श्री गुरु ग्रन्थ साहिबः

पुटः - 770


ਨਿਹਚਲੁ ਰਾਜੁ ਸਦਾ ਹਰਿ ਕੇਰਾ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਰਾਮ ॥
निहचलु राजु सदा हरि केरा तिसु बिनु अवरु न कोई राम ॥

भगवतः राज्यं स्थायित्वं, नित्यं च अपरिवर्तनीयम्; तस्मात् अन्यः नास्ति।

ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਸਦਾ ਸਚੁ ਸੋਈ ਗੁਰਮੁਖਿ ਏਕੋ ਜਾਣਿਆ ॥
तिसु बिनु अवरु न कोई सदा सचु सोई गुरमुखि एको जाणिआ ॥

तस्मात् अन्यः नास्ति - सः सदा सत्यः; गुरमुखः एकं भगवन्तं जानाति।

ਧਨ ਪਿਰ ਮੇਲਾਵਾ ਹੋਆ ਗੁਰਮਤੀ ਮਨੁ ਮਾਨਿਆ ॥
धन पिर मेलावा होआ गुरमती मनु मानिआ ॥

सा आत्मा वधूः, यस्याः मनः गुरुशिक्षां स्वीकुर्वति, सा पतिं भगवन्तं मिलति।

ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਤਾ ਹਰਿ ਪਾਇਆ ਬਿਨੁ ਹਰਿ ਨਾਵੈ ਮੁਕਤਿ ਨ ਹੋਈ ॥
सतिगुरु मिलिआ ता हरि पाइआ बिनु हरि नावै मुकति न होई ॥

सत्यगुरुं मिलित्वा सा भगवन्तं विन्दति; भगवन्नामं विना मुक्तिः नास्ति।

ਨਾਨਕ ਕਾਮਣਿ ਕੰਤੈ ਰਾਵੇ ਮਨਿ ਮਾਨਿਐ ਸੁਖੁ ਹੋਈ ॥੧॥
नानक कामणि कंतै रावे मनि मानिऐ सुखु होई ॥१॥

हे नानक, आत्मा वधूः पतिं भगवन्तं रमयति, रमते च; तस्याः मनः तं स्वीकुर्वति, सा च शान्तिं प्राप्नोति। ||१||

ਸਤਿਗੁਰੁ ਸੇਵਿ ਧਨ ਬਾਲੜੀਏ ਹਰਿ ਵਰੁ ਪਾਵਹਿ ਸੋਈ ਰਾਮ ॥
सतिगुरु सेवि धन बालड़ीए हरि वरु पावहि सोई राम ॥

सच्चे गुरुं सेवस्व हे तरुणी निर्दोष वधू; एवं त्वं भगवन्तं पतिं प्राप्स्यसि।

ਸਦਾ ਹੋਵਹਿ ਸੋਹਾਗਣੀ ਫਿਰਿ ਮੈਲਾ ਵੇਸੁ ਨ ਹੋਈ ਰਾਮ ॥
सदा होवहि सोहागणी फिरि मैला वेसु न होई राम ॥

सदा भगवतः सद्गुणी सुखी वधूः भविष्यसि; न च त्वं पुनः कदापि मलिनवस्त्राणि न धारयिष्यसि।

ਫਿਰਿ ਮੈਲਾ ਵੇਸੁ ਨ ਹੋਈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋਈ ਹਉਮੈ ਮਾਰਿ ਪਛਾਣਿਆ ॥
फिरि मैला वेसु न होई गुरमुखि बूझै कोई हउमै मारि पछाणिआ ॥

तव वस्त्राणि पुनः कदापि न मलिनाः भविष्यन्ति; कथं दुर्लभाः ते अल्पाः, ये गुरमुखत्वेन एतत् ज्ञात्वा स्वस्य अहङ्कारं जित्वा।

