श्री गुरु ग्रन्थ साहिबः

पुटः - 1000


ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਮਾਨ ਮੋਹ ਅਰੁ ਲੋਭ ਵਿਕਾਰਾ ਬੀਓ ਚੀਤਿ ਨ ਘਾਲਿਓ ॥
मान मोह अरु लोभ विकारा बीओ चीति न घालिओ ॥

अभिमानः, भावात्मकः आसक्तिः, लोभः, भ्रष्टाचारः च गतः; नान्यं भगवतः परं मम चैतन्यस्य अन्तः स्थापितं ।

ਨਾਮ ਰਤਨੁ ਗੁਣਾ ਹਰਿ ਬਣਜੇ ਲਾਦਿ ਵਖਰੁ ਲੈ ਚਾਲਿਓ ॥੧॥
नाम रतनु गुणा हरि बणजे लादि वखरु लै चालिओ ॥१॥

नामरत्नं भगवतः स्तुतिं च मया क्रीतम्; एतत् वणिजं भारयित्वा अहं यात्रां प्रस्थितवान्। ||१||

ਸੇਵਕ ਕੀ ਓੜਕਿ ਨਿਬਹੀ ਪ੍ਰੀਤਿ ॥
सेवक की ओड़कि निबही प्रीति ॥

भगवतः सेवकः यः प्रेम भगवते अनुभूयते सः सदा स्थास्यति।

ਜੀਵਤ ਸਾਹਿਬੁ ਸੇਵਿਓ ਅਪਨਾ ਚਲਤੇ ਰਾਖਿਓ ਚੀਤਿ ॥੧॥ ਰਹਾਉ ॥
जीवत साहिबु सेविओ अपना चलते राखिओ चीति ॥१॥ रहाउ ॥

जीवने अहं भगवन्तं गुरुं च सेवितवान्, गच्छन् च तं मम चैतन्ये निहितं धारयामि । ||१||विराम||

ਜੈਸੀ ਆਗਿਆ ਕੀਨੀ ਠਾਕੁਰਿ ਤਿਸ ਤੇ ਮੁਖੁ ਨਹੀ ਮੋਰਿਓ ॥
जैसी आगिआ कीनी ठाकुरि तिस ते मुखु नही मोरिओ ॥

न मया भगवतः स्वामिनः आज्ञायाः च मुखं विमुखीकृतम्।

ਸਹਜੁ ਅਨੰਦੁ ਰਖਿਓ ਗ੍ਰਿਹ ਭੀਤਰਿ ਉਠਿ ਉਆਹੂ ਕਉ ਦਉਰਿਓ ॥੨॥
सहजु अनंदु रखिओ ग्रिह भीतरि उठि उआहू कउ दउरिओ ॥२॥

सः मम गृहं आकाशशान्तिं आनन्देन च पूरयति; यदि सः मां गन्तुं पृच्छति तर्हि अहं सद्यः एव गच्छामि। ||२||

ਆਗਿਆ ਮਹਿ ਭੂਖ ਸੋਈ ਕਰਿ ਸੂਖਾ ਸੋਗ ਹਰਖ ਨਹੀ ਜਾਨਿਓ ॥
आगिआ महि भूख सोई करि सूखा सोग हरख नही जानिओ ॥

यदा अहं भगवतः आज्ञानुसारं अस्मि तदा अहं क्षुधामपि सुखदं पश्यामि; अहं दुःखस्य आनन्दस्य च भेदं न जानामि।

ਜੋ ਜੋ ਹੁਕਮੁ ਭਇਓ ਸਾਹਿਬ ਕਾ ਸੋ ਮਾਥੈ ਲੇ ਮਾਨਿਓ ॥੩॥
जो जो हुकमु भइओ साहिब का सो माथै ले मानिओ ॥३॥

मम भगवतः गुरुस्य च यत्किमपि आज्ञा, अहं ललाटं प्रणमामि, तत् स्वीकुर्वन् अस्मि । ||३||

