गुरुशिक्षां अनुसृत्य हृदयं प्रकाशते, अन्धकारं च निवर्तते।
आज्ञायाः हुकमेण सर्वं सृजति; व्याप्य व्याप्तः सर्वान् काननानि च तृणानि च।
स एव सर्वं; गुरमुखः नित्यं भगवतः नाम जपति।
शब्दस्य माध्यमेन अवगमनं आगच्छति; सच्चा प्रभुः एव अस्मान् अवगन्तुं प्रेरयति। ||५||
सलोक, तृतीय मेहल : १.
संन्यासी न उच्यते संशयेन चैतन्यः।
तस्मै दानं आनुपातिकं फलं जनयति।
सः निर्भयस्य, निर्मलस्य भगवतः परमपदवीं क्षुधार्तः अस्ति;
ननक कथं दुर्लभाः ये तस्मै अन्नमिदं प्रयच्छन्ति। ||१||
तृतीय मेहलः १.
न ते संन्यासिनः उच्यन्ते, ये परगृहेषु भोजनं गृह्णन्ति।
उदरार्थं नानाधर्मवस्त्रधारिणः ।
ते एव संन्यासाः नानक स्वात्मनि प्रविशन्ति।
ते स्वपतिं भगवन्तं अन्वेषयन्ति, विन्दन्ति च; ते स्वस्य अन्तःकरणस्य गृहस्य अन्तः निवसन्ति। ||२||
पौरी : १.
ते आकाशं पृथिवी च पृथक्, परन्तु सच्चिदानन्दः तान् अन्तःतः समर्थयति।
सत्यानि तानि सर्वाणि गृहाणि द्वाराणि च, येषां अन्तः सत्यं नाम निहितम् अस्ति।
सच्चे भगवतः आज्ञायाः हुकम् सर्वत्र प्रभावी भवति। गुरमुखः सच्चे भगवते विलीयते।
स्वयं सत्यं तस्य सिंहासनं सत्यम्। तस्मिन् उपविश्य सः सत्यं न्यायं करोति।
सत्यस्य सत्यतमः सर्वत्र सर्वव्यापी अस्ति; गुरमुखः अदृष्टं पश्यति। ||६||
सलोक, तृतीय मेहल : १.
जगत्-सागरे अनन्तेश्वरः तिष्ठति। मिथ्याः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।
स्वेच्छया चरति घोरं दण्डं लभते |
सर्वाणि वस्तूनि लोकाब्धिस्थानि, किन्तु सत्कर्मकर्ममात्रेण लभ्यन्ते।
नानक, स एव नवनिधिं लभते, यः भगवतः इच्छायां चरति। ||१||
तृतीय मेहलः १.
यः सहजतया सत्यगुरुस्य सेवां न करोति, सः अहंकारे प्राणान् नष्टं करोति।
न तस्य जिह्वा भगवतः उदात्ततत्त्वस्य स्वादनं करोति, तस्य हृदयकमलं न प्रफुल्लितं भवति।
स्वेच्छा मनमुखं विषं खादति म्रियते; सः माया प्रेम्णः आसक्तिः च नष्टः भवति।
एकेश्वरनाम विना तस्य जीवनं शापितं गृहं च शापितम् ।
यदा ईश्वरः स्वयमेव स्वस्य अनुग्रहदृष्टिं ददाति तदा तस्य दासानाम् दासः भवति।
ततः च रात्रौ दिवा सत्गुरुं सेवते, न च कदापि स्वपक्षं न त्यजति।
यथा पद्मं जले अप्रभावितं प्लवते तथा स्वगृहे विरक्तः तिष्ठति ।
हे सेवक नानक भगवान् कर्म करोति, सर्वान् कर्म कर्तुं प्रेरयति च, स्वेच्छाप्रीतितः। स गुणनिधिः । ||२||
पौरी : १.
षट्त्रिंशत्युगानि सर्वथा तमः आसीत् । ततः, भगवता आत्मानं प्रकाशितम्।
स एव सम्पूर्णं जगत् निर्मितवान् । सः स्वयमेव अवगमनेन आशीर्वादं दत्तवान्।
सिमृतान् शास्त्रान् च सृष्टवान्; गुणदोषाणां लेखान् गणयति।
स एव अवगच्छति, यं भगवान् शबदस्य सत्यवचनेन अवगन्तुं प्रसन्नः भवितुम् च प्रेरयति।
सः एव सर्वव्यापी अस्ति; स्वयं क्षमति, स्वयमेव च एकीभवति। ||७||
सलोक, तृतीय मेहल : १.
इदं शरीरं सर्वं रक्तम् अस्ति; रक्तं विना शरीरस्य अस्तित्वं न शक्नोति।
ये स्वामिना अनुकूलाः सन्ति - तेषां शरीरं लोभस्य रक्तेन न पूरितम्।
ईश्वरभये शरीरं कृशं भवति, लोभस्य रक्तं च शरीरात् बहिः गच्छति।