ਕਰਣੀ ਕਾਰ ਕਮਾਵੈ ਸਬਦਿ ਸਮਾਵੈ ਅੰਤਰਿ ਏਕੋ ਜਾਣਿਆ ॥
करणी कार कमावै सबदि समावै अंतरि एको जाणिआ ॥

अतः भवतः अभ्यासं सत्कर्माभ्यासं कुरुत; शाबादस्य वचने विलीनाः भूत्वा, अन्तः गहने च एकं भगवन्तं ज्ञातुं आगच्छन्तु।

ਗੁਰਮੁਖਿ ਪ੍ਰਭੁ ਰਾਵੇ ਦਿਨੁ ਰਾਤੀ ਆਪਣਾ ਸਾਚੀ ਸੋਭਾ ਹੋਈ ॥
गुरमुखि प्रभु रावे दिनु राती आपणा साची सोभा होई ॥

गुरमुखः ईश्वरं भुङ्क्ते दिवारात्रं तथा सच्चिदानीं लभते।

ਨਾਨਕ ਕਾਮਣਿ ਪਿਰੁ ਰਾਵੇ ਆਪਣਾ ਰਵਿ ਰਹਿਆ ਪ੍ਰਭੁ ਸੋਈ ॥੨॥
नानक कामणि पिरु रावे आपणा रवि रहिआ प्रभु सोई ॥२॥

हे नानक, आत्मा वधूः प्रियं भुङ्क्ते, रमते च; ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||२||

ਗੁਰ ਕੀ ਕਾਰ ਕਰੇ ਧਨ ਬਾਲੜੀਏ ਹਰਿ ਵਰੁ ਦੇਇ ਮਿਲਾਏ ਰਾਮ ॥
गुर की कार करे धन बालड़ीए हरि वरु देइ मिलाए राम ॥

सेवस्व गुरुं युवा निर्दोषात्मवधूः, सः त्वां पतिं भगवन्तं मिलितुं नेष्यति।

ਹਰਿ ਕੈ ਰੰਗਿ ਰਤੀ ਹੈ ਕਾਮਣਿ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਏ ਰਾਮ ॥
हरि कै रंगि रती है कामणि मिलि प्रीतम सुखु पाए राम ॥

वधूः स्वेश्वरस्य प्रेम्णा ओतप्रोतः अस्ति; प्रियेन सह मिलित्वा सा शान्तिं प्राप्नोति।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਏ ਸਚਿ ਸਮਾਏ ਸਚੁ ਵਰਤੈ ਸਭ ਥਾਈ ॥
मिलि प्रीतम सुखु पाए सचि समाए सचु वरतै सभ थाई ॥

प्रियं मिलित्वा सा शान्तिं प्राप्नोति, सच्चिदानन्दं च विलीयते; सत्यः प्रभुः सर्वत्र व्याप्तः अस्ति।

ਸਚਾ ਸੀਗਾਰੁ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ਕਾਮਣਿ ਸਚਿ ਸਮਾਈ ॥
सचा सीगारु करे दिनु राती कामणि सचि समाई ॥

वधूः सत्यं स्वस्य अलङ्कारं करोति अहोरात्रं सत्येश्वरे लीना तिष्ठति।

ਹਰਿ ਸੁਖਦਾਤਾ ਸਬਦਿ ਪਛਾਤਾ ਕਾਮਣਿ ਲਇਆ ਕੰਠਿ ਲਾਏ ॥
हरि सुखदाता सबदि पछाता कामणि लइआ कंठि लाए ॥

शान्तिदाता भगवान् स्वस्य शब्दस्य माध्यमेन साक्षात्कृतः भवति; सः स्ववधूम् आलिंगने निकटतया आलिंगयति।

ਨਾਨਕ ਮਹਲੀ ਮਹਲੁ ਪਛਾਣੈ ਗੁਰਮਤੀ ਹਰਿ ਪਾਏ ॥੩॥
नानक महली महलु पछाणै गुरमती हरि पाए ॥३॥

हे नानक वधूः तस्य सान्निध्यस्य भवनं प्राप्नोति; गुरुशिक्षायाः माध्यमेन सा स्वस्य प्रभुं प्राप्नोति। ||३||

