श्री गुरु ग्रन्थ साहिबः

पुटः - 29


ਲਖ ਚਉਰਾਸੀਹ ਤਰਸਦੇ ਜਿਸੁ ਮੇਲੇ ਸੋ ਮਿਲੈ ਹਰਿ ਆਇ ॥
लख चउरासीह तरसदे जिसु मेले सो मिलै हरि आइ ॥

८४ लक्षं भूतजातयः सर्वे भगवन्तं स्पृहन्ति । ये संयोजयति ते भगवता सह संयोजितुं आगच्छन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਪਾਇਆ ਸਦਾ ਹਰਿ ਨਾਮਿ ਸਮਾਇ ॥੪॥੬॥੩੯॥
नानक गुरमुखि हरि पाइआ सदा हरि नामि समाइ ॥४॥६॥३९॥

हे नानक गुरमुख भगवन्तं विन्दति, भगवन्नाम्नि सदा लीनः तिष्ठति। ||४||६||३९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਸੁਖ ਸਾਗਰੁ ਹਰਿ ਨਾਮੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥
सुख सागरु हरि नामु है गुरमुखि पाइआ जाइ ॥

भगवतः नाम शान्तिसागरः; गुरमुखाः तत् प्राप्नुवन्ति।

ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਈਐ ਸਹਜੇ ਨਾਮਿ ਸਮਾਇ ॥
अनदिनु नामु धिआईऐ सहजे नामि समाइ ॥

नाम ध्यायन्ते रात्रौ दिवा च सहजतया सहजतया च नाम लीनाः भवन्ति।

ਅੰਦਰੁ ਰਚੈ ਹਰਿ ਸਚ ਸਿਉ ਰਸਨਾ ਹਰਿ ਗੁਣ ਗਾਇ ॥੧॥
अंदरु रचै हरि सच सिउ रसना हरि गुण गाइ ॥१॥

तेषां अन्तः सत्त्वानि सत्येश्वरे निमग्नाः सन्ति; ते भगवतः महिमा स्तुतिं गायन्ति। ||१||

ਭਾਈ ਰੇ ਜਗੁ ਦੁਖੀਆ ਦੂਜੈ ਭਾਇ ॥
भाई रे जगु दुखीआ दूजै भाइ ॥

हे दैवभ्रातरः, जगत् दुःखे, द्वन्द्वप्रेमनिमग्नः।

ਗੁਰ ਸਰਣਾਈ ਸੁਖੁ ਲਹਹਿ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
गुर सरणाई सुखु लहहि अनदिनु नामु धिआइ ॥१॥ रहाउ ॥

गुरु-अभयारण्ये शान्तिः लभ्यते, नाम रात्रि-दिनं ध्यायन्। ||१||विराम||

ਸਾਚੇ ਮੈਲੁ ਨ ਲਾਗਈ ਮਨੁ ਨਿਰਮਲੁ ਹਰਿ ਧਿਆਇ ॥
साचे मैलु न लागई मनु निरमलु हरि धिआइ ॥

सत्यवादिनः मलिनया न लिप्यन्ते। भगवन्तं ध्यायन्तः तेषां मनः शुद्धं तिष्ठति।

ਗੁਰਮੁਖਿ ਸਬਦੁ ਪਛਾਣੀਐ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮਿ ਸਮਾਇ ॥
गुरमुखि सबदु पछाणीऐ हरि अंम्रित नामि समाइ ॥

गुरमुखाः शब्दस्य वचनं साक्षात्करोति; ते भगवतः नामस्य अम्ब्रोसियल अमृते निमग्नाः भवन्ति।

ਗੁਰ ਗਿਆਨੁ ਪ੍ਰਚੰਡੁ ਬਲਾਇਆ ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਜਾਇ ॥੨॥
गुर गिआनु प्रचंडु बलाइआ अगिआनु अंधेरा जाइ ॥२॥

गुरुणा आध्यात्मिकप्रज्ञायाः तेजस्वी ज्योतिः प्रज्वलितः, अज्ञानस्य अन्धकारः च निरस्तः। ||२||

ਮਨਮੁਖ ਮੈਲੇ ਮਲੁ ਭਰੇ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਵਿਕਾਰੁ ॥
मनमुख मैले मलु भरे हउमै त्रिसना विकारु ॥

स्वेच्छा मनमुखाः दूषिताः भवन्ति। अहङ्कारदुष्टताकामदूषणैः पूर्णाः।

ਬਿਨੁ ਸਬਦੈ ਮੈਲੁ ਨ ਉਤਰੈ ਮਰਿ ਜੰਮਹਿ ਹੋਇ ਖੁਆਰੁ ॥
बिनु सबदै मैलु न उतरै मरि जंमहि होइ खुआरु ॥

शाबादं विना एतत् प्रदूषणं न प्रक्षाल्यते; मृत्युपुनर्जन्मचक्रद्वारा ते दुःखे अपव्ययन्ते।

