श्री गुरु ग्रन्थ साहिबः

पुटः - 949


ਗੁਰਮਤੀ ਘਟਿ ਚਾਨਣਾ ਆਨੇਰੁ ਬਿਨਾਸਣਿ ॥
गुरमती घटि चानणा आनेरु बिनासणि ॥

गुरुशिक्षां अनुसृत्य हृदयं प्रकाशते, अन्धकारं च निवर्तते।

ਹੁਕਮੇ ਹੀ ਸਭ ਸਾਜੀਅਨੁ ਰਵਿਆ ਸਭ ਵਣਿ ਤ੍ਰਿਣਿ ॥
हुकमे ही सभ साजीअनु रविआ सभ वणि त्रिणि ॥

आज्ञायाः हुकमेण सर्वं सृजति; व्याप्य व्याप्तः सर्वान् काननानि च तृणानि च।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਹੈ ਗੁਰਮੁਖਿ ਸਦਾ ਹਰਿ ਭਣਿ ॥
सभु किछु आपे आपि है गुरमुखि सदा हरि भणि ॥

स एव सर्वं; गुरमुखः नित्यं भगवतः नाम जपति।

ਸਬਦੇ ਹੀ ਸੋਝੀ ਪਈ ਸਚੈ ਆਪਿ ਬੁਝਾਈ ॥੫॥
सबदे ही सोझी पई सचै आपि बुझाई ॥५॥

शब्दस्य माध्यमेन अवगमनं आगच्छति; सच्चा प्रभुः एव अस्मान् अवगन्तुं प्रेरयति। ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਅਭਿਆਗਤ ਏਹਿ ਨ ਆਖੀਅਨਿ ਜਿਨ ਕੇ ਚਿਤ ਮਹਿ ਭਰਮੁ ॥
अभिआगत एहि न आखीअनि जिन के चित महि भरमु ॥

संन्यासी न उच्यते संशयेन चैतन्यः।

ਤਿਸ ਦੈ ਦਿਤੈ ਨਾਨਕਾ ਤੇਹੋ ਜੇਹਾ ਧਰਮੁ ॥
तिस दै दितै नानका तेहो जेहा धरमु ॥

तस्मै दानं आनुपातिकं फलं जनयति।

ਅਭੈ ਨਿਰੰਜਨੁ ਪਰਮ ਪਦੁ ਤਾ ਕਾ ਭੂਖਾ ਹੋਇ ॥
अभै निरंजनु परम पदु ता का भूखा होइ ॥

सः निर्भयस्य, निर्मलस्य भगवतः परमपदवीं क्षुधार्तः अस्ति;

ਤਿਸ ਕਾ ਭੋਜਨੁ ਨਾਨਕਾ ਵਿਰਲਾ ਪਾਏ ਕੋਇ ॥੧॥
तिस का भोजनु नानका विरला पाए कोइ ॥१॥

ननक कथं दुर्लभाः ये तस्मै अन्नमिदं प्रयच्छन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਅਭਿਆਗਤ ਏਹਿ ਨ ਆਖੀਅਨਿ ਜਿ ਪਰ ਘਰਿ ਭੋਜਨੁ ਕਰੇਨਿ ॥
अभिआगत एहि न आखीअनि जि पर घरि भोजनु करेनि ॥

न ते संन्यासिनः उच्यन्ते, ये परगृहेषु भोजनं गृह्णन्ति।

ਉਦਰੈ ਕਾਰਣਿ ਆਪਣੇ ਬਹਲੇ ਭੇਖਿ ਕਰੇਨਿ ॥
उदरै कारणि आपणे बहले भेखि करेनि ॥

उदरार्थं नानाधर्मवस्त्रधारिणः ।

ਅਭਿਆਗਤ ਸੇਈ ਨਾਨਕਾ ਜਿ ਆਤਮ ਗਉਣੁ ਕਰੇਨਿ ॥
अभिआगत सेई नानका जि आतम गउणु करेनि ॥

ते एव संन्यासाः नानक स्वात्मनि प्रविशन्ति।

ਭਾਲਿ ਲਹਨਿ ਸਹੁ ਆਪਣਾ ਨਿਜ ਘਰਿ ਰਹਣੁ ਕਰੇਨਿ ॥੨॥
भालि लहनि सहु आपणा निज घरि रहणु करेनि ॥२॥

ते स्वपतिं भगवन्तं अन्वेषयन्ति, विन्दन्ति च; ते स्वस्य अन्तःकरणस्य गृहस्य अन्तः निवसन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅੰਬਰੁ ਧਰਤਿ ਵਿਛੋੜਿਅਨੁ ਵਿਚਿ ਸਚਾ ਅਸਰਾਉ ॥
अंबरु धरति विछोड़िअनु विचि सचा असराउ ॥

