श्री गुरु ग्रन्थ साहिबः

पुटः - 153


ਨਾਮ ਸੰਜੋਗੀ ਗੋਇਲਿ ਥਾਟੁ ॥
नाम संजोगी गोइलि थाटु ॥

ये नाम प्रतिबद्धाः, ते जगत् क्षणिकचरणमात्रं पश्यन्ति।

ਕਾਮ ਕ੍ਰੋਧ ਫੂਟੈ ਬਿਖੁ ਮਾਟੁ ॥
काम क्रोध फूटै बिखु माटु ॥

कामं क्रोधं च भग्नं विषकुम्भ इव।

ਬਿਨੁ ਵਖਰ ਸੂਨੋ ਘਰੁ ਹਾਟੁ ॥
बिनु वखर सूनो घरु हाटु ॥

नामस्य वणिजं विना शरीरस्य गृहं मनसः भण्डारं च शून्यम्।

ਗੁਰ ਮਿਲਿ ਖੋਲੇ ਬਜਰ ਕਪਾਟ ॥੪॥
गुर मिलि खोले बजर कपाट ॥४॥

गुरुं मिलित्वा कठिनं गुरुं द्वाराणि उद्घाटितानि भवन्ति। ||४||

ਸਾਧੁ ਮਿਲੈ ਪੂਰਬ ਸੰਜੋਗ ॥
साधु मिलै पूरब संजोग ॥

सम्यक् दैवद्वारा एव पवित्रसन्तं मिलति।

ਸਚਿ ਰਹਸੇ ਪੂਰੇ ਹਰਿ ਲੋਗ ॥
सचि रहसे पूरे हरि लोग ॥

भगवतः सिद्धजनाः सत्ये रमन्ते।

ਮਨੁ ਤਨੁ ਦੇ ਲੈ ਸਹਜਿ ਸੁਭਾਇ ॥
मनु तनु दे लै सहजि सुभाइ ॥

मनः शरीरं च समर्प्य ते सहजतया भगवन्तं प्राप्नुवन्ति।

ਨਾਨਕ ਤਿਨ ਕੈ ਲਾਗਉ ਪਾਇ ॥੫॥੬॥
नानक तिन कै लागउ पाइ ॥५॥६॥

नानकः तेषां पादयोः पतति। ||५||६||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਕਾਮੁ ਕ੍ਰੋਧੁ ਮਾਇਆ ਮਹਿ ਚੀਤੁ ॥
कामु क्रोधु माइआ महि चीतु ॥

चैतन्यं मनः यौनकामक्रोधमायामग्नं भवति।

ਝੂਠ ਵਿਕਾਰਿ ਜਾਗੈ ਹਿਤ ਚੀਤੁ ॥
झूठ विकारि जागै हित चीतु ॥

अनृतं, भ्रष्टं, आसक्तिं च केवलं जागरितं चेतनं मनः।

ਪੂੰਜੀ ਪਾਪ ਲੋਭ ਕੀ ਕੀਤੁ ॥
पूंजी पाप लोभ की कीतु ॥

पापलोभसम्पत्तौ सङ्गृह्णाति।

ਤਰੁ ਤਾਰੀ ਮਨਿ ਨਾਮੁ ਸੁਚੀਤੁ ॥੧॥
तरु तारी मनि नामु सुचीतु ॥१॥

अतः जीवननदीं तरतु मम मनः पवित्रनाम भगवतः नाम। ||१||

ਵਾਹੁ ਵਾਹੁ ਸਾਚੇ ਮੈ ਤੇਰੀ ਟੇਕ ॥
वाहु वाहु साचे मै तेरी टेक ॥

वाहो ! वाहो ! - महान्‌! महान् मम सच्चिदानन्दः प्रभुः! अहं भवतः सर्वशक्तिमान् समर्थनं याचयामि।

ਹਉ ਪਾਪੀ ਤੂੰ ਨਿਰਮਲੁ ਏਕ ॥੧॥ ਰਹਾਉ ॥
हउ पापी तूं निरमलु एक ॥१॥ रहाउ ॥

अहं पापी - त्वमेव शुद्धः। ||१||विराम||

ਅਗਨਿ ਪਾਣੀ ਬੋਲੈ ਭੜਵਾਉ ॥
अगनि पाणी बोलै भड़वाउ ॥

अग्निः जलं च मिलित्वा निःश्वासः स्वस्य क्रोधेन गर्जति!

