मारू, पंचम मेहलः १.
अभिमानः, भावात्मकः आसक्तिः, लोभः, भ्रष्टाचारः च गतः; नान्यं भगवतः परं मम चैतन्यस्य अन्तः स्थापितं ।
नामरत्नं भगवतः स्तुतिं च मया क्रीतम्; एतत् वणिजं भारयित्वा अहं यात्रां प्रस्थितवान्। ||१||
भगवतः सेवकः यः प्रेम भगवते अनुभूयते सः सदा स्थास्यति।
जीवने अहं भगवन्तं गुरुं च सेवितवान्, गच्छन् च तं मम चैतन्ये निहितं धारयामि । ||१||विराम||
न मया भगवतः स्वामिनः आज्ञायाः च मुखं विमुखीकृतम्।
सः मम गृहं आकाशशान्तिं आनन्देन च पूरयति; यदि सः मां गन्तुं पृच्छति तर्हि अहं सद्यः एव गच्छामि। ||२||
यदा अहं भगवतः आज्ञानुसारं अस्मि तदा अहं क्षुधामपि सुखदं पश्यामि; अहं दुःखस्य आनन्दस्य च भेदं न जानामि।
मम भगवतः गुरुस्य च यत्किमपि आज्ञा, अहं ललाटं प्रणमामि, तत् स्वीकुर्वन् अस्मि । ||३||
प्रभुः गुरुः च स्वसेवकस्य प्रति दयालुः अभवत्; तेन इदं जगत् परं च अलङ्कृतम्।
धन्यः स भृत्यः फलप्रदः तस्य जन्म; साक्षात्करोति नानक स्वामिनं गुरुं च | ||४||५||
मारू, पंचम मेहलः १.
सुकर्म मम कृते प्रभातम् - मम प्रभुः गुरुः च दयालुः अभवत्। भगवतः स्तुतिकीर्तनं गायामि हर, हर।
मम संघर्षः समाप्तः; मया शान्तिः शान्तिः च प्राप्ता। मम सर्वाणि भ्रमणानि निवृत्तानि। ||१||
अधुना, अहं नित्यजीवनस्य अवस्थां प्राप्तवान्।
दैवस्य शिल्पकारः प्राइमलः प्रभुः मम चेतनचित्ते आगतः; अहं सन्तानाम् अभयारण्यम् अन्वेषयामि। ||१||विराम||
यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च निर्मूलितः भवति; मम सर्वे शत्रवः निराकृताः।
सः सर्वदा नित्यं वर्तते, अत्र इदानीं, मां पश्यन्; सः कदापि दूरं न भवति। ||२||
शान्तिं शीतलशान्तिं च मम विश्वासः सर्वथा पूर्णः अभवत्; सन्तः मम सहायकाः, समर्थकाः च सन्ति।
तेन क्षणमात्रेण पापिनः शुद्धाः कृताः; तस्य गौरवं स्तुतिं वक्तुं न शक्नोमि। ||३||
अहं निर्भयः अभवम्; सर्वं भयं प्रस्थितम्। विश्वेश्वरस्य पादौ मम एकमात्रं आश्रयम्।
नानकः स्वस्य भगवतः गुरुस्य च स्तुतिं गायति; रात्रौ दिवा च सः प्रेम्णा तस्मिन् एव केन्द्रितः भवति। ||४||६||
मारू, पंचम मेहलः १.
सः सर्वशक्तिमान् सर्वगुणानां स्वामी, परन्तु भवन्तः तस्य कदापि न गायन्ति!
एतत् सर्वं क्षणमात्रेण त्यक्तव्यं भविष्यति, परन्तु पुनः पुनः, त्वं तत् अनुसृत्य गच्छसि । ||१||
किमर्थं त्वं स्वदेवं न चिन्तयसि?
शत्रुसङ्गेन, भोगभोगे च संलग्नः असि; तव आत्मा तेषां सह दहति! ||१||विराम||
तस्य नाम श्रुत्वा मृत्युदूतः भवन्तं मुक्तं करिष्यति, तथापि, भवन्तः तस्य अभयारण्ये न प्रविशन्ति!
एतत् कृपणं गीदडं बहिः कृत्वा तस्य ईश्वरस्य आश्रयं अन्वेष्यताम्। ||२||
तस्य स्तुतिं कृत्वा भयानकं जगत्-समुद्रं लङ्घयिष्यसि, तथापि, त्वं तस्य प्रेम्णि न पतितः!
अयं अल्पः, अल्पायुषः स्वप्नः, एतत् वस्तु - त्वं तस्मिन् निमग्नः असि, पुनः पुनः। ||३||
यदा अस्माकं प्रभुः, स्वामी च दयायाः समुद्रः स्वस्य अनुग्रहं प्रयच्छति तदा सन्तसमाजे गौरवं प्राप्नोति।
नानकः वदति, अहं त्रिचरणमायाभ्रमात् मुक्तः अस्मि, यदा ईश्वरः मम सहायकः आश्रयः च भवति। ||४||७||
मारू, पंचम मेहलः १.
अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वं जानाति; किं कश्चित् तस्मात् गोपयितुं शक्नोति?
क्षणमात्रेण ते हस्तपादौ पतन्ति, यदा त्वं अग्नौ दग्धः अभवसि । ||१||