श्री गुरु ग्रन्थ साहिबः

पुटः - 1098


ਜਿਤੁ ਲਾਈਅਨਿ ਤਿਤੈ ਲਗਦੀਆ ਨਹ ਖਿੰਜੋਤਾੜਾ ॥
जितु लाईअनि तितै लगदीआ नह खिंजोताड़ा ॥

यत्र यत्र अहं तान् संयोजयामि, तत्र ते संयोजिताः भवन्ति; ते मम विरुद्धं न संघर्षं कुर्वन्ति।

ਜੋ ਇਛੀ ਸੋ ਫਲੁ ਪਾਇਦਾ ਗੁਰਿ ਅੰਦਰਿ ਵਾੜਾ ॥
जो इछी सो फलु पाइदा गुरि अंदरि वाड़ा ॥

मम कामानां फलं प्राप्नोमि; गुरुणा मां अन्तः निर्देशितः।

ਗੁਰੁ ਨਾਨਕੁ ਤੁਠਾ ਭਾਇਰਹੁ ਹਰਿ ਵਸਦਾ ਨੇੜਾ ॥੧੦॥
गुरु नानकु तुठा भाइरहु हरि वसदा नेड़ा ॥१०॥

गुरुनानकं यदा प्रसन्नः भवति, हे दैवभ्रातरः, भगवतः समीपे निवसन्तः दृश्यते। ||१०||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਜਾ ਮੂੰ ਆਵਹਿ ਚਿਤਿ ਤੂ ਤਾ ਹਭੇ ਸੁਖ ਲਹਾਉ ॥
जा मूं आवहि चिति तू ता हभे सुख लहाउ ॥

यदा त्वं मम चेतने आगच्छसि तदा अहं सर्वशान्तिं आरामं च प्राप्नोमि ।

ਨਾਨਕ ਮਨ ਹੀ ਮੰਝਿ ਰੰਗਾਵਲਾ ਪਿਰੀ ਤਹਿਜਾ ਨਾਉ ॥੧॥
नानक मन ही मंझि रंगावला पिरी तहिजा नाउ ॥१॥

नानक: मनसि तव नाम मनसि कृत्वा भर्ता भगवन् आनन्देन परिपूर्णः अस्मि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਪੜ ਭੋਗ ਵਿਕਾਰ ਏ ਹਭੇ ਹੀ ਛਾਰ ॥
कपड़ भोग विकार ए हभे ही छार ॥

वस्त्राणां भ्रष्टभोगानां च भोगः - एतानि सर्वाणि रजः इत्यस्मात् अधिकं किमपि नास्ति।

ਖਾਕੁ ਲੁੋੜੇਦਾ ਤੰਨਿ ਖੇ ਜੋ ਰਤੇ ਦੀਦਾਰ ॥੨॥
खाकु लुोड़ेदा तंनि खे जो रते दीदार ॥२॥

भगवदृष्टियुक्तानां पादरजः स्पृहामि। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਿਆ ਤਕਹਿ ਬਿਆ ਪਾਸ ਕਰਿ ਹੀਅੜੇ ਹਿਕੁ ਅਧਾਰੁ ॥
किआ तकहि बिआ पास करि हीअड़े हिकु अधारु ॥

किमर्थं त्वं अन्यदिशः पश्यसि ? हे हृदि भगवतः समर्थनमेव गृहाण।

ਥੀਉ ਸੰਤਨ ਕੀ ਰੇਣੁ ਜਿਤੁ ਲਭੀ ਸੁਖ ਦਾਤਾਰੁ ॥੩॥
थीउ संतन की रेणु जितु लभी सुख दातारु ॥३॥

सन्तपादरजः भूत्वा शान्तिप्रदं भगवन्तं विन्दत। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਿਣੁ ਕਰਮਾ ਹਰਿ ਜੀਉ ਨ ਪਾਈਐ ਬਿਨੁ ਸਤਿਗੁਰ ਮਨੂਆ ਨ ਲਗੈ ॥
विणु करमा हरि जीउ न पाईऐ बिनु सतिगुर मनूआ न लगै ॥

