८४ लक्षं भूतजातयः सर्वे भगवन्तं स्पृहन्ति । ये संयोजयति ते भगवता सह संयोजितुं आगच्छन्ति।
हे नानक गुरमुख भगवन्तं विन्दति, भगवन्नाम्नि सदा लीनः तिष्ठति। ||४||६||३९||
सिरी राग, तृतीय मेहल : १.
भगवतः नाम शान्तिसागरः; गुरमुखाः तत् प्राप्नुवन्ति।
नाम ध्यायन्ते रात्रौ दिवा च सहजतया सहजतया च नाम लीनाः भवन्ति।
तेषां अन्तः सत्त्वानि सत्येश्वरे निमग्नाः सन्ति; ते भगवतः महिमा स्तुतिं गायन्ति। ||१||
हे दैवभ्रातरः, जगत् दुःखे, द्वन्द्वप्रेमनिमग्नः।
गुरु-अभयारण्ये शान्तिः लभ्यते, नाम रात्रि-दिनं ध्यायन्। ||१||विराम||
सत्यवादिनः मलिनया न लिप्यन्ते। भगवन्तं ध्यायन्तः तेषां मनः शुद्धं तिष्ठति।
गुरमुखाः शब्दस्य वचनं साक्षात्करोति; ते भगवतः नामस्य अम्ब्रोसियल अमृते निमग्नाः भवन्ति।
गुरुणा आध्यात्मिकप्रज्ञायाः तेजस्वी ज्योतिः प्रज्वलितः, अज्ञानस्य अन्धकारः च निरस्तः। ||२||
स्वेच्छा मनमुखाः दूषिताः भवन्ति। अहङ्कारदुष्टताकामदूषणैः पूर्णाः।
शाबादं विना एतत् प्रदूषणं न प्रक्षाल्यते; मृत्युपुनर्जन्मचक्रद्वारा ते दुःखे अपव्ययन्ते।
अस्मिन् क्षणिकनाटके मग्नाः ते अस्मिन् जगति वा परे वा गृहे न सन्ति। ||३||
गुरमुखस्य कृते भगवतः नामप्रेम जपः, गहनध्यानः, आत्मसंस्कारः च भवति।
गुरमुखः एकप्रजापतिनाम्नि सदा ध्यायति।
नानक ध्यात्वा नाम भगवतः नाम सर्वभूतानाम्। ||४||७||४०||
सिरी राग, तृतीय मेहल : १.
स्वेच्छा मनमुखाः भावात्मकसङ्गे निमग्नाः भवन्ति; ते न सन्तुलिताः विरक्ताः वा भवन्ति।
ते शब्दवचनं न अवगच्छन्ति। ते सदा दुःखं प्राप्नुवन्ति, भगवतः प्राङ्गणे च मानं नष्टं कुर्वन्ति।
गुरमुखाः अहङ्कारं पातयन्ति; नाम अनुकूलाः, ते शान्तिं प्राप्नुवन्ति। ||१||
अहोरात्रं मनसि काम्यशासपूर्णा सदा ।
सत्यगुरुं सेवस्व, तव भावात्मकः आसक्तिः सर्वथा दग्धः भविष्यति; हृदयस्य गृहस्य अन्तः विरक्तः तिष्ठतु। ||१||विराम||
गुरमुखाः सत्कर्म कुर्वन्ति, प्रफुल्लिताः च भवन्ति; सन्तुलिताः विरक्ताः च भगवति आनन्दे भवन्ति।
रात्रौ दिवा भक्तिपूजां कुर्वन्ति दिवा रात्रौ; अहङ्कारं वशीकृत्य ते निश्चिन्ताः भवन्ति।
महता सौभाग्येन अहं सत्संगतं सत्यसङ्घं प्राप्नोमि; मया भगवन्तं प्राप्तम्, सहजतया, आनन्देन च। ||२||
सः व्यक्तिः पवित्रः साधुः, जगतः त्यागकर्ता च, यस्य हृदयं नाम पूर्णम् अस्ति।
तस्य अन्तःकरणं क्रोधेन कृष्णशक्त्या वा सर्वथा न स्पृशति; सः स्वार्थं, अभिमानं च नष्टवान् अस्ति।
सत्यगुरुणा तस्मै नाम निधिः भगवतः नाम प्रकाशितः; सः भगवतः उदात्ततत्त्वे पिबति, तृप्तः च भवति। ||३||
यया लब्धं साधसङ्गे पवित्रसङ्घे एव कृतम्। सम्यक् सौभाग्येन तादृशः सन्तुलितः वैराग्यः भवति ।
स्वेच्छा मनमुखाः नष्टाः भ्रमन्ति, किन्तु ते सत्यगुरुं न जानन्ति। अहङ्कारेण अन्तः सक्ताः भवन्ति।
हे नानक, ये शब्दानुरूपाः भगवन्नामवर्णेन रञ्जिताः भवन्ति। ईश्वरभयं विना कथं ते एतत् वर्णं धारयितुं शक्नुवन्ति? ||४||८||४१||
सिरी राग, तृतीय मेहल : १.
स्वस्य अन्तःस्थस्य गृहे अन्तः वणिजः लभ्यते । सर्वाणि वस्तूनि अन्तः सन्ति।
एकैकं क्षणं भगवतः नाम नाम निवसन्तु; गुरमुखाः तत् प्राप्नुवन्ति।
नामनिधिः अक्षयः । महता सौभाग्येन लभ्यते । ||१||
निन्दां अहङ्कारं दम्भं च त्यजतु मे मनः |