ਧਾਤੁਰ ਬਾਜੀ ਪਲਚਿ ਰਹੇ ਨਾ ਉਰਵਾਰੁ ਨ ਪਾਰੁ ॥੩॥
धातुर बाजी पलचि रहे ना उरवारु न पारु ॥३॥

अस्मिन् क्षणिकनाटके मग्नाः ते अस्मिन् जगति वा परे वा गृहे न सन्ति। ||३||

ਗੁਰਮੁਖਿ ਜਪ ਤਪ ਸੰਜਮੀ ਹਰਿ ਕੈ ਨਾਮਿ ਪਿਆਰੁ ॥
गुरमुखि जप तप संजमी हरि कै नामि पिआरु ॥

गुरमुखस्य कृते भगवतः नामप्रेम जपः, गहनध्यानः, आत्मसंस्कारः च भवति।

ਗੁਰਮੁਖਿ ਸਦਾ ਧਿਆਈਐ ਏਕੁ ਨਾਮੁ ਕਰਤਾਰੁ ॥
गुरमुखि सदा धिआईऐ एकु नामु करतारु ॥

गुरमुखः एकप्रजापतिनाम्नि सदा ध्यायति।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ਸਭਨਾ ਜੀਆ ਕਾ ਆਧਾਰੁ ॥੪॥੭॥੪੦॥
नानक नामु धिआईऐ सभना जीआ का आधारु ॥४॥७॥४०॥

नानक ध्यात्वा नाम भगवतः नाम सर्वभूतानाम्। ||४||७||४०||

ਸ੍ਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
स्रीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਮਨਮੁਖੁ ਮੋਹਿ ਵਿਆਪਿਆ ਬੈਰਾਗੁ ਉਦਾਸੀ ਨ ਹੋਇ ॥
मनमुखु मोहि विआपिआ बैरागु उदासी न होइ ॥

स्वेच्छा मनमुखाः भावात्मकसङ्गे निमग्नाः भवन्ति; ते न सन्तुलिताः विरक्ताः वा भवन्ति।

ਸਬਦੁ ਨ ਚੀਨੈ ਸਦਾ ਦੁਖੁ ਹਰਿ ਦਰਗਹਿ ਪਤਿ ਖੋਇ ॥
सबदु न चीनै सदा दुखु हरि दरगहि पति खोइ ॥

ते शब्दवचनं न अवगच्छन्ति। ते सदा दुःखं प्राप्नुवन्ति, भगवतः प्राङ्गणे च मानं नष्टं कुर्वन्ति।

ਹਉਮੈ ਗੁਰਮੁਖਿ ਖੋਈਐ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਹੋਇ ॥੧॥
हउमै गुरमुखि खोईऐ नामि रते सुखु होइ ॥१॥

गुरमुखाः अहङ्कारं पातयन्ति; नाम अनुकूलाः, ते शान्तिं प्राप्नुवन्ति। ||१||

ਮੇਰੇ ਮਨ ਅਹਿਨਿਸਿ ਪੂਰਿ ਰਹੀ ਨਿਤ ਆਸਾ ॥
मेरे मन अहिनिसि पूरि रही नित आसा ॥

अहोरात्रं मनसि काम्यशासपूर्णा सदा ।

ਸਤਗੁਰੁ ਸੇਵਿ ਮੋਹੁ ਪਰਜਲੈ ਘਰ ਹੀ ਮਾਹਿ ਉਦਾਸਾ ॥੧॥ ਰਹਾਉ ॥
सतगुरु सेवि मोहु परजलै घर ही माहि उदासा ॥१॥ रहाउ ॥

सत्यगुरुं सेवस्व, तव भावात्मकः आसक्तिः सर्वथा दग्धः भविष्यति; हृदयस्य गृहस्य अन्तः विरक्तः तिष्ठतु। ||१||विराम||

ਗੁਰਮੁਖਿ ਕਰਮ ਕਮਾਵੈ ਬਿਗਸੈ ਹਰਿ ਬੈਰਾਗੁ ਅਨੰਦੁ ॥
गुरमुखि करम कमावै बिगसै हरि बैरागु अनंदु ॥

गुरमुखाः सत्कर्म कुर्वन्ति, प्रफुल्लिताः च भवन्ति; सन्तुलिताः विरक्ताः च भगवति आनन्दे भवन्ति।

ਅਹਿਨਿਸਿ ਭਗਤਿ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ਹਉਮੈ ਮਾਰਿ ਨਿਚੰਦੁ ॥
अहिनिसि भगति करे दिनु राती हउमै मारि निचंदु ॥

रात्रौ दिवा भक्तिपूजां कुर्वन्ति दिवा रात्रौ; अहङ्कारं वशीकृत्य ते निश्चिन्ताः भवन्ति।

