श्री गुरु ग्रन्थ साहिबः

पुटः - 955


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕਾਇਆ ਅੰਦਰਿ ਗੜੁ ਕੋਟੁ ਹੈ ਸਭਿ ਦਿਸੰਤਰ ਦੇਸਾ ॥
काइआ अंदरि गड़ु कोटु है सभि दिसंतर देसा ॥

शरीरस्य अन्तः गभीरं भगवतः दुर्गं, सर्वाणि भूमिः देशाः च।

ਆਪੇ ਤਾੜੀ ਲਾਈਅਨੁ ਸਭ ਮਹਿ ਪਰਵੇਸਾ ॥
आपे ताड़ी लाईअनु सभ महि परवेसा ॥

सः एव आदिमगहनसमाधिषु उपविशति; सः एव सर्वव्यापी अस्ति।

ਆਪੇ ਸ੍ਰਿਸਟਿ ਸਾਜੀਅਨੁ ਆਪਿ ਗੁਪਤੁ ਰਖੇਸਾ ॥
आपे स्रिसटि साजीअनु आपि गुपतु रखेसा ॥

स एव विश्वं सृष्टवान् स एव तस्मिन् निगूढः तिष्ठति ।

ਗੁਰ ਸੇਵਾ ਤੇ ਜਾਣਿਆ ਸਚੁ ਪਰਗਟੀਏਸਾ ॥
गुर सेवा ते जाणिआ सचु परगटीएसा ॥

गुरुं सेवन् भगवान् विद्यते सत्यं च प्रकाश्यते।

ਸਭੁ ਕਿਛੁ ਸਚੋ ਸਚੁ ਹੈ ਗੁਰਿ ਸੋਝੀ ਪਾਈ ॥੧੬॥
सभु किछु सचो सचु है गुरि सोझी पाई ॥१६॥

सः सत्यः, सत्यस्य सत्यतमः; गुरुणा एषा अवगमनं प्रदत्तम्। ||१६||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਾਵਣੁ ਰਾਤਿ ਅਹਾੜੁ ਦਿਹੁ ਕਾਮੁ ਕ੍ਰੋਧੁ ਦੁਇ ਖੇਤ ॥
सावणु राति अहाड़ु दिहु कामु क्रोधु दुइ खेत ॥

रात्रिः ग्रीष्मकालः, दिवसः च शिशिरस्य ऋतुः; कामं क्रोधं च क्षेत्रद्वयं रोपितम् |

ਲਬੁ ਵਤ੍ਰ ਦਰੋਗੁ ਬੀਉ ਹਾਲੀ ਰਾਹਕੁ ਹੇਤ ॥
लबु वत्र दरोगु बीउ हाली राहकु हेत ॥

लोभः मृत्तिकां सज्जयति, मिथ्याबीजं च रोप्यते; आसक्तिः प्रेम च कृषकः भाडे हस्तः।

ਹਲੁ ਬੀਚਾਰੁ ਵਿਕਾਰ ਮਣ ਹੁਕਮੀ ਖਟੇ ਖਾਇ ॥
हलु बीचारु विकार मण हुकमी खटे खाइ ॥

चिन्तनं हलं, भ्रष्टा च फलानि; एतत् एव अर्जयति खादति च इति भगवतः आज्ञायाः हुकमम्।

ਨਾਨਕ ਲੇਖੈ ਮੰਗਿਐ ਅਉਤੁ ਜਣੇਦਾ ਜਾਇ ॥੧॥
नानक लेखै मंगिऐ अउतु जणेदा जाइ ॥१॥

हि नानक हि गणाय आहूते वन्ध्या वन्ध्यः । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਭਉ ਭੁਇ ਪਵਿਤੁ ਪਾਣੀ ਸਤੁ ਸੰਤੋਖੁ ਬਲੇਦ ॥
भउ भुइ पवितु पाणी सतु संतोखु बलेद ॥

ईश्वरभयं कृषिं कुरु, शुद्धिं जलं सत्यं सन्तुष्टिं च गोवृषभान् कुरु,

ਹਲੁ ਹਲੇਮੀ ਹਾਲੀ ਚਿਤੁ ਚੇਤਾ ਵਤ੍ਰ ਵਖਤ ਸੰਜੋਗੁ ॥
हलु हलेमी हाली चितु चेता वत्र वखत संजोगु ॥

विनयः हलः, चैतन्यः हलकर्ता, स्मरणं मृदासज्जीकरणं, भगवता सह संयोगं च रोपणकालम्।

ਨਾਉ ਬੀਜੁ ਬਖਸੀਸ ਬੋਹਲ ਦੁਨੀਆ ਸਗਲ ਦਰੋਗ ॥
नाउ बीजु बखसीस बोहल दुनीआ सगल दरोग ॥

भगवतः नाम बीजं भवतु, तस्य क्षमाप्रसादः फलानां कटनी भवतु। एवं कुरु सर्वं जगत् मिथ्या इव भासते।

