श्री गुरु ग्रन्थ साहिबः

पुटः - 572


ਘਰ ਮਹਿ ਨਿਜ ਘਰੁ ਪਾਇਆ ਸਤਿਗੁਰੁ ਦੇਇ ਵਡਾਈ ॥
घर महि निज घरु पाइआ सतिगुरु देइ वडाई ॥

स्वगृहस्य अन्तः सः स्वस्य सत्त्वस्य गृहं विन्दति; सच्चः गुरुः तस्मै गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति।

ਨਾਨਕ ਜੋ ਨਾਮਿ ਰਤੇ ਸੇਈ ਮਹਲੁ ਪਾਇਨਿ ਮਤਿ ਪਰਵਾਣੁ ਸਚੁ ਸਾਈ ॥੪॥੬॥
नानक जो नामि रते सेई महलु पाइनि मति परवाणु सचु साई ॥४॥६॥

हे नानक, ये नामानुरूपाः, ते भगवतः सान्निध्यस्य भवनं विन्दन्ति; तेषां अवगमनं सत्यं, अनुमोदितं च। ||४||६||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ਛੰਤ ॥
वडहंसु महला ४ छंत ॥

वडाहंस, चतुर्थ मेहल, छन्त: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰੈ ਮਨਿ ਮੇਰੈ ਮਨਿ ਸਤਿਗੁਰਿ ਪ੍ਰੀਤਿ ਲਗਾਈ ਰਾਮ ॥
मेरै मनि मेरै मनि सतिगुरि प्रीति लगाई राम ॥

मम मनः, मम मनः - सत्यगुरुः भगवतः प्रेम्णा आशीर्वादं दत्तवान्।

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰੈ ਮੰਨਿ ਵਸਾਈ ਰਾਮ ॥
हरि हरि हरि हरि नामु मेरै मंनि वसाई राम ॥

हर हर हर हर हर इति भगवतः नाम मम मनसि निहितः अस्ति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰੈ ਮੰਨਿ ਵਸਾਈ ਸਭਿ ਦੂਖ ਵਿਸਾਰਣਹਾਰਾ ॥
हरि हरि नामु मेरै मंनि वसाई सभि दूख विसारणहारा ॥

हर, हर इति भगवतः नाम मम मनसि निवसति; सः सर्वदुःखनाशकः अस्ति।

ਵਡਭਾਗੀ ਗੁਰ ਦਰਸਨੁ ਪਾਇਆ ਧਨੁ ਧਨੁ ਸਤਿਗੁਰੂ ਹਮਾਰਾ ॥
वडभागी गुर दरसनु पाइआ धनु धनु सतिगुरू हमारा ॥

महता सौभाग्येन गुरुदर्शनस्य धन्यदृष्टिः प्राप्ता; धन्यः, धन्यः मम सच्चः गुरुः।

ਊਠਤ ਬੈਠਤ ਸਤਿਗੁਰੁ ਸੇਵਹ ਜਿਤੁ ਸੇਵਿਐ ਸਾਂਤਿ ਪਾਈ ॥
ऊठत बैठत सतिगुरु सेवह जितु सेविऐ सांति पाई ॥

उत्थाय उपविष्टः सन् अहं सत्यगुरुं सेवयामि; तस्य सेवां कुर्वन् अहं शान्तिं प्राप्नोमि।

ਮੇਰੈ ਮਨਿ ਮੇਰੈ ਮਨਿ ਸਤਿਗੁਰ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥੧॥
मेरै मनि मेरै मनि सतिगुर प्रीति लगाई ॥१॥

मम मनः, मम मनः - सत्यगुरुः भगवतः प्रेम्णा आशीर्वादं दत्तवान्। ||१||

ਹਉ ਜੀਵਾ ਹਉ ਜੀਵਾ ਸਤਿਗੁਰ ਦੇਖਿ ਸਰਸੇ ਰਾਮ ॥
हउ जीवा हउ जीवा सतिगुर देखि सरसे राम ॥

जीवामि जीवामि प्रफुल्लामि सत्यगुरुं पश्यन् |

ਹਰਿ ਨਾਮੋ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਏ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਵਿਗਸੇ ਰਾਮ ॥
हरि नामो हरि नामु द्रिड़ाए जपि हरि हरि नामु विगसे राम ॥

भगवतः नाम भगवतः नाम, तेन मम अन्तः रोपितः; जपन् भगवन्नाम हर हर हर प्रफुल्लामि |

ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਕਮਲ ਪਰਗਾਸੇ ਹਰਿ ਨਾਮੁ ਨਵੰ ਨਿਧਿ ਪਾਈ ॥
जपि हरि हरि नामु कमल परगासे हरि नामु नवं निधि पाई ॥