ਵਡੈ ਭਾਗਿ ਸਤਸੰਗਤਿ ਪਾਈ ਹਰਿ ਪਾਇਆ ਸਹਜਿ ਅਨੰਦੁ ॥੨॥
वडै भागि सतसंगति पाई हरि पाइआ सहजि अनंदु ॥२॥

महता सौभाग्येन अहं सत्संगतं सत्यसङ्घं प्राप्नोमि; मया भगवन्तं प्राप्तम्, सहजतया, आनन्देन च। ||२||

ਸੋ ਸਾਧੂ ਬੈਰਾਗੀ ਸੋਈ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਏ ॥
सो साधू बैरागी सोई हिरदै नामु वसाए ॥

सः व्यक्तिः पवित्रः साधुः, जगतः त्यागकर्ता च, यस्य हृदयं नाम पूर्णम् अस्ति।

ਅੰਤਰਿ ਲਾਗਿ ਨ ਤਾਮਸੁ ਮੂਲੇ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥
अंतरि लागि न तामसु मूले विचहु आपु गवाए ॥

तस्य अन्तःकरणं क्रोधेन कृष्णशक्त्या वा सर्वथा न स्पृशति; सः स्वार्थं, अभिमानं च नष्टवान् अस्ति।

ਨਾਮੁ ਨਿਧਾਨੁ ਸਤਗੁਰੂ ਦਿਖਾਲਿਆ ਹਰਿ ਰਸੁ ਪੀਆ ਅਘਾਏ ॥੩॥
नामु निधानु सतगुरू दिखालिआ हरि रसु पीआ अघाए ॥३॥

सत्यगुरुणा तस्मै नाम निधिः भगवतः नाम प्रकाशितः; सः भगवतः उदात्ततत्त्वे पिबति, तृप्तः च भवति। ||३||

ਜਿਨਿ ਕਿਨੈ ਪਾਇਆ ਸਾਧਸੰਗਤੀ ਪੂਰੈ ਭਾਗਿ ਬੈਰਾਗਿ ॥
जिनि किनै पाइआ साधसंगती पूरै भागि बैरागि ॥

यया लब्धं साधसङ्गे पवित्रसङ्घे एव कृतम्। सम्यक् सौभाग्येन तादृशः सन्तुलितः वैराग्यः भवति ।

ਮਨਮੁਖ ਫਿਰਹਿ ਨ ਜਾਣਹਿ ਸਤਗੁਰੁ ਹਉਮੈ ਅੰਦਰਿ ਲਾਗਿ ॥
मनमुख फिरहि न जाणहि सतगुरु हउमै अंदरि लागि ॥

स्वेच्छा मनमुखाः नष्टाः भ्रमन्ति, किन्तु ते सत्यगुरुं न जानन्ति। अहङ्कारेण अन्तः सक्ताः भवन्ति।

ਨਾਨਕ ਸਬਦਿ ਰਤੇ ਹਰਿ ਨਾਮਿ ਰੰਗਾਏ ਬਿਨੁ ਭੈ ਕੇਹੀ ਲਾਗਿ ॥੪॥੮॥੪੧॥
नानक सबदि रते हरि नामि रंगाए बिनु भै केही लागि ॥४॥८॥४१॥

हे नानक, ये शब्दानुरूपाः भगवन्नामवर्णेन रञ्जिताः भवन्ति। ईश्वरभयं विना कथं ते एतत् वर्णं धारयितुं शक्नुवन्ति? ||४||८||४१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਘਰ ਹੀ ਸਉਦਾ ਪਾਈਐ ਅੰਤਰਿ ਸਭ ਵਥੁ ਹੋਇ ॥
घर ही सउदा पाईऐ अंतरि सभ वथु होइ ॥

स्वस्य अन्तःस्थस्य गृहे अन्तः वणिजः लभ्यते । सर्वाणि वस्तूनि अन्तः सन्ति।

ਖਿਨੁ ਖਿਨੁ ਨਾਮੁ ਸਮਾਲੀਐ ਗੁਰਮੁਖਿ ਪਾਵੈ ਕੋਇ ॥
खिनु खिनु नामु समालीऐ गुरमुखि पावै कोइ ॥

एकैकं क्षणं भगवतः नाम नाम निवसन्तु; गुरमुखाः तत् प्राप्नुवन्ति।

ਨਾਮੁ ਨਿਧਾਨੁ ਅਖੁਟੁ ਹੈ ਵਡਭਾਗਿ ਪਰਾਪਤਿ ਹੋਇ ॥੧॥
नामु निधानु अखुटु है वडभागि परापति होइ ॥१॥

नामनिधिः अक्षयः । महता सौभाग्येन लभ्यते । ||१||

ਮੇਰੇ ਮਨ ਤਜਿ ਨਿੰਦਾ ਹਉਮੈ ਅਹੰਕਾਰੁ ॥
मेरे मन तजि निंदा हउमै अहंकारु ॥

निन्दां अहङ्कारं दम्भं च त्यजतु मे मनः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430