ਨਾਨਕ ਨਦਰੀ ਕਰਮੁ ਹੋਇ ਜਾਵਹਿ ਸਗਲ ਵਿਜੋਗ ॥੨॥
नानक नदरी करमु होइ जावहि सगल विजोग ॥२॥

हे नानक यदि कृपादृष्टिम् प्रयच्छति तर्हि तव वियोगः सर्वः समाप्तः भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਨਮੁਖਿ ਮੋਹੁ ਗੁਬਾਰੁ ਹੈ ਦੂਜੈ ਭਾਇ ਬੋਲੈ ॥
मनमुखि मोहु गुबारु है दूजै भाइ बोलै ॥

स्वेच्छा मनमुखः भावात्मकसङ्गस्य अन्धकारे फसति; द्वन्द्वप्रेमेण वदति।

ਦੂਜੈ ਭਾਇ ਸਦਾ ਦੁਖੁ ਹੈ ਨਿਤ ਨੀਰੁ ਵਿਰੋਲੈ ॥
दूजै भाइ सदा दुखु है नित नीरु विरोलै ॥

द्वैतप्रेम सदा दुःखं आनयति; सः जलं अनन्तं मथयति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਈਐ ਮਥਿ ਤਤੁ ਕਢੋਲੈ ॥
गुरमुखि नामु धिआईऐ मथि ततु कढोलै ॥

गुरमुखः नाम भगवतः नाम ध्यायति; मथयति, यथार्थतत्त्वं च प्राप्नोति।

ਅੰਤਰਿ ਪਰਗਾਸੁ ਘਟਿ ਚਾਨਣਾ ਹਰਿ ਲਧਾ ਟੋਲੈ ॥
अंतरि परगासु घटि चानणा हरि लधा टोलै ॥

दिव्यप्रकाशः तस्य हृदयं गभीरं प्रकाशयति; सः भगवन्तं अन्वेषयति, तं च प्राप्नोति।

ਆਪੇ ਭਰਮਿ ਭੁਲਾਇਦਾ ਕਿਛੁ ਕਹਣੁ ਨ ਜਾਈ ॥੧੭॥
आपे भरमि भुलाइदा किछु कहणु न जाई ॥१७॥

स्वयं संशये मोहयति; अस्मिन् विषये कोऽपि टिप्पणीं कर्तुं न शक्नोति। ||१७||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਨਾਨਕ ਚਿੰਤਾ ਮਤਿ ਕਰਹੁ ਚਿੰਤਾ ਤਿਸ ਹੀ ਹੇਇ ॥
नानक चिंता मति करहु चिंता तिस ही हेइ ॥

हे नानक, मा चिन्ता; प्रभुः भवतः पालनं करिष्यति।

ਜਲ ਮਹਿ ਜੰਤ ਉਪਾਇਅਨੁ ਤਿਨਾ ਭਿ ਰੋਜੀ ਦੇਇ ॥
जल महि जंत उपाइअनु तिना भि रोजी देइ ॥

जले सृजन् प्राणिं पोषणं च ददाति ।

ਓਥੈ ਹਟੁ ਨ ਚਲਈ ਨਾ ਕੋ ਕਿਰਸ ਕਰੇਇ ॥
ओथै हटु न चलई ना को किरस करेइ ॥

तत्र न भण्डाराः उद्घाटिताः सन्ति, तत्र कोऽपि कृषिं न करोति ।

ਸਉਦਾ ਮੂਲਿ ਨ ਹੋਵਈ ਨਾ ਕੋ ਲਏ ਨ ਦੇਇ ॥
सउदा मूलि न होवई ना को लए न देइ ॥

न तत्र कदापि व्यापारः क्रियते, न च कश्चित् क्रयति विक्रयति वा ।

ਜੀਆ ਕਾ ਆਹਾਰੁ ਜੀਅ ਖਾਣਾ ਏਹੁ ਕਰੇਇ ॥
जीआ का आहारु जीअ खाणा एहु करेइ ॥

पशवः अन्यपशून् खादन्ति; एतत् भगवता तेभ्यः आहाररूपेण दत्तम्।

ਵਿਚਿ ਉਪਾਏ ਸਾਇਰਾ ਤਿਨਾ ਭਿ ਸਾਰ ਕਰੇਇ ॥
विचि उपाए साइरा तिना भि सार करेइ ॥

सागरेषु सृजन् तान् अपि प्रयच्छति ।

ਨਾਨਕ ਚਿੰਤਾ ਮਤ ਕਰਹੁ ਚਿੰਤਾ ਤਿਸ ਹੀ ਹੇਇ ॥੧॥
नानक चिंता मत करहु चिंता तिस ही हेइ ॥१॥

हे नानक, मा चिन्ता; प्रभुः भवतः पालनं करिष्यति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਇਹੁ ਜੀਉ ਮਛੁਲੀ ਝੀਵਰੁ ਤ੍ਰਿਸਨਾ ਕਾਲੁ ॥
नानक इहु जीउ मछुली झीवरु त्रिसना कालु ॥