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਠਾਕੁਰੁ ਸੇਵਕ ਕਉ ਸਵਰੇ ਹਲਤ ਪਲਾਤਾ ॥
भइओ क्रिपालु ठाकुरु सेवक कउ सवरे हलत पलाता ॥

प्रभुः गुरुः च स्वसेवकस्य प्रति दयालुः अभवत्; तेन इदं जगत् परं च अलङ्कृतम्।

ਧੰਨੁ ਸੇਵਕੁ ਸਫਲੁ ਓਹੁ ਆਇਆ ਜਿਨਿ ਨਾਨਕ ਖਸਮੁ ਪਛਾਤਾ ॥੪॥੫॥
धंनु सेवकु सफलु ओहु आइआ जिनि नानक खसमु पछाता ॥४॥५॥

धन्यः स भृत्यः फलप्रदः तस्य जन्म; साक्षात्करोति नानक स्वामिनं गुरुं च | ||४||५||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਖੁਲਿਆ ਕਰਮੁ ਕ੍ਰਿਪਾ ਭਈ ਠਾਕੁਰ ਕੀਰਤਨੁ ਹਰਿ ਹਰਿ ਗਾਈ ॥
खुलिआ करमु क्रिपा भई ठाकुर कीरतनु हरि हरि गाई ॥

सुकर्म मम कृते प्रभातम् - मम प्रभुः गुरुः च दयालुः अभवत्। भगवतः स्तुतिकीर्तनं गायामि हर, हर।

ਸ੍ਰਮੁ ਥਾਕਾ ਪਾਏ ਬਿਸ੍ਰਾਮਾ ਮਿਟਿ ਗਈ ਸਗਲੀ ਧਾਈ ॥੧॥
स्रमु थाका पाए बिस्रामा मिटि गई सगली धाई ॥१॥

मम संघर्षः समाप्तः; मया शान्तिः शान्तिः च प्राप्ता। मम सर्वाणि भ्रमणानि निवृत्तानि। ||१||

ਅਬ ਮੋਹਿ ਜੀਵਨ ਪਦਵੀ ਪਾਈ ॥
अब मोहि जीवन पदवी पाई ॥

अधुना, अहं नित्यजीवनस्य अवस्थां प्राप्तवान्।

ਚੀਤਿ ਆਇਓ ਮਨਿ ਪੁਰਖੁ ਬਿਧਾਤਾ ਸੰਤਨ ਕੀ ਸਰਣਾਈ ॥੧॥ ਰਹਾਉ ॥
चीति आइओ मनि पुरखु बिधाता संतन की सरणाई ॥१॥ रहाउ ॥

दैवस्य शिल्पकारः प्राइमलः प्रभुः मम चेतनचित्ते आगतः; अहं सन्तानाम् अभयारण्यम् अन्वेषयामि। ||१||विराम||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਨਿਵਾਰੇ ਨਿਵਰੇ ਸਗਲ ਬੈਰਾਈ ॥
कामु क्रोधु लोभु मोहु निवारे निवरे सगल बैराई ॥

यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च निर्मूलितः भवति; मम सर्वे शत्रवः निराकृताः।

ਸਦ ਹਜੂਰਿ ਹਾਜਰੁ ਹੈ ਨਾਜਰੁ ਕਤਹਿ ਨ ਭਇਓ ਦੂਰਾਈ ॥੨॥
सद हजूरि हाजरु है नाजरु कतहि न भइओ दूराई ॥२॥

सः सर्वदा नित्यं वर्तते, अत्र इदानीं, मां पश्यन्; सः कदापि दूरं न भवति। ||२||

ਸੁਖ ਸੀਤਲ ਸਰਧਾ ਸਭ ਪੂਰੀ ਹੋਏ ਸੰਤ ਸਹਾਈ ॥
सुख सीतल सरधा सभ पूरी होए संत सहाई ॥

शान्तिं शीतलशान्तिं च मम विश्वासः सर्वथा पूर्णः अभवत्; सन्तः मम सहायकाः, समर्थकाः च सन्ति।

