यत्र यत्र अहं तान् संयोजयामि, तत्र ते संयोजिताः भवन्ति; ते मम विरुद्धं न संघर्षं कुर्वन्ति।
मम कामानां फलं प्राप्नोमि; गुरुणा मां अन्तः निर्देशितः।
गुरुनानकं यदा प्रसन्नः भवति, हे दैवभ्रातरः, भगवतः समीपे निवसन्तः दृश्यते। ||१०||
दखनय, पंचम मेहलः १.
यदा त्वं मम चेतने आगच्छसि तदा अहं सर्वशान्तिं आरामं च प्राप्नोमि ।
नानक: मनसि तव नाम मनसि कृत्वा भर्ता भगवन् आनन्देन परिपूर्णः अस्मि। ||१||
पञ्चमः मेहलः १.
वस्त्राणां भ्रष्टभोगानां च भोगः - एतानि सर्वाणि रजः इत्यस्मात् अधिकं किमपि नास्ति।
भगवदृष्टियुक्तानां पादरजः स्पृहामि। ||२||
पञ्चमः मेहलः १.
किमर्थं त्वं अन्यदिशः पश्यसि ? हे हृदि भगवतः समर्थनमेव गृहाण।
सन्तपादरजः भूत्वा शान्तिप्रदं भगवन्तं विन्दत। ||३||
पौरी : १.
सत्कर्म विना प्रियेश्वरः न लभ्यते; सत्यगुरुं विना मनः तस्य न संयुज्यते।
अस्मिन् कलियुगस्य कृष्णयुगे केवलं धर्मः एव स्थिरः तिष्ठति; एते पापिनः सर्वथा न स्थास्यन्ति।
अनेन हस्तेन यत् किमपि करोति, तत्परेण हस्तेन लभते, क्षणविलम्बं विना।
मया चत्वारि युगानि परीक्षितानि, संगतं पवित्रसङ्घं विना अहंकारः न प्रयाति।
अहङ्कारः कदापि पवित्रस्य सङ्गतिं विना साधसंगतस्य विना न निर्मूलितः भवति।
यावद् भगवतः स्वामिनः च विदीर्णं मनः तावत् सः विश्रामस्थानं न लभते।
सः विनयशीलः जीवः, यः गुरमुखत्वेन भगवतः सेवां करोति, तस्य हृदयस्य गृहे अविनाशी भगवतः आश्रयः अस्ति।
भगवत्प्रसादेन शान्तिः लभ्यते, सच्चे गुरुस्य पादयोः सक्तः भवति। ||११||
दखनय, पंचम मेहलः १.
नृपशिरसा नृपं मया सर्वत्र अन्वेषितम् ।
सः स्वामी मम हृदयस्य अन्तः अस्ति; तस्य नाम मुखेन जपामि। ||१||
पञ्चमः मेहलः १.
आशिषं दत्तं मात रत्नेन मम मातः ।
शीतं शान्तं च मे हृदयं मुखेन सत्यनाम जपन् । ||२||
पञ्चमः मेहलः १.
अहं मम प्रियस्य भर्तुः भगवतः शयनं जातम्; मम नेत्राणि पत्राणि अभवन्।
यदि त्वं मां क्षणमपि पश्यसि, तदा अहं सर्वमूल्यात् परं शान्तिं प्राप्नोमि । ||३||
पौरी : १.
मम मनः भगवन्तं मिलितुं स्पृहति; कथं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नुयाम्।
शतसहस्राणि प्राप्नोमि यदि मम प्रभुः गुरुः च मां क्षणमात्रमपि वदति।
मया चतुर्दिक्षु अन्वेषणं कृतम्; त्वत्सममहत्त्वमन्यत् नास्ति भगवन् |
मार्गं दर्शय मे सन्ताः | अहं ईश्वरं कथं मिलितुं शक्नोमि?
तस्मै समर्पयामि, अहङ्कारं च त्याजयामि। एषः मार्गः यः अहं गमिष्यामि।
सत्संगतस्य, सच्चिदानन्दसङ्घस्य, सम्मिलितः सन् अहं निरन्तरं मम प्रभुस्य, गुरुस्य च सेवां करोमि।
मम सर्वाणि आशाः पूर्णानि भवन्ति; गुरुः मां भगवतः सान्निध्यस्य भवने प्रविष्टवान्।
न शक्नोमि कल्पयितुम् अन्यं त्वदीयं महत् मित्रं जगत्पते । ||१२||
दखनय, पंचम मेहलः १.
अहं मम प्रियेश्वरराजस्य सिंहासनं अभवम्।
यदि मयि पादं स्थापयसि, अहं पद्मपुष्पवत् प्रफुल्लामि । ||१||
पञ्चमः मेहलः १.
यदि मम प्रियः क्षुधार्तो भवति तर्हि अहं भोजनं भूत्वा तस्य पुरतः आत्मानं स्थापयिष्यामि।
अहं मर्दितः भवेयम्, पुनः पुनः, परन्तु इक्षुवत् मधुररसं न निवर्तयामि। ||२||
पञ्चमः मेहलः १.
वञ्चकैः सह भवतः प्रेमं विच्छिन्दतु; अवगच्छतु यत् एतत् मिराजम् अस्ति।
भवतः सुखं केवलं द्वौ क्षणौ यावत् तिष्ठति; अयं यात्री असंख्यगृहेषु भ्रमति। ||३||
पौरी : १.
ईश्वरः बौद्धिकयन्त्रैः न लभ्यते; सः अज्ञेयः अदृष्टः च अस्ति।