ये नाम प्रतिबद्धाः, ते जगत् क्षणिकचरणमात्रं पश्यन्ति।
कामं क्रोधं च भग्नं विषकुम्भ इव।
नामस्य वणिजं विना शरीरस्य गृहं मनसः भण्डारं च शून्यम्।
गुरुं मिलित्वा कठिनं गुरुं द्वाराणि उद्घाटितानि भवन्ति। ||४||
सम्यक् दैवद्वारा एव पवित्रसन्तं मिलति।
भगवतः सिद्धजनाः सत्ये रमन्ते।
मनः शरीरं च समर्प्य ते सहजतया भगवन्तं प्राप्नुवन्ति।
नानकः तेषां पादयोः पतति। ||५||६||
गौरी, प्रथम मेहल : १.
चैतन्यं मनः यौनकामक्रोधमायामग्नं भवति।
अनृतं, भ्रष्टं, आसक्तिं च केवलं जागरितं चेतनं मनः।
पापलोभसम्पत्तौ सङ्गृह्णाति।
अतः जीवननदीं तरतु मम मनः पवित्रनाम भगवतः नाम। ||१||
वाहो ! वाहो ! - महान्! महान् मम सच्चिदानन्दः प्रभुः! अहं भवतः सर्वशक्तिमान् समर्थनं याचयामि।
अहं पापी - त्वमेव शुद्धः। ||१||विराम||
अग्निः जलं च मिलित्वा निःश्वासः स्वस्य क्रोधेन गर्जति!
जिह्वा लिंगाङ्गानि च प्रत्येकं रसं इच्छन्ति।
ये नेत्राणि भ्रष्टतां पश्यन्ति ते ईश्वरस्य प्रेमं भयं च न जानन्ति।
आत्मदम्भं जित्वा नाम लभते । ||२||
शब्दवचने म्रियते, पुनः कदापि मृतः न भविष्यति।
तादृशमृत्युं विना कथं सिद्धिर्भवेत् ।
वञ्चनाद्रोहद्वन्द्वेषु च मनः निमग्नं भवति।
अमरः भगवान् यत् करोति, तत् सम्भवति। ||३||
अतः यदा भवतः वारः आगच्छति तदा तस्मिन् नौकायां आरुह्य गच्छतु।
तस्याः नौकायां न आरुह्य ये भगवतः प्राङ्गणे ताडिताः भविष्यन्ति ।
धन्यः स गुरद्वारो गुरुद्वारः यत्र सच्चिदेवस्य स्तुतिः गायते।
अग्नौ गृहं च व्याप्तं प्रजापति एको नानक। ||४||७||
गौरी, प्रथम मेहल : १.
विपर्यस्तहृदयपद्मं ऋजुं कृतम्, ईश्वरस्य चिन्तनात्मकध्यानद्वारा।
दशमद्वारस्य आकाशात् अम्ब्रोसियामृतं अधः स्रवति ।
स्वयं भगवान् एव त्रैलोक्यं व्याप्य वर्तते। ||१||
हे मम मनः, संशयेन मा त्यजतु।
यदा मनः नाम समर्पयति तदा अम्ब्रोसियल अमृतस्य सारं पिबति। ||१||विराम||
अतः जीवनस्य क्रीडां जित्वा; मनः समर्प्य मृत्युं स्वीकुरुत।
आत्मनः म्रियते तदा व्यक्तिगतं मनः परमं मनः ज्ञायते ।
यथा यथा अन्तः दृष्टिः जागर्यते तथा तथा आत्मनः अन्तः गभीरं स्वस्य गृहं ज्ञातुं आगच्छति । ||२||
नाम भगवतः नाम तपः, पतिव्रता, तीर्थयात्रासु तीर्थेषु शुद्धिस्नानानि च।
आडम्बरपूर्णप्रदर्शनानि किं हितकराः सन्ति ?
सर्वव्यापी भगवान् अन्तःज्ञः हृदयानां अन्वेषकः। ||३||
यदि मम अन्यस्मिन् विश्वासः आसीत् तर्हि अहं तस्य गृहं गमिष्यामि स्म।
किन्तु कुत्र गन्तव्यं, याचयितुम्? मम कृते अन्यत् स्थानं नास्ति।
हे नानक गुरुशिक्षाद्वारा अहं सहजतया भगवति लीनः अस्मि। ||४||८||
गौरी, प्रथम मेहल : १.
सत्यगुरुं मिलित्वा मृत्योः मार्गः दर्शितः भवति।
अस्मिन् मृत्योः जीवितः अन्तः गभीरं आनन्दं जनयति।
अहङ्कारगर्वं अतिक्रम्य दशमद्वारं लभ्यते। ||१||
मृत्युः पूर्वनिर्धारितः - आगतः कोऽपि अत्र स्थातुं न शक्नोति।
अतः भगवन्तं जपं ध्यानं च भगवतः अभयारण्ये एव तिष्ठन्तु। ||१||विराम||
सत्यगुरुं मिलित्वा द्वैतं निवर्तते।
हृदि-कमलं प्रफुल्लते, मनः भगवते सक्तम्।
जिवन् मृतः तिष्ठति परतः परं सुखं लभते । ||२||
सत्यगुरुं मिलित्वा सत्यवादी पतिव्रता शुद्धा भवति।
गुरुमार्गस्य सोपानमारुह्य उच्चतमः भवति।
यदा भगवता दयां ददाति तदा मृत्युभयं जियते । ||३||
गुरुसंघे एकीभूय वयं तस्य प्रेम्णा आलिंगने लीनाः स्मः।
अनुग्रहं दत्त्वा सः स्वस्य सान्निध्यस्य भवनं प्रकाशयति, आत्मनः गृहस्य अन्तः।
अहङ्कारं जित्वा नानक भगवति लीनाः स्मः | ||४||९||