ਪਾਵਨ ਪਤਿਤ ਕੀਏ ਖਿਨ ਭੀਤਰਿ ਮਹਿਮਾ ਕਥਨੁ ਨ ਜਾਈ ॥੩॥
पावन पतित कीए खिन भीतरि महिमा कथनु न जाई ॥३॥

तेन क्षणमात्रेण पापिनः शुद्धाः कृताः; तस्य गौरवं स्तुतिं वक्तुं न शक्नोमि। ||३||

ਨਿਰਭਉ ਭਏ ਸਗਲ ਭੈ ਖੋਏ ਗੋਬਿਦ ਚਰਣ ਓਟਾਈ ॥
निरभउ भए सगल भै खोए गोबिद चरण ओटाई ॥

अहं निर्भयः अभवम्; सर्वं भयं प्रस्थितम्। विश्वेश्वरस्य पादौ मम एकमात्रं आश्रयम्।

ਨਾਨਕੁ ਜਸੁ ਗਾਵੈ ਠਾਕੁਰ ਕਾ ਰੈਣਿ ਦਿਨਸੁ ਲਿਵ ਲਾਈ ॥੪॥੬॥
नानकु जसु गावै ठाकुर का रैणि दिनसु लिव लाई ॥४॥६॥

नानकः स्वस्य भगवतः गुरुस्य च स्तुतिं गायति; रात्रौ दिवा च सः प्रेम्णा तस्मिन् एव केन्द्रितः भवति। ||४||६||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਜੋ ਸਮਰਥੁ ਸਰਬ ਗੁਣ ਨਾਇਕੁ ਤਿਸ ਕਉ ਕਬਹੁ ਨ ਗਾਵਸਿ ਰੇ ॥
जो समरथु सरब गुण नाइकु तिस कउ कबहु न गावसि रे ॥

सः सर्वशक्तिमान् सर्वगुणानां स्वामी, परन्तु भवन्तः तस्य कदापि न गायन्ति!

ਛੋਡਿ ਜਾਇ ਖਿਨ ਭੀਤਰਿ ਤਾ ਕਉ ਉਆ ਕਉ ਫਿਰਿ ਫਿਰਿ ਧਾਵਸਿ ਰੇ ॥੧॥
छोडि जाइ खिन भीतरि ता कउ उआ कउ फिरि फिरि धावसि रे ॥१॥

एतत् सर्वं क्षणमात्रेण त्यक्तव्यं भविष्यति, परन्तु पुनः पुनः, त्वं तत् अनुसृत्य गच्छसि । ||१||

ਅਪੁਨੇ ਪ੍ਰਭ ਕਉ ਕਿਉ ਨ ਸਮਾਰਸਿ ਰੇ ॥
अपुने प्रभ कउ किउ न समारसि रे ॥

किमर्थं त्वं स्वदेवं न चिन्तयसि?

ਬੈਰੀ ਸੰਗਿ ਰੰਗ ਰਸਿ ਰਚਿਆ ਤਿਸੁ ਸਿਉ ਜੀਅਰਾ ਜਾਰਸਿ ਰੇ ॥੧॥ ਰਹਾਉ ॥
बैरी संगि रंग रसि रचिआ तिसु सिउ जीअरा जारसि रे ॥१॥ रहाउ ॥

शत्रुसङ्गेन, भोगभोगे च संलग्नः असि; तव आत्मा तेषां सह दहति! ||१||विराम||

ਜਾ ਕੈ ਨਾਮਿ ਸੁਨਿਐ ਜਮੁ ਛੋਡੈ ਤਾ ਕੀ ਸਰਣਿ ਨ ਪਾਵਸਿ ਰੇ ॥
जा कै नामि सुनिऐ जमु छोडै ता की सरणि न पावसि रे ॥

तस्य नाम श्रुत्वा मृत्युदूतः भवन्तं मुक्तं करिष्यति, तथापि, भवन्तः तस्य अभयारण्ये न प्रविशन्ति!

