श्री गुरु ग्रन्थ साहिबः

पुटः - 1259


ਜੀਅ ਦਾਨੁ ਦੇਇ ਤ੍ਰਿਪਤਾਸੇ ਸਚੈ ਨਾਮਿ ਸਮਾਹੀ ॥
जीअ दानु देइ त्रिपतासे सचै नामि समाही ॥

आत्मनः दानं दत्त्वा मर्त्यसत्त्वान् तर्पयति, सत्यनाम्नि विलीयते।

ਅਨਦਿਨੁ ਹਰਿ ਰਵਿਆ ਰਿਦ ਅੰਤਰਿ ਸਹਜਿ ਸਮਾਧਿ ਲਗਾਹੀ ॥੨॥
अनदिनु हरि रविआ रिद अंतरि सहजि समाधि लगाही ॥२॥

रात्रौ दिवा च हृदयान्तर्गतं भगवन्तं रमन्ते, रमन्ते च; ते सहजतया समाधिषु लीनाः भवन्ति। ||२||

ਸਤਿਗੁਰਸਬਦੀ ਇਹੁ ਮਨੁ ਭੇਦਿਆ ਹਿਰਦੈ ਸਾਚੀ ਬਾਣੀ ॥
सतिगुरसबदी इहु मनु भेदिआ हिरदै साची बाणी ॥

शबादः सत्यगुरुवचनेन मम मनः विदारितः। तस्य बनिस्य सत्यं वचनं मम हृदयं व्याप्नोति।

ਮੇਰਾ ਪ੍ਰਭੁ ਅਲਖੁ ਨ ਜਾਈ ਲਖਿਆ ਗੁਰਮੁਖਿ ਅਕਥ ਕਹਾਣੀ ॥
मेरा प्रभु अलखु न जाई लखिआ गुरमुखि अकथ कहाणी ॥

मम ईश्वरः अदृष्टः अस्ति; सः द्रष्टुं न शक्यते। गुरमुखः अकथितं वदति।

ਆਪੇ ਦਇਆ ਕਰੇ ਸੁਖਦਾਤਾ ਜਪੀਐ ਸਾਰਿੰਗਪਾਣੀ ॥੩॥
आपे दइआ करे सुखदाता जपीऐ सारिंगपाणी ॥३॥

शान्तिदाता यदा प्रसादं ददाति तदा मर्त्यः जगतः जीवनं भगवन्तं ध्यायति । ||३||

ਆਵਣ ਜਾਣਾ ਬਹੁੜਿ ਨ ਹੋਵੈ ਗੁਰਮੁਖਿ ਸਹਜਿ ਧਿਆਇਆ ॥
आवण जाणा बहुड़ि न होवै गुरमुखि सहजि धिआइआ ॥

न पुनः पुनर्जन्मना आगच्छति गच्छति च; गुरमुखः सहजतया ध्यानं करोति।

ਮਨ ਹੀ ਤੇ ਮਨੁ ਮਿਲਿਆ ਸੁਆਮੀ ਮਨ ਹੀ ਮੰਨੁ ਸਮਾਇਆ ॥
मन ही ते मनु मिलिआ सुआमी मन ही मंनु समाइआ ॥

मनसा मनः अस्माकं प्रभुं गुरुं च विलीयते; मनः मनसि लीनः भवति।

ਸਾਚੇ ਹੀ ਸਚੁ ਸਾਚਿ ਪਤੀਜੈ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥੪॥
साचे ही सचु साचि पतीजै विचहु आपु गवाइआ ॥४॥

सत्यतः सत्येन सत्येन प्रभुः प्रसन्नः भवति; अहङ्कारं स्वस्य अन्तः एव निर्मूलयतु। ||४||

ਏਕੋ ਏਕੁ ਵਸੈ ਮਨਿ ਸੁਆਮੀ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
एको एकु वसै मनि सुआमी दूजा अवरु न कोई ॥

अस्माकं एकमात्रः प्रभुः गुरुः च मनसः अन्तः निवसति; अन्यः सर्वथा नास्ति।

ਏਕੁੋ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਮੀਠਾ ਜਗਿ ਨਿਰਮਲ ਸਚੁ ਸੋਈ ॥
एकुो नामु अंम्रितु है मीठा जगि निरमल सचु सोई ॥

एकं नाम मधुरं अम्ब्रोसियल अमृतम् अस्ति; तत् जगति निर्मलं सत्यम् अस्ति।

ਨਾਨਕ ਨਾਮੁ ਪ੍ਰਭੂ ਤੇ ਪਾਈਐ ਜਿਨ ਕਉ ਧੁਰਿ ਲਿਖਿਆ ਹੋਈ ॥੫॥੪॥
नानक नामु प्रभू ते पाईऐ जिन कउ धुरि लिखिआ होई ॥५॥४॥

नानक देवस्य नाम लभ्यते, तेभ्यः एवम् पूर्वनिर्धारितैः। ||५||४||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਗਣ ਗੰਧਰਬ ਨਾਮੇ ਸਭਿ ਉਧਰੇ ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰਿ ॥
गण गंधरब नामे सभि उधरे गुर का सबदु वीचारि ॥