सत्कर्म विना प्रियेश्वरः न लभ्यते; सत्यगुरुं विना मनः तस्य न संयुज्यते।

ਧਰਮੁ ਧੀਰਾ ਕਲਿ ਅੰਦਰੇ ਇਹੁ ਪਾਪੀ ਮੂਲਿ ਨ ਤਗੈ ॥
धरमु धीरा कलि अंदरे इहु पापी मूलि न तगै ॥

अस्मिन् कलियुगस्य कृष्णयुगे केवलं धर्मः एव स्थिरः तिष्ठति; एते पापिनः सर्वथा न स्थास्यन्ति।

ਅਹਿ ਕਰੁ ਕਰੇ ਸੁ ਅਹਿ ਕਰੁ ਪਾਏ ਇਕ ਘੜੀ ਮੁਹਤੁ ਨ ਲਗੈ ॥
अहि करु करे सु अहि करु पाए इक घड़ी मुहतु न लगै ॥

अनेन हस्तेन यत् किमपि करोति, तत्परेण हस्तेन लभते, क्षणविलम्बं विना।

ਚਾਰੇ ਜੁਗ ਮੈ ਸੋਧਿਆ ਵਿਣੁ ਸੰਗਤਿ ਅਹੰਕਾਰੁ ਨ ਭਗੈ ॥
चारे जुग मै सोधिआ विणु संगति अहंकारु न भगै ॥

मया चत्वारि युगानि परीक्षितानि, संगतं पवित्रसङ्घं विना अहंकारः न प्रयाति।

ਹਉਮੈ ਮੂਲਿ ਨ ਛੁਟਈ ਵਿਣੁ ਸਾਧੂ ਸਤਸੰਗੈ ॥
हउमै मूलि न छुटई विणु साधू सतसंगै ॥

अहङ्कारः कदापि पवित्रस्य सङ्गतिं विना साधसंगतस्य विना न निर्मूलितः भवति।

ਤਿਚਰੁ ਥਾਹ ਨ ਪਾਵਈ ਜਿਚਰੁ ਸਾਹਿਬ ਸਿਉ ਮਨ ਭੰਗੈ ॥
तिचरु थाह न पावई जिचरु साहिब सिउ मन भंगै ॥

यावद् भगवतः स्वामिनः च विदीर्णं मनः तावत् सः विश्रामस्थानं न लभते।

ਜਿਨਿ ਜਨਿ ਗੁਰਮੁਖਿ ਸੇਵਿਆ ਤਿਸੁ ਘਰਿ ਦੀਬਾਣੁ ਅਭਗੈ ॥
जिनि जनि गुरमुखि सेविआ तिसु घरि दीबाणु अभगै ॥

सः विनयशीलः जीवः, यः गुरमुखत्वेन भगवतः सेवां करोति, तस्य हृदयस्य गृहे अविनाशी भगवतः आश्रयः अस्ति।

ਹਰਿ ਕਿਰਪਾ ਤੇ ਸੁਖੁ ਪਾਇਆ ਗੁਰ ਸਤਿਗੁਰ ਚਰਣੀ ਲਗੈ ॥੧੧॥
हरि किरपा ते सुखु पाइआ गुर सतिगुर चरणी लगै ॥११॥

भगवत्प्रसादेन शान्तिः लभ्यते, सच्चे गुरुस्य पादयोः सक्तः भवति। ||११||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਲੋੜੀਦੋ ਹਭ ਜਾਇ ਸੋ ਮੀਰਾ ਮੀਰੰਨ ਸਿਰਿ ॥
लोड़ीदो हभ जाइ सो मीरा मीरंन सिरि ॥