नानक आत्मा अयं मत्स्यः मृत्युः क्षुधार्तः मत्स्यजीवि ।

ਮਨੂਆ ਅੰਧੁ ਨ ਚੇਤਈ ਪੜੈ ਅਚਿੰਤਾ ਜਾਲੁ ॥
मनूआ अंधु न चेतई पड़ै अचिंता जालु ॥

अन्धः एतत् अपि न चिन्तयति। सहसा च, जालं निक्षिप्तं भवति।

ਨਾਨਕ ਚਿਤੁ ਅਚੇਤੁ ਹੈ ਚਿੰਤਾ ਬਧਾ ਜਾਇ ॥
नानक चितु अचेतु है चिंता बधा जाइ ॥

अचेतनं तस्य नानक चिन्ताबद्धः प्रयाति।

ਨਦਰਿ ਕਰੇ ਜੇ ਆਪਣੀ ਤਾ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥੨॥
नदरि करे जे आपणी ता आपे लए मिलाइ ॥२॥

किन्तु यदि भगवान् स्वस्य अनुग्रहदृष्टिं ददाति तर्हि आत्मानं स्वयमेव एकीकरोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੇ ਜਨ ਸਾਚੇ ਸਦਾ ਸਦਾ ਜਿਨੀ ਹਰਿ ਰਸੁ ਪੀਤਾ ॥
से जन साचे सदा सदा जिनी हरि रसु पीता ॥

सत्या सदा सत्या ये भगवतः उदात्ततत्त्वे पिबन्ति।

ਗੁਰਮੁਖਿ ਸਚਾ ਮਨਿ ਵਸੈ ਸਚੁ ਸਉਦਾ ਕੀਤਾ ॥
गुरमुखि सचा मनि वसै सचु सउदा कीता ॥

गुरमुखस्य मनसि सत्येश्वरः तिष्ठति; सः सत्यं सौदां प्रहरति।

ਸਭੁ ਕਿਛੁ ਘਰ ਹੀ ਮਾਹਿ ਹੈ ਵਡਭਾਗੀ ਲੀਤਾ ॥
सभु किछु घर ही माहि है वडभागी लीता ॥

सर्वं अन्तः आत्मनः गृहे अस्ति; केवलं अत्यन्तं भाग्यवन्तः एव तत् प्राप्नुवन्ति।

ਅੰਤਰਿ ਤ੍ਰਿਸਨਾ ਮਰਿ ਗਈ ਹਰਿ ਗੁਣ ਗਾਵੀਤਾ ॥
अंतरि त्रिसना मरि गई हरि गुण गावीता ॥

अन्तः क्षुधा जिता अभिभूता भगवतः महिमा स्तुतिं गायन्।

ਆਪੇ ਮੇਲਿ ਮਿਲਾਇਅਨੁ ਆਪੇ ਦੇਇ ਬੁਝਾਈ ॥੧੮॥
आपे मेलि मिलाइअनु आपे देइ बुझाई ॥१८॥

सः स्वयमेव स्वस्य संघे एकीभवति; सः एव तान् अवगमनेन आशीर्वादं ददाति। ||१८||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਵੇਲਿ ਪਿੰਞਾਇਆ ਕਤਿ ਵੁਣਾਇਆ ॥
वेलि पिंञाइआ कति वुणाइआ ॥

कपासः गिन्, बुना, कर्णः च भवति;

ਕਟਿ ਕੁਟਿ ਕਰਿ ਖੁੰਬਿ ਚੜਾਇਆ ॥
कटि कुटि करि खुंबि चड़ाइआ ॥

पटं विन्यस्तं, प्रक्षालितं, श्वेतम् प्रक्षालितं च भवति।

ਲੋਹਾ ਵਢੇ ਦਰਜੀ ਪਾੜੇ ਸੂਈ ਧਾਗਾ ਸੀਵੈ ॥
लोहा वढे दरजी पाड़े सूई धागा सीवै ॥

रजः कैंचीना छिनत्ति, सूत्रेण च सिवति ।

ਇਉ ਪਤਿ ਪਾਟੀ ਸਿਫਤੀ ਸੀਪੈ ਨਾਨਕ ਜੀਵਤ ਜੀਵੈ ॥
इउ पति पाटी सिफती सीपै नानक जीवत जीवै ॥

एवं विदीर्णं चीर्णं च मानं पुनः सितं भवति, भगवतः स्तुतिद्वारा नानक, सच्चिदानन्दं च जीवति।

ਹੋਇ ਪੁਰਾਣਾ ਕਪੜੁ ਪਾਟੈ ਸੂਈ ਧਾਗਾ ਗੰਢੈ ॥
होइ पुराणा कपड़ु पाटै सूई धागा गंढै ॥

जीर्णं भूत्वा पटं विदीर्णं भवति; सुईसूत्रेण पुनः सितं भवति।

ਮਾਹੁ ਪਖੁ ਕਿਹੁ ਚਲੈ ਨਾਹੀ ਘੜੀ ਮੁਹਤੁ ਕਿਛੁ ਹੰਢੈ ॥
माहु पखु किहु चलै नाही घड़ी मुहतु किछु हंढै ॥

मासं यावत्, सप्ताहं वा अपि न स्थास्यति। कष्टेन एकघण्टां यावत्, क्षणं वा यावत् स्थास्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430