श्री गुरु ग्रन्थ साहिबः

पुटः - 1296


ਹਰਿ ਕੇ ਸੰਤ ਸੰਤ ਜਨ ਨੀਕੇ ਜਿਨ ਮਿਲਿਆਂ ਮਨੁ ਰੰਗਿ ਰੰਗੀਤਿ ॥
हरि के संत संत जन नीके जिन मिलिआं मनु रंगि रंगीति ॥

विनयशीलाः सन्तः भगवतः सन्तः आर्याः उदात्ताः च सन्ति; तान् मिलित्वा मनः प्रेम्णा आनन्देन च वर्णितम् अस्ति।

ਹਰਿ ਰੰਗੁ ਲਹੈ ਨ ਉਤਰੈ ਕਬਹੂ ਹਰਿ ਹਰਿ ਜਾਇ ਮਿਲੈ ਹਰਿ ਪ੍ਰੀਤਿ ॥੩॥
हरि रंगु लहै न उतरै कबहू हरि हरि जाइ मिलै हरि प्रीति ॥३॥

भगवतः प्रेम कदापि क्षीणः न भवति, न च कदापि क्षीणः भवति। भगवतः प्रेमद्वारा गत्वा भगवन्तं मिलति हर, हर। ||३||

ਹਮ ਬਹੁ ਪਾਪ ਕੀਏ ਅਪਰਾਧੀ ਗੁਰਿ ਕਾਟੇ ਕਟਿਤ ਕਟੀਤਿ ॥
हम बहु पाप कीए अपराधी गुरि काटे कटित कटीति ॥

अहं पापी अस्मि; मया एतावन्तः पापाः कृताः। गुरुणा छिन्ना छित्त्वा हृतानि च।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਦੀਓ ਮੁਖਿ ਅਉਖਧੁ ਜਨ ਨਾਨਕ ਪਤਿਤ ਪੁਨੀਤਿ ॥੪॥੫॥
हरि हरि नामु दीओ मुखि अउखधु जन नानक पतित पुनीति ॥४॥५॥

गुरुना भगवन्नामस्य हर हर हर इति चिकित्सां मम मुखं स्थापितवान्। सेवकः नानकः पापः शुद्धः पवित्रः च अभवत्। ||४||५||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਜਪਿ ਮਨ ਰਾਮ ਨਾਮ ਜਗੰਨਾਥ ॥
जपि मन राम नाम जगंनाथ ॥

जपं मे मनः भगवतः विश्वेश्वरस्य नाम।

ਘੂਮਨ ਘੇਰ ਪਰੇ ਬਿਖੁ ਬਿਖਿਆ ਸਤਿਗੁਰ ਕਾਢਿ ਲੀਏ ਦੇ ਹਾਥ ॥੧॥ ਰਹਾਉ ॥
घूमन घेर परे बिखु बिखिआ सतिगुर काढि लीए दे हाथ ॥१॥ रहाउ ॥

विषपापस्य भ्रष्टाचारस्य च भ्रामरीयां गृहीतः। सच्चः गुरुः मम हस्तं दत्तवान्; सः मां उत्थाप्य बहिः आकर्षितवान्। ||१||विराम||

ਸੁਆਮੀ ਅਭੈ ਨਿਰੰਜਨ ਨਰਹਰਿ ਤੁਮੑ ਰਾਖਿ ਲੇਹੁ ਹਮ ਪਾਪੀ ਪਾਥ ॥
सुआमी अभै निरंजन नरहरि तुम राखि लेहु हम पापी पाथ ॥

हे मम निर्भय, निर्मल भगवन्, गुरु, त्राहि मां - अहं पापी, मग्नशिला।

ਕਾਮ ਕ੍ਰੋਧ ਬਿਖਿਆ ਲੋਭਿ ਲੁਭਤੇ ਕਾਸਟ ਲੋਹ ਤਰੇ ਸੰਗਿ ਸਾਥ ॥੧॥
काम क्रोध बिखिआ लोभि लुभते कासट लोह तरे संगि साथ ॥१॥

कामक्रोधलोभभ्रष्टाभ्यां प्रलोभितः प्रलोभ्यते तु त्वया सह सङ्गतः काष्ठनौकौ लोहमिव पारं नीयते । ||१||

ਤੁਮੑ ਵਡ ਪੁਰਖ ਬਡ ਅਗਮ ਅਗੋਚਰ ਹਮ ਢੂਢਿ ਰਹੇ ਪਾਈ ਨਹੀ ਹਾਥ ॥
तुम वड पुरख बड अगम अगोचर हम ढूढि रहे पाई नही हाथ ॥

त्वं महान् प्राथमिकः जीवः, अत्यन्तं दुर्गमः अगाधः च प्रभुः ईश्वरः असि; अहं त्वां अन्वेषयामि, परन्तु तव गभीरताम् न प्राप्नोमि ।