नृपशिरसा नृपं मया सर्वत्र अन्वेषितम् ।

ਹਠ ਮੰਝਾਹੂ ਸੋ ਧਣੀ ਚਉਦੋ ਮੁਖਿ ਅਲਾਇ ॥੧॥
हठ मंझाहू सो धणी चउदो मुखि अलाइ ॥१॥

सः स्वामी मम हृदयस्य अन्तः अस्ति; तस्य नाम मुखेन जपामि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮਾਣਿਕੂ ਮੋਹਿ ਮਾਉ ਡਿੰਨਾ ਧਣੀ ਅਪਾਹਿ ॥
माणिकू मोहि माउ डिंना धणी अपाहि ॥

आशिषं दत्तं मात रत्नेन मम मातः ।

ਹਿਆਉ ਮਹਿਜਾ ਠੰਢੜਾ ਮੁਖਹੁ ਸਚੁ ਅਲਾਇ ॥੨॥
हिआउ महिजा ठंढड़ा मुखहु सचु अलाइ ॥२॥

शीतं शान्तं च मे हृदयं मुखेन सत्यनाम जपन् । ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮੂ ਥੀਆਊ ਸੇਜ ਨੈਣਾ ਪਿਰੀ ਵਿਛਾਵਣਾ ॥
मू थीआऊ सेज नैणा पिरी विछावणा ॥

अहं मम प्रियस्य भर्तुः भगवतः शयनं जातम्; मम नेत्राणि पत्राणि अभवन्।

ਜੇ ਡੇਖੈ ਹਿਕ ਵਾਰ ਤਾ ਸੁਖ ਕੀਮਾ ਹੂ ਬਾਹਰੇ ॥੩॥
जे डेखै हिक वार ता सुख कीमा हू बाहरे ॥३॥

यदि त्वं मां क्षणमपि पश्यसि, तदा अहं सर्वमूल्यात् परं शान्तिं प्राप्नोमि । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਨੁ ਲੋਚੈ ਹਰਿ ਮਿਲਣ ਕਉ ਕਿਉ ਦਰਸਨੁ ਪਾਈਆ ॥
मनु लोचै हरि मिलण कउ किउ दरसनु पाईआ ॥

मम मनः भगवन्तं मिलितुं स्पृहति; कथं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नुयाम्।

ਮੈ ਲਖ ਵਿੜਤੇ ਸਾਹਿਬਾ ਜੇ ਬਿੰਦ ਬੁੋਲਾਈਆ ॥
मै लख विड़ते साहिबा जे बिंद बुोलाईआ ॥

शतसहस्राणि प्राप्नोमि यदि मम प्रभुः गुरुः च मां क्षणमात्रमपि वदति।

ਮੈ ਚਾਰੇ ਕੁੰਡਾ ਭਾਲੀਆ ਤੁਧੁ ਜੇਵਡੁ ਨ ਸਾਈਆ ॥
मै चारे कुंडा भालीआ तुधु जेवडु न साईआ ॥

मया चतुर्दिक्षु अन्वेषणं कृतम्; त्वत्सममहत्त्वमन्यत् नास्ति भगवन् |

ਮੈ ਦਸਿਹੁ ਮਾਰਗੁ ਸੰਤਹੋ ਕਿਉ ਪ੍ਰਭੂ ਮਿਲਾਈਆ ॥
मै दसिहु मारगु संतहो किउ प्रभू मिलाईआ ॥

मार्गं दर्शय मे सन्ताः | अहं ईश्वरं कथं मिलितुं शक्नोमि?