ਸਾ ਧਨ ਬਾਲੀ ਧੁਰਿ ਮੇਲੀ ਮੇਰੈ ਪ੍ਰਭਿ ਆਪਿ ਮਿਲਾਈ ਰਾਮ ॥
सा धन बाली धुरि मेली मेरै प्रभि आपि मिलाई राम ॥

प्राइमल भगवान् मम देवः स्वस्य युवतीं निर्दोषं च वधूम् आत्मनः सह एकीकृतवान्।

ਗੁਰਮਤੀ ਘਟਿ ਚਾਨਣੁ ਹੋਆ ਪ੍ਰਭੁ ਰਵਿ ਰਹਿਆ ਸਭ ਥਾਈ ਰਾਮ ॥
गुरमती घटि चानणु होआ प्रभु रवि रहिआ सभ थाई राम ॥

गुरुशिक्षाद्वारा तस्याः हृदयं प्रकाशितं प्रबुद्धं च भवति; ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਪ੍ਰਭੁ ਰਵਿ ਰਹਿਆ ਸਭ ਥਾਈ ਮੰਨਿ ਵਸਾਈ ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇਆ ॥
प्रभु रवि रहिआ सभ थाई मंनि वसाई पूरबि लिखिआ पाइआ ॥

ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति; स तस्याः मनसि निवसति, सा च स्वस्य पूर्वनिर्धारितं दैवं साक्षात्कयति।

ਸੇਜ ਸੁਖਾਲੀ ਮੇਰੇ ਪ੍ਰਭ ਭਾਣੀ ਸਚੁ ਸੀਗਾਰੁ ਬਣਾਇਆ ॥
सेज सुखाली मेरे प्रभ भाणी सचु सीगारु बणाइआ ॥

तस्य आरामदायकशय्यायां सा मम ईश्वरस्य प्रियं भवति; सा सत्यस्य स्वस्य अलङ्कारं कल्पयति।

ਕਾਮਣਿ ਨਿਰਮਲ ਹਉਮੈ ਮਲੁ ਖੋਈ ਗੁਰਮਤਿ ਸਚਿ ਸਮਾਈ ॥
कामणि निरमल हउमै मलु खोई गुरमति सचि समाई ॥

वधूः निर्मलः शुद्धः च अस्ति; सा अहङ्कारस्य मलिनतां प्रक्षालति, गुरुशिक्षायाः माध्यमेन च सच्चे भगवति विलीयते।

ਨਾਨਕ ਆਪਿ ਮਿਲਾਈ ਕਰਤੈ ਨਾਮੁ ਨਵੈ ਨਿਧਿ ਪਾਈ ॥੪॥੩॥੪॥
नानक आपि मिलाई करतै नामु नवै निधि पाई ॥४॥३॥४॥

हे नानक प्रजापति भगवता तां स्वयम् संयोजयति, सा च नाम नव निधिं लभते। ||४||३||४||

ਸੂਹੀ ਮਹਲਾ ੩ ॥
सूही महला ३ ॥

सूही, तृतीय मेहलः : १.

ਹਰਿ ਹਰੇ ਹਰਿ ਗੁਣ ਗਾਵਹੁ ਹਰਿ ਗੁਰਮੁਖੇ ਪਾਏ ਰਾਮ ॥
हरि हरे हरि गुण गावहु हरि गुरमुखे पाए राम ॥