ਤੂ ਪਰੈ ਪਰੈ ਅਪਰੰਪਰੁ ਸੁਆਮੀ ਤੂ ਆਪਨ ਜਾਨਹਿ ਆਪਿ ਜਗੰਨਾਥ ॥੨॥
तू परै परै अपरंपरु सुआमी तू आपन जानहि आपि जगंनाथ ॥२॥

दूरतोऽसि परतः परं भगवन् गुरो; त्वमेव आत्मानं विजानासि जगत्पते | ||२||

ਅਦ੍ਰਿਸਟੁ ਅਗੋਚਰ ਨਾਮੁ ਧਿਆਏ ਸਤਸੰਗਤਿ ਮਿਲਿ ਸਾਧੂ ਪਾਥ ॥
अद्रिसटु अगोचर नामु धिआए सतसंगति मिलि साधू पाथ ॥

अदृष्टस्य अगम्यस्य च नाम्नः ध्यायामि; सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् मया पवित्रस्य मार्गः प्राप्तः।

ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਨੀ ਮਿਲਿ ਸੰਗਤਿ ਹਰਿ ਹਰਿ ਜਪਿਓ ਅਕਥ ਕਥ ਕਾਥ ॥੩॥
हरि हरि कथा सुनी मिलि संगति हरि हरि जपिओ अकथ कथ काथ ॥३॥

सङ्घेन सह सम्मिलितः अहं भगवतः सुसमाचारं शृणोमि, हर, हर; भगवन्तं हरं हरं ध्यायामि अवाच्यं वाक्यं वदामि। ||३||

ਹਮਰੇ ਪ੍ਰਭ ਜਗਦੀਸ ਗੁਸਾਈ ਹਮ ਰਾਖਿ ਲੇਹੁ ਜਗੰਨਾਥ ॥
हमरे प्रभ जगदीस गुसाई हम राखि लेहु जगंनाथ ॥

मम देवः जगतः प्रभुः, जगतः प्रभुः; त्राहि मां सर्वसृष्टिपते |

ਜਨ ਨਾਨਕੁ ਦਾਸੁ ਦਾਸ ਦਾਸਨ ਕੋ ਪ੍ਰਭ ਕਰਹੁ ਕ੍ਰਿਪਾ ਰਾਖਹੁ ਜਨ ਸਾਥ ॥੪॥੬॥
जन नानकु दासु दास दासन को प्रभ करहु क्रिपा राखहु जन साथ ॥४॥६॥

सेवकः नानकः तव दासदासस्य दासः। हे देव, कृपया मां स्वप्रसादेन आशीर्वादं ददातु; रक्ष मां विनयेन भृत्यैः सह । ||४||६||

ਕਾਨੜਾ ਮਹਲਾ ੪ ਪੜਤਾਲ ਘਰੁ ੫ ॥
कानड़ा महला ४ पड़ताल घरु ५ ॥

कानरा, चतुर्थ मेहल, परताल, पंचम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਨ ਜਾਪਹੁ ਰਾਮ ਗੁਪਾਲ ॥
मन जापहु राम गुपाल ॥

हे मनसि भगवन्तं लोकेश्वरं ध्याय।

ਹਰਿ ਰਤਨ ਜਵੇਹਰ ਲਾਲ ॥
हरि रतन जवेहर लाल ॥

प्रभुः मणिः हीरकः माणिक्यः।

ਹਰਿ ਗੁਰਮੁਖਿ ਘੜਿ ਟਕਸਾਲ ॥
हरि गुरमुखि घड़ि टकसाल ॥

भगवान् स्वस्य टकसालस्य मध्ये गुर्मुखान् फैशनं करोति।

ਹਰਿ ਹੋ ਹੋ ਕਿਰਪਾਲ ॥੧॥ ਰਹਾਉ ॥
हरि हो हो किरपाल ॥१॥ रहाउ ॥

भगवन् प्रसीदं प्रसीदं मे दयालु भव । ||१||विराम||

ਤੁਮਰੇ ਗੁਨ ਅਗਮ ਅਗੋਚਰ ਏਕ ਜੀਹ ਕਿਆ ਕਥੈ ਬਿਚਾਰੀ ਰਾਮ ਰਾਮ ਰਾਮ ਰਾਮ ਲਾਲ ॥
तुमरे गुन अगम अगोचर एक जीह किआ कथै बिचारी राम राम राम राम लाल ॥

तव महिमा गुणाः दुर्गमाः अगाधाः च सन्ति; कथं मम एका दरिद्रजिह्वा तान् वर्णयितुं शक्नोति। राम राम राम राम प्रियेश्वराय नमः।

ਤੁਮਰੀ ਜੀ ਅਕਥ ਕਥਾ ਤੂ ਤੂ ਤੂ ਹੀ ਜਾਨਹਿ ਹਉ ਹਰਿ ਜਪਿ ਭਈ ਨਿਹਾਲ ਨਿਹਾਲ ਨਿਹਾਲ ॥੧॥
तुमरी जी अकथ कथा तू तू तू ही जानहि हउ हरि जपि भई निहाल निहाल निहाल ॥१॥