ਜਿਹਵਾ ਇੰਦ੍ਰੀ ਏਕੁ ਸੁਆਉ ॥
जिहवा इंद्री एकु सुआउ ॥

जिह्वा लिंगाङ्गानि च प्रत्येकं रसं इच्छन्ति।

ਦਿਸਟਿ ਵਿਕਾਰੀ ਨਾਹੀ ਭਉ ਭਾਉ ॥
दिसटि विकारी नाही भउ भाउ ॥

ये नेत्राणि भ्रष्टतां पश्यन्ति ते ईश्वरस्य प्रेमं भयं च न जानन्ति।

ਆਪੁ ਮਾਰੇ ਤਾ ਪਾਏ ਨਾਉ ॥੨॥
आपु मारे ता पाए नाउ ॥२॥

आत्मदम्भं जित्वा नाम लभते । ||२||

ਸਬਦਿ ਮਰੈ ਫਿਰਿ ਮਰਣੁ ਨ ਹੋਇ ॥
सबदि मरै फिरि मरणु न होइ ॥

शब्दवचने म्रियते, पुनः कदापि मृतः न भविष्यति।

ਬਿਨੁ ਮੂਏ ਕਿਉ ਪੂਰਾ ਹੋਇ ॥
बिनु मूए किउ पूरा होइ ॥

तादृशमृत्युं विना कथं सिद्धिर्भवेत् ।

ਪਰਪੰਚਿ ਵਿਆਪਿ ਰਹਿਆ ਮਨੁ ਦੋਇ ॥
परपंचि विआपि रहिआ मनु दोइ ॥

वञ्चनाद्रोहद्वन्द्वेषु च मनः निमग्नं भवति।

ਥਿਰੁ ਨਾਰਾਇਣੁ ਕਰੇ ਸੁ ਹੋਇ ॥੩॥
थिरु नाराइणु करे सु होइ ॥३॥

अमरः भगवान् यत् करोति, तत् सम्भवति। ||३||

ਬੋਹਿਥਿ ਚੜਉ ਜਾ ਆਵੈ ਵਾਰੁ ॥
बोहिथि चड़उ जा आवै वारु ॥

अतः यदा भवतः वारः आगच्छति तदा तस्मिन् नौकायां आरुह्य गच्छतु।

ਠਾਕੇ ਬੋਹਿਥ ਦਰਗਹ ਮਾਰ ॥
ठाके बोहिथ दरगह मार ॥

तस्याः नौकायां न आरुह्य ये भगवतः प्राङ्गणे ताडिताः भविष्यन्ति ।

ਸਚੁ ਸਾਲਾਹੀ ਧੰਨੁ ਗੁਰਦੁਆਰੁ ॥
सचु सालाही धंनु गुरदुआरु ॥

धन्यः स गुरद्वारो गुरुद्वारः यत्र सच्चिदेवस्य स्तुतिः गायते।

ਨਾਨਕ ਦਰਿ ਘਰਿ ਏਕੰਕਾਰੁ ॥੪॥੭॥
नानक दरि घरि एकंकारु ॥४॥७॥

अग्नौ गृहं च व्याप्तं प्रजापति एको नानक। ||४||७||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਉਲਟਿਓ ਕਮਲੁ ਬ੍ਰਹਮੁ ਬੀਚਾਰਿ ॥
उलटिओ कमलु ब्रहमु बीचारि ॥