ਕਾਢਿ ਦੇਇ ਸਿਆਲ ਬਪੁਰੇ ਕਉ ਤਾ ਕੀ ਓਟ ਟਿਕਾਵਸਿ ਰੇ ॥੨॥
काढि देइ सिआल बपुरे कउ ता की ओट टिकावसि रे ॥२॥

एतत् कृपणं गीदडं बहिः कृत्वा तस्य ईश्वरस्य आश्रयं अन्वेष्यताम्। ||२||

ਜਿਸ ਕਾ ਜਾਸੁ ਸੁਨਤ ਭਵ ਤਰੀਐ ਤਾ ਸਿਉ ਰੰਗੁ ਨ ਲਾਵਸਿ ਰੇ ॥
जिस का जासु सुनत भव तरीऐ ता सिउ रंगु न लावसि रे ॥

तस्य स्तुतिं कृत्वा भयानकं जगत्-समुद्रं लङ्घयिष्यसि, तथापि, त्वं तस्य प्रेम्णि न पतितः!

ਥੋਰੀ ਬਾਤ ਅਲਪ ਸੁਪਨੇ ਕੀ ਬਹੁਰਿ ਬਹੁਰਿ ਅਟਕਾਵਸਿ ਰੇ ॥੩॥
थोरी बात अलप सुपने की बहुरि बहुरि अटकावसि रे ॥३॥

अयं अल्पः, अल्पायुषः स्वप्नः, एतत् वस्तु - त्वं तस्मिन् निमग्नः असि, पुनः पुनः। ||३||

ਭਇਓ ਪ੍ਰਸਾਦੁ ਕ੍ਰਿਪਾ ਨਿਧਿ ਠਾਕੁਰ ਸੰਤਸੰਗਿ ਪਤਿ ਪਾਈ ॥
भइओ प्रसादु क्रिपा निधि ठाकुर संतसंगि पति पाई ॥

यदा अस्माकं प्रभुः, स्वामी च दयायाः समुद्रः स्वस्य अनुग्रहं प्रयच्छति तदा सन्तसमाजे गौरवं प्राप्नोति।

ਕਹੁ ਨਾਨਕ ਤ੍ਰੈ ਗੁਣ ਭ੍ਰਮੁ ਛੂਟਾ ਜਉ ਪ੍ਰਭ ਭਏ ਸਹਾਈ ॥੪॥੭॥
कहु नानक त्रै गुण भ्रमु छूटा जउ प्रभ भए सहाई ॥४॥७॥

नानकः वदति, अहं त्रिचरणमायाभ्रमात् मुक्तः अस्मि, यदा ईश्वरः मम सहायकः आश्रयः च भवति। ||४||७||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਅੰਤਰਜਾਮੀ ਸਭ ਬਿਧਿ ਜਾਨੈ ਤਿਸ ਤੇ ਕਹਾ ਦੁਲਾਰਿਓ ॥
अंतरजामी सभ बिधि जानै तिस ते कहा दुलारिओ ॥

अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वं जानाति; किं कश्चित् तस्मात् गोपयितुं शक्नोति?

ਹਸਤ ਪਾਵ ਝਰੇ ਖਿਨ ਭੀਤਰਿ ਅਗਨਿ ਸੰਗਿ ਲੈ ਜਾਰਿਓ ॥੧॥
हसत पाव झरे खिन भीतरि अगनि संगि लै जारिओ ॥१॥

क्षणमात्रेण ते हस्तपादौ पतन्ति, यदा त्वं अग्नौ दग्धः अभवसि । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430