प्रिये भगवन् त्वं, त्वं, त्वमेव तव अवाच्यवाक्यं जानासि। अहं मुग्धः, मुग्धः, मुग्धः, भगवन्तं ध्यायन् अभवम्। ||१||

ਹਮਰੇ ਹਰਿ ਪ੍ਰਾਨ ਸਖਾ ਸੁਆਮੀ ਹਰਿ ਮੀਤਾ ਮੇਰੇ ਮਨਿ ਤਨਿ ਜੀਹ ਹਰਿ ਹਰੇ ਹਰੇ ਰਾਮ ਨਾਮ ਧਨੁ ਮਾਲ ॥
हमरे हरि प्रान सखा सुआमी हरि मीता मेरे मनि तनि जीह हरि हरे हरे राम नाम धनु माल ॥

प्रभुः मम प्रभुः गुरुः च मम सहचरः मम जीवनश्वासः च अस्ति; प्रभुः मम परममित्रः अस्ति। मम मनः, शरीरं, जिह्वा च भगवता हरय, हरय, अनुकूलम् अस्ति। भगवता मम धनं सम्पत्तिः च।

ਜਾ ਕੋ ਭਾਗੁ ਤਿਨਿ ਲੀਓ ਰੀ ਸੁਹਾਗੁ ਹਰਿ ਹਰਿ ਹਰੇ ਹਰੇ ਗੁਨ ਗਾਵੈ ਗੁਰਮਤਿ ਹਉ ਬਲਿ ਬਲੇ ਹਉ ਬਲਿ ਬਲੇ ਜਨ ਨਾਨਕ ਹਰਿ ਜਪਿ ਭਈ ਨਿਹਾਲ ਨਿਹਾਲ ਨਿਹਾਲ ॥੨॥੧॥੭॥
जा को भागु तिनि लीओ री सुहागु हरि हरि हरे हरे गुन गावै गुरमति हउ बलि बले हउ बलि बले जन नानक हरि जपि भई निहाल निहाल निहाल ॥२॥१॥७॥

सा एव लभते पतिं भगवन्तं तथा पूर्वनियतम् । गुरुशिक्षायाः माध्यमेन सा भगवतः हरस्य गौरवपूर्णस्तुतिं गायति। am acrifice, a sacrifice to the भगवते भृत्य नानक | भगवन्तं ध्यात्वा अहं मोहितः अभवम्।

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਹਰਿ ਗੁਨ ਗਾਵਹੁ ਜਗਦੀਸ ॥
हरि गुन गावहु जगदीस ॥

विश्वेश्वरस्य भगवतः महिमा स्तुतिं गायन्तु।

ਏਕਾ ਜੀਹ ਕੀਚੈ ਲਖ ਬੀਸ ॥
एका जीह कीचै लख बीस ॥

एकजिह्वा मम द्विशतसहस्रं भवतु

ਜਪਿ ਹਰਿ ਹਰਿ ਸਬਦਿ ਜਪੀਸ ॥
जपि हरि हरि सबदि जपीस ॥

तेषां सर्वैः सह भगवन्तं हरं हरं ध्यात्वा शब्दवचनं जपिष्यामि।

ਹਰਿ ਹੋ ਹੋ ਕਿਰਪੀਸ ॥੧॥ ਰਹਾਉ ॥
हरि हो हो किरपीस ॥१॥ रहाउ ॥

भगवन् प्रसीदं प्रसीदं मे दयालु भव । ||१||विराम||

ਹਰਿ ਕਿਰਪਾ ਕਰਿ ਸੁਆਮੀ ਹਮ ਲਾਇ ਹਰਿ ਸੇਵਾ ਹਰਿ ਜਪਿ ਜਪੇ ਹਰਿ ਜਪਿ ਜਪੇ ਜਪੁ ਜਾਪਉ ਜਗਦੀਸ ॥
हरि किरपा करि सुआमी हम लाइ हरि सेवा हरि जपि जपे हरि जपि जपे जपु जापउ जगदीस ॥

भगवन् मम भगवन् गुरो मम कृपां कुरु; तव सेवां कर्तुं मां आज्ञापयतु । जपं ध्यायामि भगवन्तं जपं ध्यायामि च जपं ध्यायामि च जगदीश्वरम्।

ਤੁਮਰੇ ਜਨ ਰਾਮੁ ਜਪਹਿ ਤੇ ਊਤਮ ਤਿਨ ਕਉ ਹਉ ਘੁਮਿ ਘੁਮੇ ਘੁਮਿ ਘੁਮਿ ਜੀਸ ॥੧॥
तुमरे जन रामु जपहि ते ऊतम तिन कउ हउ घुमि घुमे घुमि घुमि जीस ॥१॥

त्वां विनयशीलाः भृत्याः जपन्ति ध्यायन्ति च भगवन्; ते उदात्ताः उच्छ्रिताः च भवन्ति। अहं तेभ्यः यज्ञः, यज्ञः, यज्ञः, यज्ञः अस्मि। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430