सर्वे स्वर्गवाचकाः आकाशगायकाः च नाम भगवतः नामद्वारा उद्धारिताः भवन्ति।

ਹਉਮੈ ਮਾਰਿ ਸਦ ਮੰਨਿ ਵਸਾਇਆ ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰਿ ॥
हउमै मारि सद मंनि वसाइआ हरि राखिआ उरि धारि ॥

ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति। तेषां अहङ्कारं वशीकृत्य नाम तेषां मनसि तिष्ठति; ते भगवन्तं हृदये निहितं कुर्वन्ति।

ਜਿਸਹਿ ਬੁਝਾਏ ਸੋਈ ਬੂਝੈ ਜਿਸ ਨੋ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥
जिसहि बुझाए सोई बूझै जिस नो आपे लए मिलाइ ॥

स एव अवगच्छति, यं भगवता अवगन्तुं करोति; भगवान् तं स्वयमेव एकीकरोति।

ਅਨਦਿਨੁ ਬਾਣੀ ਸਬਦੇ ਗਾਂਵੈ ਸਾਚਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥੧॥
अनदिनु बाणी सबदे गांवै साचि रहै लिव लाइ ॥१॥

रात्रौ दिवा शबदस्य वचनं गुरुबणिं च गायति; सः सच्चिदानन्देन सह प्रेम्णा अनुकूलः तिष्ठति। ||१||

ਮਨ ਮੇਰੇ ਖਿਨੁ ਖਿਨੁ ਨਾਮੁ ਸਮੑਾਲਿ ॥
मन मेरे खिनु खिनु नामु समालि ॥

हे मम मनसि एकैकं मुहूर्तं नाम वसतु।

ਗੁਰ ਕੀ ਦਾਤਿ ਸਬਦ ਸੁਖੁ ਅੰਤਰਿ ਸਦਾ ਨਿਬਹੈ ਤੇਰੈ ਨਾਲਿ ॥੧॥ ਰਹਾਉ ॥
गुर की दाति सबद सुखु अंतरि सदा निबहै तेरै नालि ॥१॥ रहाउ ॥

शबद् गुरुदानम्। गभीरं भवद्भ्यः स्थायिशान्तिं आनयिष्यति; भवतः पार्श्वे सर्वदा तिष्ठति। ||१||विराम||

ਮਨਮੁਖ ਪਾਖੰਡੁ ਕਦੇ ਨ ਚੂਕੈ ਦੂਜੈ ਭਾਇ ਦੁਖੁ ਪਾਏ ॥
मनमुख पाखंडु कदे न चूकै दूजै भाइ दुखु पाए ॥

स्वेच्छा मनमुखाः कदापि पाखण्डं न त्यजन्ति; द्वन्द्वप्रेमेषु ते दुःखेन दुःखं प्राप्नुवन्ति।

ਨਾਮੁ ਵਿਸਾਰਿ ਬਿਖਿਆ ਮਨਿ ਰਾਤੇ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਏ ॥
नामु विसारि बिखिआ मनि राते बिरथा जनमु गवाए ॥

नाम विस्मृत्य तेषां मनः भ्रष्टाचारेण ओतप्रोतम्। ते स्वप्राणान् व्यर्थतया अपव्ययन्ति।

ਇਹ ਵੇਲਾ ਫਿਰਿ ਹਥਿ ਨ ਆਵੈ ਅਨਦਿਨੁ ਸਦਾ ਪਛੁਤਾਏ ॥
इह वेला फिरि हथि न आवै अनदिनु सदा पछुताए ॥

एषः अवसरः पुनः तेषां हस्ते न आगमिष्यति; रात्रौ दिवा च, ते सर्वदा पश्चात्तापं करिष्यन्ति, पश्चात्तापं च करिष्यन्ति।

ਮਰਿ ਮਰਿ ਜਨਮੈ ਕਦੇ ਨ ਬੂਝੈ ਵਿਸਟਾ ਮਾਹਿ ਸਮਾਏ ॥੨॥
मरि मरि जनमै कदे न बूझै विसटा माहि समाए ॥२॥

म्रियन्ते म्रियन्ते च पुनः पुनः, पुनर्जन्ममात्रं, किन्तु ते कदापि न अवगच्छन्ति। ते गोबरेण जर्जन्ति। ||२||

ਗੁਰਮੁਖਿ ਨਾਮਿ ਰਤੇ ਸੇ ਉਧਰੇ ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰਿ ॥
गुरमुखि नामि रते से उधरे गुर का सबदु वीचारि ॥

गुरमुखाः नामेन ओतप्रोताः, त्राताः च; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।

ਜੀਵਨ ਮੁਕਤਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰਿ ॥
जीवन मुकति हरि नामु धिआइआ हरि राखिआ उरि धारि ॥

भगवन्नाम ध्यात्वा जीवन्मुक्ताः जीविताः मुक्ताः। ते भगवन्तं हृदयान्तर्गतं निक्षिपन्ति।

ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਨਿਰਮਲ ਮਤਿ ਊਤਮ ਊਤਮ ਬਾਣੀ ਹੋਈ ॥
मनु तनु निरमलु निरमल मति ऊतम ऊतम बाणी होई ॥

तेषां मनः शरीरं च निर्मलं बुद्धिः निर्मला उदात्तः। तेषां वाक् अपि उदात्तम् अस्ति।

ਏਕੋ ਪੁਰਖੁ ਏਕੁ ਪ੍ਰਭੁ ਜਾਤਾ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥੩॥
एको पुरखु एकु प्रभु जाता दूजा अवरु न कोई ॥३॥

ते एकं आदिमं जीवं, एकं भगवन्तं ईश्वरं साक्षात्कुर्वन्ति। अन्यः सर्वथा नास्ति। ||३||

ਆਪੇ ਕਰੇ ਕਰਾਏ ਪ੍ਰਭੁ ਆਪੇ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥
आपे करे कराए प्रभु आपे आपे नदरि करेइ ॥

ईश्वर एव कर्ता, स्वयं कारणानां कारणम्। स्वयं प्रसादकटाक्षं प्रयच्छति।

ਮਨੁ ਤਨੁ ਰਾਤਾ ਗੁਰ ਕੀ ਬਾਣੀ ਸੇਵਾ ਸੁਰਤਿ ਸਮੇਇ ॥
मनु तनु राता गुर की बाणी सेवा सुरति समेइ ॥

मम मनः शरीरं च गुरुबनिवचनेन ओतप्रोतम्। तस्य सेवायां मम चैतन्यं निमग्नम् अस्ति।

ਅੰਤਰਿ ਵਸਿਆ ਅਲਖ ਅਭੇਵਾ ਗੁਰਮੁਖਿ ਹੋਇ ਲਖਾਇ ॥
अंतरि वसिआ अलख अभेवा गुरमुखि होइ लखाइ ॥

अदृष्टः अविवेचनीयः प्रभुः गहने वसति। सः गुरमुखेन एव दृश्यते।

ਨਾਨਕ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਆਪੇ ਦੇਵੈ ਭਾਵੈ ਤਿਵੈ ਚਲਾਇ ॥੪॥੫॥
नानक जिसु भावै तिसु आपे देवै भावै तिवै चलाइ ॥४॥५॥

यस्मै रोचते तस्मै नानक प्रयच्छति । स्वेच्छाप्रसन्नतानुसारं मर्त्यान् अग्रे नयति। ||४||५||

ਮਲਾਰ ਮਹਲਾ ੩ ਦੁਤੁਕੇ ॥
मलार महला ३ दुतुके ॥

मलार, तृतीय मेहल, धो-ठुकाय: १.

ਸਤਿਗੁਰ ਤੇ ਪਾਵੈ ਘਰੁ ਦਰੁ ਮਹਲੁ ਸੁ ਥਾਨੁ ॥
सतिगुर ते पावै घरु दरु महलु सु थानु ॥

सत्यगुरुद्वारा मर्त्यः स्वगृहे विशेषस्थानं लभते भगवतः सान्निध्यस्य भवनम्।

ਗੁਰਸਬਦੀ ਚੂਕੈ ਅਭਿਮਾਨੁ ॥੧॥
गुरसबदी चूकै अभिमानु ॥१॥

गुरुस्य शबादस्य वचनस्य माध्यमेन तस्य अहङ्कारस्य अभिमानस्य निवारणं भवति। ||१||

ਜਿਨ ਕਉ ਲਿਲਾਟਿ ਲਿਖਿਆ ਧੁਰਿ ਨਾਮੁ ॥
जिन कउ लिलाटि लिखिआ धुरि नामु ॥

येषां ललाटेषु नाम लिखितं भवति,

ਅਨਦਿਨੁ ਨਾਮੁ ਸਦਾ ਸਦਾ ਧਿਆਵਹਿ ਸਾਚੀ ਦਰਗਹ ਪਾਵਹਿ ਮਾਨੁ ॥੧॥ ਰਹਾਉ ॥
अनदिनु नामु सदा सदा धिआवहि साची दरगह पावहि मानु ॥१॥ रहाउ ॥

ध्यात्वा नाम निशादिनं सदा नित्यम् | भगवतः सत्याङ्गणे ते सम्मानिताः भवन्ति। ||१||विराम||

ਮਨ ਕੀ ਬਿਧਿ ਸਤਿਗੁਰ ਤੇ ਜਾਣੈ ਅਨਦਿਨੁ ਲਾਗੈ ਸਦ ਹਰਿ ਸਿਉ ਧਿਆਨੁ ॥
मन की बिधि सतिगुर ते जाणै अनदिनु लागै सद हरि सिउ धिआनु ॥

सत्यगुरुतः मनसः मार्गान् साधनान् च शिक्षन्ते। रात्रौ दिवा च भगवते ध्यानं सदा केन्द्रीक्रियन्ते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430