ते आकाशं पृथिवी च पृथक्, परन्तु सच्चिदानन्दः तान् अन्तःतः समर्थयति।

ਘਰੁ ਦਰੁ ਸਭੋ ਸਚੁ ਹੈ ਜਿਸੁ ਵਿਚਿ ਸਚਾ ਨਾਉ ॥
घरु दरु सभो सचु है जिसु विचि सचा नाउ ॥

सत्यानि तानि सर्वाणि गृहाणि द्वाराणि च, येषां अन्तः सत्यं नाम निहितम् अस्ति।

ਸਭੁ ਸਚਾ ਹੁਕਮੁ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸਚਿ ਸਮਾਉ ॥
सभु सचा हुकमु वरतदा गुरमुखि सचि समाउ ॥

सच्चे भगवतः आज्ञायाः हुकम् सर्वत्र प्रभावी भवति। गुरमुखः सच्चे भगवते विलीयते।

ਸਚਾ ਆਪਿ ਤਖਤੁ ਸਚਾ ਬਹਿ ਸਚਾ ਕਰੇ ਨਿਆਉ ॥
सचा आपि तखतु सचा बहि सचा करे निआउ ॥

स्वयं सत्यं तस्य सिंहासनं सत्यम्। तस्मिन् उपविश्य सः सत्यं न्यायं करोति।

ਸਭੁ ਸਚੋ ਸਚੁ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਈ ॥੬॥
सभु सचो सचु वरतदा गुरमुखि अलखु लखाई ॥६॥

सत्यस्य सत्यतमः सर्वत्र सर्वव्यापी अस्ति; गुरमुखः अदृष्टं पश्यति। ||६||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਰੈਣਾਇਰ ਮਾਹਿ ਅਨੰਤੁ ਹੈ ਕੂੜੀ ਆਵੈ ਜਾਇ ॥
रैणाइर माहि अनंतु है कूड़ी आवै जाइ ॥

जगत्-सागरे अनन्तेश्वरः तिष्ठति। मिथ्याः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।

ਭਾਣੈ ਚਲੈ ਆਪਣੈ ਬਹੁਤੀ ਲਹੈ ਸਜਾਇ ॥
भाणै चलै आपणै बहुती लहै सजाइ ॥

स्वेच्छया चरति घोरं दण्डं लभते |

ਰੈਣਾਇਰ ਮਹਿ ਸਭੁ ਕਿਛੁ ਹੈ ਕਰਮੀ ਪਲੈ ਪਾਇ ॥
रैणाइर महि सभु किछु है करमी पलै पाइ ॥

सर्वाणि वस्तूनि लोकाब्धिस्थानि, किन्तु सत्कर्मकर्ममात्रेण लभ्यन्ते।

ਨਾਨਕ ਨਉ ਨਿਧਿ ਪਾਈਐ ਜੇ ਚਲੈ ਤਿਸੈ ਰਜਾਇ ॥੧॥
नानक नउ निधि पाईऐ जे चलै तिसै रजाइ ॥१॥

नानक, स एव नवनिधिं लभते, यः भगवतः इच्छायां चरति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਹਜੇ ਸਤਿਗੁਰੁ ਨ ਸੇਵਿਓ ਵਿਚਿ ਹਉਮੈ ਜਨਮਿ ਬਿਨਾਸੁ ॥
सहजे सतिगुरु न सेविओ विचि हउमै जनमि बिनासु ॥

यः सहजतया सत्यगुरुस्य सेवां न करोति, सः अहंकारे प्राणान् नष्टं करोति।

ਰਸਨਾ ਹਰਿ ਰਸੁ ਨ ਚਖਿਓ ਕਮਲੁ ਨ ਹੋਇਓ ਪਰਗਾਸੁ ॥
रसना हरि रसु न चखिओ कमलु न होइओ परगासु ॥

न तस्य जिह्वा भगवतः उदात्ततत्त्वस्य स्वादनं करोति, तस्य हृदयकमलं न प्रफुल्लितं भवति।

ਬਿਖੁ ਖਾਧੀ ਮਨਮੁਖੁ ਮੁਆ ਮਾਇਆ ਮੋਹਿ ਵਿਣਾਸੁ ॥
बिखु खाधी मनमुखु मुआ माइआ मोहि विणासु ॥

स्वेच्छा मनमुखं विषं खादति म्रियते; सः माया प्रेम्णः आसक्तिः च नष्टः भवति।

ਇਕਸੁ ਹਰਿ ਕੇ ਨਾਮ ਵਿਣੁ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਧ੍ਰਿਗੁ ਵਾਸੁ ॥
इकसु हरि के नाम विणु ध्रिगु जीवणु ध्रिगु वासु ॥

एकेश्वरनाम विना तस्य जीवनं शापितं गृहं च शापितम् ।

ਜਾ ਆਪੇ ਨਦਰਿ ਕਰੇ ਪ੍ਰਭੁ ਸਚਾ ਤਾ ਹੋਵੈ ਦਾਸਨਿ ਦਾਸੁ ॥
जा आपे नदरि करे प्रभु सचा ता होवै दासनि दासु ॥

