भगवतः राज्यं स्थायित्वं, नित्यं च अपरिवर्तनीयम्; तस्मात् अन्यः नास्ति।
तस्मात् अन्यः नास्ति - सः सदा सत्यः; गुरमुखः एकं भगवन्तं जानाति।
सा आत्मा वधूः, यस्याः मनः गुरुशिक्षां स्वीकुर्वति, सा पतिं भगवन्तं मिलति।
सत्यगुरुं मिलित्वा सा भगवन्तं विन्दति; भगवन्नामं विना मुक्तिः नास्ति।
हे नानक, आत्मा वधूः पतिं भगवन्तं रमयति, रमते च; तस्याः मनः तं स्वीकुर्वति, सा च शान्तिं प्राप्नोति। ||१||
सच्चे गुरुं सेवस्व हे तरुणी निर्दोष वधू; एवं त्वं भगवन्तं पतिं प्राप्स्यसि।
सदा भगवतः सद्गुणी सुखी वधूः भविष्यसि; न च त्वं पुनः कदापि मलिनवस्त्राणि न धारयिष्यसि।
तव वस्त्राणि पुनः कदापि न मलिनाः भविष्यन्ति; कथं दुर्लभाः ते अल्पाः, ये गुरमुखत्वेन एतत् ज्ञात्वा स्वस्य अहङ्कारं जित्वा।
अतः भवतः अभ्यासं सत्कर्माभ्यासं कुरुत; शाबादस्य वचने विलीनाः भूत्वा, अन्तः गहने च एकं भगवन्तं ज्ञातुं आगच्छन्तु।
गुरमुखः ईश्वरं भुङ्क्ते दिवारात्रं तथा सच्चिदानीं लभते।
हे नानक, आत्मा वधूः प्रियं भुङ्क्ते, रमते च; ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||२||
सेवस्व गुरुं युवा निर्दोषात्मवधूः, सः त्वां पतिं भगवन्तं मिलितुं नेष्यति।
वधूः स्वेश्वरस्य प्रेम्णा ओतप्रोतः अस्ति; प्रियेन सह मिलित्वा सा शान्तिं प्राप्नोति।
प्रियं मिलित्वा सा शान्तिं प्राप्नोति, सच्चिदानन्दं च विलीयते; सत्यः प्रभुः सर्वत्र व्याप्तः अस्ति।
वधूः सत्यं स्वस्य अलङ्कारं करोति अहोरात्रं सत्येश्वरे लीना तिष्ठति।
शान्तिदाता भगवान् स्वस्य शब्दस्य माध्यमेन साक्षात्कृतः भवति; सः स्ववधूम् आलिंगने निकटतया आलिंगयति।
हे नानक वधूः तस्य सान्निध्यस्य भवनं प्राप्नोति; गुरुशिक्षायाः माध्यमेन सा स्वस्य प्रभुं प्राप्नोति। ||३||
प्राइमल भगवान् मम देवः स्वस्य युवतीं निर्दोषं च वधूम् आत्मनः सह एकीकृतवान्।
गुरुशिक्षाद्वारा तस्याः हृदयं प्रकाशितं प्रबुद्धं च भवति; ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति।
ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति; स तस्याः मनसि निवसति, सा च स्वस्य पूर्वनिर्धारितं दैवं साक्षात्कयति।
तस्य आरामदायकशय्यायां सा मम ईश्वरस्य प्रियं भवति; सा सत्यस्य स्वस्य अलङ्कारं कल्पयति।
वधूः निर्मलः शुद्धः च अस्ति; सा अहङ्कारस्य मलिनतां प्रक्षालति, गुरुशिक्षायाः माध्यमेन च सच्चे भगवति विलीयते।
हे नानक प्रजापति भगवता तां स्वयम् संयोजयति, सा च नाम नव निधिं लभते। ||४||३||४||
सूही, तृतीय मेहलः : १.
भगवतः महिमा स्तुतिं गायतु, हर, हर, हर; गुरमुखः भगवन्तं प्राप्नोति।
रात्रौ दिवा शबदस्य वचनं जपत; रात्रौ दिवा च शब्दः स्पन्दते प्रतिध्वनितुं च।
शब्दस्य अप्रहृतः रागः स्पन्दते, प्रियः प्रभुः मम हृदयस्य गृहे आगच्छति; हे स्त्रियः भगवतः महिमा स्तुतिं गायन्तु।
सा आत्मा वधूः रात्रौ दिवा गुरुभक्तिपूजनं करोति सा स्वेश्वरस्य प्रियवधूः भवति।
गुरुशब्दवचनेन पूरितहृदयानां ते विनयशीलाः सत्त्वाः शबादविभूषिताः।
हे नानक तेषां हृदयं सदा सुखेन पूरितम्; भगवता दयायाः कारणेन तेषां हृदयेषु प्रविशति। ||१||
भक्तानां मनः आनन्देन पूर्णाः भवन्ति; ते भगवतः नाम्नि प्रेम्णा लीनाः तिष्ठन्ति।
गुरमुखस्य मनः निर्मलं शुद्धं च; सा भगवतः अमलस्तुतिं गायति।
तस्य निर्मलस्तुतिं गायन्ती सा नाम, भगवतः नाम, तस्य बनी इत्यस्य अम्ब्रोसियलवचनं च मनसि निक्षिपति।
ये विनयशीलाः सत्त्वाः, येषां मनसि तिष्ठति, ते मुक्ताः भवन्ति; शब्दः प्रत्येकं हृदयं व्याप्नोति।