भगवतः महिमा स्तुतिं गायतु, हर, हर, हर; गुरमुखः भगवन्तं प्राप्नोति।

ਅਨਦਿਨੋ ਸਬਦਿ ਰਵਹੁ ਅਨਹਦ ਸਬਦ ਵਜਾਏ ਰਾਮ ॥
अनदिनो सबदि रवहु अनहद सबद वजाए राम ॥

रात्रौ दिवा शबदस्य वचनं जपत; रात्रौ दिवा च शब्दः स्पन्दते प्रतिध्वनितुं च।

ਅਨਹਦ ਸਬਦ ਵਜਾਏ ਹਰਿ ਜੀਉ ਘਰਿ ਆਏ ਹਰਿ ਗੁਣ ਗਾਵਹੁ ਨਾਰੀ ॥
अनहद सबद वजाए हरि जीउ घरि आए हरि गुण गावहु नारी ॥

शब्दस्य अप्रहृतः रागः स्पन्दते, प्रियः प्रभुः मम हृदयस्य गृहे आगच्छति; हे स्त्रियः भगवतः महिमा स्तुतिं गायन्तु।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹਿ ਗੁਰ ਆਗੈ ਸਾ ਧਨ ਕੰਤ ਪਿਆਰੀ ॥
अनदिनु भगति करहि गुर आगै सा धन कंत पिआरी ॥

सा आत्मा वधूः रात्रौ दिवा गुरुभक्तिपूजनं करोति सा स्वेश्वरस्य प्रियवधूः भवति।

ਗੁਰ ਕਾ ਸਬਦੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਸੇ ਜਨ ਸਬਦਿ ਸੁਹਾਏ ॥
गुर का सबदु वसिआ घट अंतरि से जन सबदि सुहाए ॥

गुरुशब्दवचनेन पूरितहृदयानां ते विनयशीलाः सत्त्वाः शबादविभूषिताः।

ਨਾਨਕ ਤਿਨ ਘਰਿ ਸਦ ਹੀ ਸੋਹਿਲਾ ਹਰਿ ਕਰਿ ਕਿਰਪਾ ਘਰਿ ਆਏ ॥੧॥
नानक तिन घरि सद ही सोहिला हरि करि किरपा घरि आए ॥१॥

हे नानक तेषां हृदयं सदा सुखेन पूरितम्; भगवता दयायाः कारणेन तेषां हृदयेषु प्रविशति। ||१||

ਭਗਤਾ ਮਨਿ ਆਨੰਦੁ ਭਇਆ ਹਰਿ ਨਾਮਿ ਰਹੇ ਲਿਵ ਲਾਏ ਰਾਮ ॥
भगता मनि आनंदु भइआ हरि नामि रहे लिव लाए राम ॥

भक्तानां मनः आनन्देन पूर्णाः भवन्ति; ते भगवतः नाम्नि प्रेम्णा लीनाः तिष्ठन्ति।

ਗੁਰਮੁਖੇ ਮਨੁ ਨਿਰਮਲੁ ਹੋਆ ਨਿਰਮਲ ਹਰਿ ਗੁਣ ਗਾਏ ਰਾਮ ॥
गुरमुखे मनु निरमलु होआ निरमल हरि गुण गाए राम ॥

गुरमुखस्य मनः निर्मलं शुद्धं च; सा भगवतः अमलस्तुतिं गायति।

ਨਿਰਮਲ ਗੁਣ ਗਾਏ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ਹਰਿ ਕੀ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
निरमल गुण गाए नामु मंनि वसाए हरि की अंम्रित बाणी ॥

तस्य निर्मलस्तुतिं गायन्ती सा नाम, भगवतः नाम, तस्य बनी इत्यस्य अम्ब्रोसियलवचनं च मनसि निक्षिपति।

ਜਿਨੑ ਮਨਿ ਵਸਿਆ ਸੇਈ ਜਨ ਨਿਸਤਰੇ ਘਟਿ ਘਟਿ ਸਬਦਿ ਸਮਾਣੀ ॥
जिन मनि वसिआ सेई जन निसतरे घटि घटि सबदि समाणी ॥

ये विनयशीलाः सत्त्वाः, येषां मनसि तिष्ठति, ते मुक्ताः भवन्ति; शब्दः प्रत्येकं हृदयं व्याप्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430