विपर्यस्तहृदयपद्मं ऋजुं कृतम्, ईश्वरस्य चिन्तनात्मकध्यानद्वारा।

ਅੰਮ੍ਰਿਤ ਧਾਰ ਗਗਨਿ ਦਸ ਦੁਆਰਿ ॥
अंम्रित धार गगनि दस दुआरि ॥

दशमद्वारस्य आकाशात् अम्ब्रोसियामृतं अधः स्रवति ।

ਤ੍ਰਿਭਵਣੁ ਬੇਧਿਆ ਆਪਿ ਮੁਰਾਰਿ ॥੧॥
त्रिभवणु बेधिआ आपि मुरारि ॥१॥

स्वयं भगवान् एव त्रैलोक्यं व्याप्य वर्तते। ||१||

ਰੇ ਮਨ ਮੇਰੇ ਭਰਮੁ ਨ ਕੀਜੈ ॥
रे मन मेरे भरमु न कीजै ॥

हे मम मनः, संशयेन मा त्यजतु।

ਮਨਿ ਮਾਨਿਐ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪੀਜੈ ॥੧॥ ਰਹਾਉ ॥
मनि मानिऐ अंम्रित रसु पीजै ॥१॥ रहाउ ॥

यदा मनः नाम समर्पयति तदा अम्ब्रोसियल अमृतस्य सारं पिबति। ||१||विराम||

ਜਨਮੁ ਜੀਤਿ ਮਰਣਿ ਮਨੁ ਮਾਨਿਆ ॥
जनमु जीति मरणि मनु मानिआ ॥

अतः जीवनस्य क्रीडां जित्वा; मनः समर्प्य मृत्युं स्वीकुरुत।

ਆਪਿ ਮੂਆ ਮਨੁ ਮਨ ਤੇ ਜਾਨਿਆ ॥
आपि मूआ मनु मन ते जानिआ ॥

आत्मनः म्रियते तदा व्यक्तिगतं मनः परमं मनः ज्ञायते ।

ਨਜਰਿ ਭਈ ਘਰੁ ਘਰ ਤੇ ਜਾਨਿਆ ॥੨॥
नजरि भई घरु घर ते जानिआ ॥२॥

यथा यथा अन्तः दृष्टिः जागर्यते तथा तथा आत्मनः अन्तः गभीरं स्वस्य गृहं ज्ञातुं आगच्छति । ||२||

ਜਤੁ ਸਤੁ ਤੀਰਥੁ ਮਜਨੁ ਨਾਮਿ ॥
जतु सतु तीरथु मजनु नामि ॥

नाम भगवतः नाम तपः, पतिव्रता, तीर्थयात्रासु तीर्थेषु शुद्धिस्नानानि च।

ਅਧਿਕ ਬਿਥਾਰੁ ਕਰਉ ਕਿਸੁ ਕਾਮਿ ॥
अधिक बिथारु करउ किसु कामि ॥

आडम्बरपूर्णप्रदर्शनानि किं हितकराः सन्ति ?

ਨਰ ਨਾਰਾਇਣ ਅੰਤਰਜਾਮਿ ॥੩॥
नर नाराइण अंतरजामि ॥३॥

सर्वव्यापी भगवान् अन्तःज्ञः हृदयानां अन्वेषकः। ||३||

ਆਨ ਮਨਉ ਤਉ ਪਰ ਘਰ ਜਾਉ ॥
आन मनउ तउ पर घर जाउ ॥

यदि मम अन्यस्मिन् विश्वासः आसीत् तर्हि अहं तस्य गृहं गमिष्यामि स्म।

ਕਿਸੁ ਜਾਚਉ ਨਾਹੀ ਕੋ ਥਾਉ ॥
किसु जाचउ नाही को थाउ ॥

किन्तु कुत्र गन्तव्यं, याचयितुम्? मम कृते अन्यत् स्थानं नास्ति।

ਨਾਨਕ ਗੁਰਮਤਿ ਸਹਜਿ ਸਮਾਉ ॥੪॥੮॥
नानक गुरमति सहजि समाउ ॥४॥८॥

हे नानक गुरुशिक्षाद्वारा अहं सहजतया भगवति लीनः अस्मि। ||४||८||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਸਤਿਗੁਰੁ ਮਿਲੈ ਸੁ ਮਰਣੁ ਦਿਖਾਏ ॥
सतिगुरु मिलै सु मरणु दिखाए ॥