यदा ईश्वरः स्वयमेव स्वस्य अनुग्रहदृष्टिं ददाति तदा तस्य दासानाम् दासः भवति।

ਤਾ ਅਨਦਿਨੁ ਸੇਵਾ ਕਰੇ ਸਤਿਗੁਰੂ ਕੀ ਕਬਹਿ ਨ ਛੋਡੈ ਪਾਸੁ ॥
ता अनदिनु सेवा करे सतिगुरू की कबहि न छोडै पासु ॥

ततः च रात्रौ दिवा सत्गुरुं सेवते, न च कदापि स्वपक्षं न त्यजति।

ਜਿਉ ਜਲ ਮਹਿ ਕਮਲੁ ਅਲਿਪਤੋ ਵਰਤੈ ਤਿਉ ਵਿਚੇ ਗਿਰਹ ਉਦਾਸੁ ॥
जिउ जल महि कमलु अलिपतो वरतै तिउ विचे गिरह उदासु ॥

यथा पद्मं जले अप्रभावितं प्लवते तथा स्वगृहे विरक्तः तिष्ठति ।

ਜਨ ਨਾਨਕ ਕਰੇ ਕਰਾਇਆ ਸਭੁ ਕੋ ਜਿਉ ਭਾਵੈ ਤਿਵ ਹਰਿ ਗੁਣਤਾਸੁ ॥੨॥
जन नानक करे कराइआ सभु को जिउ भावै तिव हरि गुणतासु ॥२॥

हे सेवक नानक भगवान् कर्म करोति, सर्वान् कर्म कर्तुं प्रेरयति च, स्वेच्छाप्रीतितः। स गुणनिधिः । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਛਤੀਹ ਜੁਗ ਗੁਬਾਰੁ ਸਾ ਆਪੇ ਗਣਤ ਕੀਨੀ ॥
छतीह जुग गुबारु सा आपे गणत कीनी ॥

षट्त्रिंशत्युगानि सर्वथा तमः आसीत् । ततः, भगवता आत्मानं प्रकाशितम्।

ਆਪੇ ਸ੍ਰਿਸਟਿ ਸਭ ਸਾਜੀਅਨੁ ਆਪਿ ਮਤਿ ਦੀਨੀ ॥
आपे स्रिसटि सभ साजीअनु आपि मति दीनी ॥

स एव सम्पूर्णं जगत् निर्मितवान् । सः स्वयमेव अवगमनेन आशीर्वादं दत्तवान्।

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ ਸਾਜਿਅਨੁ ਪਾਪ ਪੁੰਨ ਗਣਤ ਗਣੀਨੀ ॥
सिम्रिति सासत साजिअनु पाप पुंन गणत गणीनी ॥

सिमृतान् शास्त्रान् च सृष्टवान्; गुणदोषाणां लेखान् गणयति।

ਜਿਸੁ ਬੁਝਾਏ ਸੋ ਬੁਝਸੀ ਸਚੈ ਸਬਦਿ ਪਤੀਨੀ ॥
जिसु बुझाए सो बुझसी सचै सबदि पतीनी ॥

स एव अवगच्छति, यं भगवान् शबदस्य सत्यवचनेन अवगन्तुं प्रसन्नः भवितुम् च प्रेरयति।

ਸਭੁ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਆਪੇ ਬਖਸਿ ਮਿਲਾਈ ॥੭॥
सभु आपे आपि वरतदा आपे बखसि मिलाई ॥७॥

सः एव सर्वव्यापी अस्ति; स्वयं क्षमति, स्वयमेव च एकीभवति। ||७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਇਹੁ ਤਨੁ ਸਭੋ ਰਤੁ ਹੈ ਰਤੁ ਬਿਨੁ ਤੰਨੁ ਨ ਹੋਇ ॥
इहु तनु सभो रतु है रतु बिनु तंनु न होइ ॥

इदं शरीरं सर्वं रक्तम् अस्ति; रक्तं विना शरीरस्य अस्तित्वं न शक्नोति।

ਜੋ ਸਹਿ ਰਤੇ ਆਪਣੈ ਤਿਨ ਤਨਿ ਲੋਭ ਰਤੁ ਨ ਹੋਇ ॥
जो सहि रते आपणै तिन तनि लोभ रतु न होइ ॥

ये स्वामिना अनुकूलाः सन्ति - तेषां शरीरं लोभस्य रक्तेन न पूरितम्।

ਭੈ ਪਇਐ ਤਨੁ ਖੀਣੁ ਹੋਇ ਲੋਭ ਰਤੁ ਵਿਚਹੁ ਜਾਇ ॥
भै पइऐ तनु खीणु होइ लोभ रतु विचहु जाइ ॥

ईश्वरभये शरीरं कृशं भवति, लोभस्य रक्तं च शरीरात् बहिः गच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430