हरः हर इति नाम जपन् हृदकमलं प्रफुल्लयति, भगवतः नाम्ना च नव निधिः प्राप्ताः।

ਹਉਮੈ ਰੋਗੁ ਗਇਆ ਦੁਖੁ ਲਾਥਾ ਹਰਿ ਸਹਜਿ ਸਮਾਧਿ ਲਗਾਈ ॥
हउमै रोगु गइआ दुखु लाथा हरि सहजि समाधि लगाई ॥

अहङ्काररोगः निर्मूलितः, दुःखानि निवृत्तानि, अहं भगवतः आकाशसमाधिस्थितिं प्रविष्टवान्।

ਹਰਿ ਨਾਮੁ ਵਡਾਈ ਸਤਿਗੁਰ ਤੇ ਪਾਈ ਸੁਖੁ ਸਤਿਗੁਰ ਦੇਵ ਮਨੁ ਪਰਸੇ ॥
हरि नामु वडाई सतिगुर ते पाई सुखु सतिगुर देव मनु परसे ॥

सत्यगुरुतः भगवतः नाम महिमामहात्म्यं मया लब्धम्; दिव्यं सत्यं गुरुं दृष्ट्वा शान्तिं मम मनः |

ਹਉ ਜੀਵਾ ਹਉ ਜੀਵਾ ਸਤਿਗੁਰ ਦੇਖਿ ਸਰਸੇ ॥੨॥
हउ जीवा हउ जीवा सतिगुर देखि सरसे ॥२॥

जीवामि जीवामि प्रफुल्लामि सत्यगुरुं पश्यन् | ||२||

ਕੋਈ ਆਣਿ ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮੇਰਾ ਸਤਿਗੁਰੁ ਪੂਰਾ ਰਾਮ ॥
कोई आणि कोई आणि मिलावै मेरा सतिगुरु पूरा राम ॥

यदि कश्चित् आगत्य, यदि कश्चित् आगत्य मम सिद्धसत्यगुरुं मिलितुं मां नेष्यति स्म।

ਹਉ ਮਨੁ ਤਨੁ ਹਉ ਮਨੁ ਤਨੁ ਦੇਵਾ ਤਿਸੁ ਕਾਟਿ ਸਰੀਰਾ ਰਾਮ ॥
हउ मनु तनु हउ मनु तनु देवा तिसु काटि सरीरा राम ॥

मम मनः शरीरं, मम मनः शरीरं च - अहं मम शरीरं खण्डं कृत्वा, एतानि तस्मै समर्पयामि।

ਹਉ ਮਨੁ ਤਨੁ ਕਾਟਿ ਕਾਟਿ ਤਿਸੁ ਦੇਈ ਜੋ ਸਤਿਗੁਰ ਬਚਨ ਸੁਣਾਏ ॥
हउ मनु तनु काटि काटि तिसु देई जो सतिगुर बचन सुणाए ॥

मम मनः शरीरं च छित्त्वा खण्डं कृत्वा एतानि समर्पयामि यस्मै सत्यगुरुवचनं पठति।

ਮੇਰੈ ਮਨਿ ਬੈਰਾਗੁ ਭਇਆ ਬੈਰਾਗੀ ਮਿਲਿ ਗੁਰ ਦਰਸਨਿ ਸੁਖੁ ਪਾਏ ॥
मेरै मनि बैरागु भइआ बैरागी मिलि गुर दरसनि सुखु पाए ॥

मम असक्तं मनः संसारं त्यक्तवान्; गुरुदर्शनस्य धन्यं दर्शनं प्राप्य शान्तिं प्राप्तवती अस्ति।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰਹੁ ਸੁਖਦਾਤੇ ਦੇਹੁ ਸਤਿਗੁਰ ਚਰਨ ਹਮ ਧੂਰਾ ॥
हरि हरि क्रिपा करहु सुखदाते देहु सतिगुर चरन हम धूरा ॥

भगवन् हर हर शान्तिदा प्रसादं प्रयच्छ सच्चिगुरुपादरजसा मे ।

ਕੋਈ ਆਣਿ ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮੇਰਾ ਸਤਿਗੁਰੁ ਪੂਰਾ ॥੩॥
कोई आणि कोई आणि मिलावै मेरा सतिगुरु पूरा ॥३॥

यदि कश्चित् आगत्य, यदि कश्चित् आगत्य मम सिद्धसत्यगुरुं मिलितुं मां नेष्यति स्म। ||३||

