छ्रिताः च भवन्ति। अहं तेभ्यः यज्ञः, यज्ञः, यज्ञः, यज्ञः अस्मि। ||१||