स्वगृहस्य अन्तः सः स्वस्य सत्त्वस्य गृहं विन्दति; सच्चः गुरुः तस्मै गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति।
हे नानक, ये नामानुरूपाः, ते भगवतः सान्निध्यस्य भवनं विन्दन्ति; तेषां अवगमनं सत्यं, अनुमोदितं च। ||४||६||
वडाहंस, चतुर्थ मेहल, छन्त: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम मनः, मम मनः - सत्यगुरुः भगवतः प्रेम्णा आशीर्वादं दत्तवान्।
हर हर हर हर हर इति भगवतः नाम मम मनसि निहितः अस्ति।
हर, हर इति भगवतः नाम मम मनसि निवसति; सः सर्वदुःखनाशकः अस्ति।
महता सौभाग्येन गुरुदर्शनस्य धन्यदृष्टिः प्राप्ता; धन्यः, धन्यः मम सच्चः गुरुः।
उत्थाय उपविष्टः सन् अहं सत्यगुरुं सेवयामि; तस्य सेवां कुर्वन् अहं शान्तिं प्राप्नोमि।
मम मनः, मम मनः - सत्यगुरुः भगवतः प्रेम्णा आशीर्वादं दत्तवान्। ||१||
जीवामि जीवामि प्रफुल्लामि सत्यगुरुं पश्यन् |
भगवतः नाम भगवतः नाम, तेन मम अन्तः रोपितः; जपन् भगवन्नाम हर हर हर प्रफुल्लामि |
हरः हर इति नाम जपन् हृदकमलं प्रफुल्लयति, भगवतः नाम्ना च नव निधिः प्राप्ताः।
अहङ्काररोगः निर्मूलितः, दुःखानि निवृत्तानि, अहं भगवतः आकाशसमाधिस्थितिं प्रविष्टवान्।
सत्यगुरुतः भगवतः नाम महिमामहात्म्यं मया लब्धम्; दिव्यं सत्यं गुरुं दृष्ट्वा शान्तिं मम मनः |
जीवामि जीवामि प्रफुल्लामि सत्यगुरुं पश्यन् | ||२||
यदि कश्चित् आगत्य, यदि कश्चित् आगत्य मम सिद्धसत्यगुरुं मिलितुं मां नेष्यति स्म।
मम मनः शरीरं, मम मनः शरीरं च - अहं मम शरीरं खण्डं कृत्वा, एतानि तस्मै समर्पयामि।
मम मनः शरीरं च छित्त्वा खण्डं कृत्वा एतानि समर्पयामि यस्मै सत्यगुरुवचनं पठति।
मम असक्तं मनः संसारं त्यक्तवान्; गुरुदर्शनस्य धन्यं दर्शनं प्राप्य शान्तिं प्राप्तवती अस्ति।
भगवन् हर हर शान्तिदा प्रसादं प्रयच्छ सच्चिगुरुपादरजसा मे ।
यदि कश्चित् आगत्य, यदि कश्चित् आगत्य मम सिद्धसत्यगुरुं मिलितुं मां नेष्यति स्म। ||३||
गुरुवत् महान् दाता, गुरुवत् महान् - अन्यं न पश्यामि।
सः मां भगवतः नामदानेन, भगवतः नामदानेन आशीर्वादं ददाति; सः निर्मलः प्रभुः ईश्वरः अस्ति।
ये भगवतः नाम हर हर - नाम आराधना पूजयन्ति - तेषां दुःखं संशयं भयं च निवर्तते।
तेषां प्रेम्णः सेवायाः माध्यमेन ते अतीव सौभाग्यशालिनः, येषां मनः गुरुचरणसक्ताः सन्ति, ते तं मिलन्ति।
नानकः वदति, भगवान् एव अस्मान् गुरुसमागमं करोति; सर्वशक्तिमान् सत्यगुरुं मिलित्वा शान्तिर्भवति |
गुरुवत् महान् दाता, गुरुवत् महान् - अन्यं न पश्यामि। ||४||१||
वडाहन्स्, चतुर्थ मेहलः : १.
गुरुं विना अहं - गुरुं विना अहं सर्वथा अपमानितः अस्मि।
जगतः जीवनं जगतः जीवनं महान् दाता गुरुणा सह मिलितुं विलयं च मां प्रेरितवान्।
सच्चे गुरुणा सह मिलित्वा अहं नाम भगवतः नाम विलीनः अभवम्। हरं हरं नाम जपे ध्यायामि च ।
अहं तं, भगवन्तं, मम परममित्रं, अन्वेषमाणः, अन्वेषमाणः च आसम्, अहं च तं स्वस्य सत्त्वस्य गृहे एव प्राप्तवान् ।