पौरी : १.
शरीरस्य अन्तः गभीरं भगवतः दुर्गं, सर्वाणि भूमिः देशाः च।
सः एव आदिमगहनसमाधिषु उपविशति; सः एव सर्वव्यापी अस्ति।
स एव विश्वं सृष्टवान् स एव तस्मिन् निगूढः तिष्ठति ।
गुरुं सेवन् भगवान् विद्यते सत्यं च प्रकाश्यते।
सः सत्यः, सत्यस्य सत्यतमः; गुरुणा एषा अवगमनं प्रदत्तम्। ||१६||
सलोक, प्रथम मेहल : १.
रात्रिः ग्रीष्मकालः, दिवसः च शिशिरस्य ऋतुः; कामं क्रोधं च क्षेत्रद्वयं रोपितम् |
लोभः मृत्तिकां सज्जयति, मिथ्याबीजं च रोप्यते; आसक्तिः प्रेम च कृषकः भाडे हस्तः।
चिन्तनं हलं, भ्रष्टा च फलानि; एतत् एव अर्जयति खादति च इति भगवतः आज्ञायाः हुकमम्।
हि नानक हि गणाय आहूते वन्ध्या वन्ध्यः । ||१||
प्रथमः मेहलः : १.
ईश्वरभयं कृषिं कुरु, शुद्धिं जलं सत्यं सन्तुष्टिं च गोवृषभान् कुरु,
विनयः हलः, चैतन्यः हलकर्ता, स्मरणं मृदासज्जीकरणं, भगवता सह संयोगं च रोपणकालम्।
भगवतः नाम बीजं भवतु, तस्य क्षमाप्रसादः फलानां कटनी भवतु। एवं कुरु सर्वं जगत् मिथ्या इव भासते।
हे नानक यदि कृपादृष्टिम् प्रयच्छति तर्हि तव वियोगः सर्वः समाप्तः भविष्यति। ||२||
पौरी : १.
स्वेच्छा मनमुखः भावात्मकसङ्गस्य अन्धकारे फसति; द्वन्द्वप्रेमेण वदति।
द्वैतप्रेम सदा दुःखं आनयति; सः जलं अनन्तं मथयति।
गुरमुखः नाम भगवतः नाम ध्यायति; मथयति, यथार्थतत्त्वं च प्राप्नोति।
दिव्यप्रकाशः तस्य हृदयं गभीरं प्रकाशयति; सः भगवन्तं अन्वेषयति, तं च प्राप्नोति।
स्वयं संशये मोहयति; अस्मिन् विषये कोऽपि टिप्पणीं कर्तुं न शक्नोति। ||१७||
सलोक, द्वितीय मेहल : १.
हे नानक, मा चिन्ता; प्रभुः भवतः पालनं करिष्यति।
जले सृजन् प्राणिं पोषणं च ददाति ।
तत्र न भण्डाराः उद्घाटिताः सन्ति, तत्र कोऽपि कृषिं न करोति ।
न तत्र कदापि व्यापारः क्रियते, न च कश्चित् क्रयति विक्रयति वा ।
पशवः अन्यपशून् खादन्ति; एतत् भगवता तेभ्यः आहाररूपेण दत्तम्।
सागरेषु सृजन् तान् अपि प्रयच्छति ।
हे नानक, मा चिन्ता; प्रभुः भवतः पालनं करिष्यति। ||१||
प्रथमः मेहलः : १.
नानक आत्मा अयं मत्स्यः मृत्युः क्षुधार्तः मत्स्यजीवि ।
अन्धः एतत् अपि न चिन्तयति। सहसा च, जालं निक्षिप्तं भवति।
अचेतनं तस्य नानक चिन्ताबद्धः प्रयाति।
किन्तु यदि भगवान् स्वस्य अनुग्रहदृष्टिं ददाति तर्हि आत्मानं स्वयमेव एकीकरोति। ||२||
पौरी : १.
सत्या सदा सत्या ये भगवतः उदात्ततत्त्वे पिबन्ति।
गुरमुखस्य मनसि सत्येश्वरः तिष्ठति; सः सत्यं सौदां प्रहरति।
सर्वं अन्तः आत्मनः गृहे अस्ति; केवलं अत्यन्तं भाग्यवन्तः एव तत् प्राप्नुवन्ति।
अन्तः क्षुधा जिता अभिभूता भगवतः महिमा स्तुतिं गायन्।
सः स्वयमेव स्वस्य संघे एकीभवति; सः एव तान् अवगमनेन आशीर्वादं ददाति। ||१८||
सलोक, प्रथम मेहल : १.
कपासः गिन्, बुना, कर्णः च भवति;
पटं विन्यस्तं, प्रक्षालितं, श्वेतम् प्रक्षालितं च भवति।
रजः कैंचीना छिनत्ति, सूत्रेण च सिवति ।
एवं विदीर्णं चीर्णं च मानं पुनः सितं भवति, भगवतः स्तुतिद्वारा नानक, सच्चिदानन्दं च जीवति।
जीर्णं भूत्वा पटं विदीर्णं भवति; सुईसूत्रेण पुनः सितं भवति।
मासं यावत्, सप्ताहं वा अपि न स्थास्यति। कष्टेन एकघण्टां यावत्, क्षणं वा यावत् स्थास्यति।