ਗੁਰ ਜੇਵਡੁ ਗੁਰ ਜੇਵਡੁ ਦਾਤਾ ਮੈ ਅਵਰੁ ਨ ਕੋਈ ਰਾਮ ॥
गुर जेवडु गुर जेवडु दाता मै अवरु न कोई राम ॥

गुरुवत् महान् दाता, गुरुवत् महान् - अन्यं न पश्यामि।

ਹਰਿ ਦਾਨੋ ਹਰਿ ਦਾਨੁ ਦੇਵੈ ਹਰਿ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਸੋਈ ਰਾਮ ॥
हरि दानो हरि दानु देवै हरि पुरखु निरंजनु सोई राम ॥

सः मां भगवतः नामदानेन, भगवतः नामदानेन आशीर्वादं ददाति; सः निर्मलः प्रभुः ईश्वरः अस्ति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਿਨੀ ਆਰਾਧਿਆ ਤਿਨ ਕਾ ਦੁਖੁ ਭਰਮੁ ਭਉ ਭਾਗਾ ॥
हरि हरि नामु जिनी आराधिआ तिन का दुखु भरमु भउ भागा ॥

ये भगवतः नाम हर हर - नाम आराधना पूजयन्ति - तेषां दुःखं संशयं भयं च निवर्तते।

ਸੇਵਕ ਭਾਇ ਮਿਲੇ ਵਡਭਾਗੀ ਜਿਨ ਗੁਰ ਚਰਨੀ ਮਨੁ ਲਾਗਾ ॥
सेवक भाइ मिले वडभागी जिन गुर चरनी मनु लागा ॥

तेषां प्रेम्णः सेवायाः माध्यमेन ते अतीव सौभाग्यशालिनः, येषां मनः गुरुचरणसक्ताः सन्ति, ते तं मिलन्ति।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਆਪਿ ਮਿਲਾਏ ਮਿਲਿ ਸਤਿਗੁਰ ਪੁਰਖ ਸੁਖੁ ਹੋਈ ॥
कहु नानक हरि आपि मिलाए मिलि सतिगुर पुरख सुखु होई ॥

नानकः वदति, भगवान् एव अस्मान् गुरुसमागमं करोति; सर्वशक्तिमान् सत्यगुरुं मिलित्वा शान्तिर्भवति |

ਗੁਰ ਜੇਵਡੁ ਗੁਰ ਜੇਵਡੁ ਦਾਤਾ ਮੈ ਅਵਰੁ ਨ ਕੋਈ ॥੪॥੧॥
गुर जेवडु गुर जेवडु दाता मै अवरु न कोई ॥४॥१॥

गुरुवत् महान् दाता, गुरुवत् महान् - अन्यं न पश्यामि। ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ॥
वडहंसु महला ४ ॥

वडाहन्स्, चतुर्थ मेहलः : १.

ਹੰਉ ਗੁਰ ਬਿਨੁ ਹੰਉ ਗੁਰ ਬਿਨੁ ਖਰੀ ਨਿਮਾਣੀ ਰਾਮ ॥
हंउ गुर बिनु हंउ गुर बिनु खरी निमाणी राम ॥

गुरुं विना अहं - गुरुं विना अहं सर्वथा अपमानितः अस्मि।

ਜਗਜੀਵਨੁ ਜਗਜੀਵਨੁ ਦਾਤਾ ਗੁਰ ਮੇਲਿ ਸਮਾਣੀ ਰਾਮ ॥
जगजीवनु जगजीवनु दाता गुर मेलि समाणी राम ॥

जगतः जीवनं जगतः जीवनं महान् दाता गुरुणा सह मिलितुं विलयं च मां प्रेरितवान्।

ਸਤਿਗੁਰੁ ਮੇਲਿ ਹਰਿ ਨਾਮਿ ਸਮਾਣੀ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ॥
सतिगुरु मेलि हरि नामि समाणी जपि हरि हरि नामु धिआइआ ॥

सच्चे गुरुणा सह मिलित्वा अहं नाम भगवतः नाम विलीनः अभवम्। हरं हरं नाम जपे ध्यायामि च ।

ਜਿਸੁ ਕਾਰਣਿ ਹੰਉ ਢੂੰਢਿ ਢੂਢੇਦੀ ਸੋ ਸਜਣੁ ਹਰਿ ਘਰਿ ਪਾਇਆ ॥
जिसु कारणि हंउ ढूंढि ढूढेदी सो सजणु हरि घरि पाइआ ॥

अहं तं, भगवन्तं, मम परममित्रं, अन्वेषमाणः, अन्वेषमाणः च आसम्, अहं च तं स्वस्य सत्त्वस्य गृहे एव प्राप्तवान् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430