ਮਨੁ ਅਰਪਿਹੁ ਹਉਮੈ ਤਜਹੁ ਇਤੁ ਪੰਥਿ ਜੁਲਾਈਆ ॥
मनु अरपिहु हउमै तजहु इतु पंथि जुलाईआ ॥

तस्मै समर्पयामि, अहङ्कारं च त्याजयामि। एषः मार्गः यः अहं गमिष्यामि।

ਨਿਤ ਸੇਵਿਹੁ ਸਾਹਿਬੁ ਆਪਣਾ ਸਤਸੰਗਿ ਮਿਲਾਈਆ ॥
नित सेविहु साहिबु आपणा सतसंगि मिलाईआ ॥

सत्संगतस्य, सच्चिदानन्दसङ्घस्य, सम्मिलितः सन् अहं निरन्तरं मम प्रभुस्य, गुरुस्य च सेवां करोमि।

ਸਭੇ ਆਸਾ ਪੂਰੀਆ ਗੁਰ ਮਹਲਿ ਬੁਲਾਈਆ ॥
सभे आसा पूरीआ गुर महलि बुलाईआ ॥

मम सर्वाणि आशाः पूर्णानि भवन्ति; गुरुः मां भगवतः सान्निध्यस्य भवने प्रविष्टवान्।

ਤੁਧੁ ਜੇਵਡੁ ਹੋਰੁ ਨ ਸੁਝਈ ਮੇਰੇ ਮਿਤ੍ਰ ਗੁੋਸਾਈਆ ॥੧੨॥
तुधु जेवडु होरु न सुझई मेरे मित्र गुोसाईआ ॥१२॥

न शक्नोमि कल्पयितुम् अन्यं त्वदीयं महत् मित्रं जगत्पते । ||१२||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਮੂ ਥੀਆਊ ਤਖਤੁ ਪਿਰੀ ਮਹਿੰਜੇ ਪਾਤਿਸਾਹ ॥
मू थीआऊ तखतु पिरी महिंजे पातिसाह ॥

अहं मम प्रियेश्वरराजस्य सिंहासनं अभवम्।

ਪਾਵ ਮਿਲਾਵੇ ਕੋਲਿ ਕਵਲ ਜਿਵੈ ਬਿਗਸਾਵਦੋ ॥੧॥
पाव मिलावे कोलि कवल जिवै बिगसावदो ॥१॥

यदि मयि पादं स्थापयसि, अहं पद्मपुष्पवत् प्रफुल्लामि । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਪਿਰੀਆ ਸੰਦੜੀ ਭੁਖ ਮੂ ਲਾਵਣ ਥੀ ਵਿਥਰਾ ॥
पिरीआ संदड़ी भुख मू लावण थी विथरा ॥

यदि मम प्रियः क्षुधार्तो भवति तर्हि अहं भोजनं भूत्वा तस्य पुरतः आत्मानं स्थापयिष्यामि।

ਜਾਣੁ ਮਿਠਾਈ ਇਖ ਬੇਈ ਪੀੜੇ ਨਾ ਹੁਟੈ ॥੨॥
जाणु मिठाई इख बेई पीड़े ना हुटै ॥२॥

अहं मर्दितः भवेयम्, पुनः पुनः, परन्तु इक्षुवत् मधुररसं न निवर्तयामि। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਠਗਾ ਨੀਹੁ ਮਤ੍ਰੋੜਿ ਜਾਣੁ ਗੰਧ੍ਰਬਾ ਨਗਰੀ ॥
ठगा नीहु मत्रोड़ि जाणु गंध्रबा नगरी ॥

वञ्चकैः सह भवतः प्रेमं विच्छिन्दतु; अवगच्छतु यत् एतत् मिराजम् अस्ति।

ਸੁਖ ਘਟਾਊ ਡੂਇ ਇਸੁ ਪੰਧਾਣੂ ਘਰ ਘਣੇ ॥੩॥
सुख घटाऊ डूइ इसु पंधाणू घर घणे ॥३॥

भवतः सुखं केवलं द्वौ क्षणौ यावत् तिष्ठति; अयं यात्री असंख्यगृहेषु भ्रमति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਕਲ ਕਲਾ ਨਹ ਪਾਈਐ ਪ੍ਰਭੁ ਅਲਖ ਅਲੇਖੰ ॥
अकल कला नह पाईऐ प्रभु अलख अलेखं ॥

ईश्वरः बौद्धिकयन्त्रैः न लभ्यते; सः अज्ञेयः अदृष्टः च अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430