सत्यगुरुं मिलित्वा मृत्योः मार्गः दर्शितः भवति।

ਮਰਣ ਰਹਣ ਰਸੁ ਅੰਤਰਿ ਭਾਏ ॥
मरण रहण रसु अंतरि भाए ॥

अस्मिन् मृत्योः जीवितः अन्तः गभीरं आनन्दं जनयति।

ਗਰਬੁ ਨਿਵਾਰਿ ਗਗਨ ਪੁਰੁ ਪਾਏ ॥੧॥
गरबु निवारि गगन पुरु पाए ॥१॥

अहङ्कारगर्वं अतिक्रम्य दशमद्वारं लभ्यते। ||१||

ਮਰਣੁ ਲਿਖਾਇ ਆਏ ਨਹੀ ਰਹਣਾ ॥
मरणु लिखाइ आए नही रहणा ॥

मृत्युः पूर्वनिर्धारितः - आगतः कोऽपि अत्र स्थातुं न शक्नोति।

ਹਰਿ ਜਪਿ ਜਾਪਿ ਰਹਣੁ ਹਰਿ ਸਰਣਾ ॥੧॥ ਰਹਾਉ ॥
हरि जपि जापि रहणु हरि सरणा ॥१॥ रहाउ ॥

अतः भगवन्तं जपं ध्यानं च भगवतः अभयारण्ये एव तिष्ठन्तु। ||१||विराम||

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਦੁਬਿਧਾ ਭਾਗੈ ॥
सतिगुरु मिलै त दुबिधा भागै ॥

सत्यगुरुं मिलित्वा द्वैतं निवर्तते।

ਕਮਲੁ ਬਿਗਾਸਿ ਮਨੁ ਹਰਿ ਪ੍ਰਭ ਲਾਗੈ ॥
कमलु बिगासि मनु हरि प्रभ लागै ॥

हृदि-कमलं प्रफुल्लते, मनः भगवते सक्तम्।

ਜੀਵਤੁ ਮਰੈ ਮਹਾ ਰਸੁ ਆਗੈ ॥੨॥
जीवतु मरै महा रसु आगै ॥२॥

जिवन् मृतः तिष्ठति परतः परं सुखं लभते । ||२||

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸਚ ਸੰਜਮਿ ਸੂਚਾ ॥
सतिगुरि मिलिऐ सच संजमि सूचा ॥

सत्यगुरुं मिलित्वा सत्यवादी पतिव्रता शुद्धा भवति।

ਗੁਰ ਕੀ ਪਉੜੀ ਊਚੋ ਊਚਾ ॥
गुर की पउड़ी ऊचो ऊचा ॥

गुरुमार्गस्य सोपानमारुह्य उच्चतमः भवति।

ਕਰਮਿ ਮਿਲੈ ਜਮ ਕਾ ਭਉ ਮੂਚਾ ॥੩॥
करमि मिलै जम का भउ मूचा ॥३॥

यदा भगवता दयां ददाति तदा मृत्युभयं जियते । ||३||

ਗੁਰਿ ਮਿਲਿਐ ਮਿਲਿ ਅੰਕਿ ਸਮਾਇਆ ॥
गुरि मिलिऐ मिलि अंकि समाइआ ॥

गुरुसंघे एकीभूय वयं तस्य प्रेम्णा आलिंगने लीनाः स्मः।

ਕਰਿ ਕਿਰਪਾ ਘਰੁ ਮਹਲੁ ਦਿਖਾਇਆ ॥
करि किरपा घरु महलु दिखाइआ ॥

अनुग्रहं दत्त्वा सः स्वस्य सान्निध्यस्य भवनं प्रकाशयति, आत्मनः गृहस्य अन्तः।

ਨਾਨਕ ਹਉਮੈ ਮਾਰਿ ਮਿਲਾਇਆ ॥੪॥੯॥
नानक हउमै मारि मिलाइआ ॥४॥९॥

अहङ्कारं जित्वा नानक भगवति लीनाः स्मः | ||४||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430