आत्मनः दानं दत्त्वा मर्त्यसत्त्वान् तर्पयति, सत्यनाम्नि विलीयते।
रात्रौ दिवा च हृदयान्तर्गतं भगवन्तं रमन्ते, रमन्ते च; ते सहजतया समाधिषु लीनाः भवन्ति। ||२||
शबादः सत्यगुरुवचनेन मम मनः विदारितः। तस्य बनिस्य सत्यं वचनं मम हृदयं व्याप्नोति।
मम ईश्वरः अदृष्टः अस्ति; सः द्रष्टुं न शक्यते। गुरमुखः अकथितं वदति।
शान्तिदाता यदा प्रसादं ददाति तदा मर्त्यः जगतः जीवनं भगवन्तं ध्यायति । ||३||
न पुनः पुनर्जन्मना आगच्छति गच्छति च; गुरमुखः सहजतया ध्यानं करोति।
मनसा मनः अस्माकं प्रभुं गुरुं च विलीयते; मनः मनसि लीनः भवति।
सत्यतः सत्येन सत्येन प्रभुः प्रसन्नः भवति; अहङ्कारं स्वस्य अन्तः एव निर्मूलयतु। ||४||
अस्माकं एकमात्रः प्रभुः गुरुः च मनसः अन्तः निवसति; अन्यः सर्वथा नास्ति।
एकं नाम मधुरं अम्ब्रोसियल अमृतम् अस्ति; तत् जगति निर्मलं सत्यम् अस्ति।
नानक देवस्य नाम लभ्यते, तेभ्यः एवम् पूर्वनिर्धारितैः। ||५||४||
मलार, तृतीय मेहल : १.
सर्वे स्वर्गवाचकाः आकाशगायकाः च नाम भगवतः नामद्वारा उद्धारिताः भवन्ति।
ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति। तेषां अहङ्कारं वशीकृत्य नाम तेषां मनसि तिष्ठति; ते भगवन्तं हृदये निहितं कुर्वन्ति।
स एव अवगच्छति, यं भगवता अवगन्तुं करोति; भगवान् तं स्वयमेव एकीकरोति।
रात्रौ दिवा शबदस्य वचनं गुरुबणिं च गायति; सः सच्चिदानन्देन सह प्रेम्णा अनुकूलः तिष्ठति। ||१||
हे मम मनसि एकैकं मुहूर्तं नाम वसतु।
शबद् गुरुदानम्। गभीरं भवद्भ्यः स्थायिशान्तिं आनयिष्यति; भवतः पार्श्वे सर्वदा तिष्ठति। ||१||विराम||
स्वेच्छा मनमुखाः कदापि पाखण्डं न त्यजन्ति; द्वन्द्वप्रेमेषु ते दुःखेन दुःखं प्राप्नुवन्ति।
नाम विस्मृत्य तेषां मनः भ्रष्टाचारेण ओतप्रोतम्। ते स्वप्राणान् व्यर्थतया अपव्ययन्ति।
एषः अवसरः पुनः तेषां हस्ते न आगमिष्यति; रात्रौ दिवा च, ते सर्वदा पश्चात्तापं करिष्यन्ति, पश्चात्तापं च करिष्यन्ति।
म्रियन्ते म्रियन्ते च पुनः पुनः, पुनर्जन्ममात्रं, किन्तु ते कदापि न अवगच्छन्ति। ते गोबरेण जर्जन्ति। ||२||
गुरमुखाः नामेन ओतप्रोताः, त्राताः च; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।
भगवन्नाम ध्यात्वा जीवन्मुक्ताः जीविताः मुक्ताः। ते भगवन्तं हृदयान्तर्गतं निक्षिपन्ति।
तेषां मनः शरीरं च निर्मलं बुद्धिः निर्मला उदात्तः। तेषां वाक् अपि उदात्तम् अस्ति।
ते एकं आदिमं जीवं, एकं भगवन्तं ईश्वरं साक्षात्कुर्वन्ति। अन्यः सर्वथा नास्ति। ||३||
ईश्वर एव कर्ता, स्वयं कारणानां कारणम्। स्वयं प्रसादकटाक्षं प्रयच्छति।
मम मनः शरीरं च गुरुबनिवचनेन ओतप्रोतम्। तस्य सेवायां मम चैतन्यं निमग्नम् अस्ति।
अदृष्टः अविवेचनीयः प्रभुः गहने वसति। सः गुरमुखेन एव दृश्यते।
यस्मै रोचते तस्मै नानक प्रयच्छति । स्वेच्छाप्रसन्नतानुसारं मर्त्यान् अग्रे नयति। ||४||५||
मलार, तृतीय मेहल, धो-ठुकाय: १.
सत्यगुरुद्वारा मर्त्यः स्वगृहे विशेषस्थानं लभते भगवतः सान्निध्यस्य भवनम्।
गुरुस्य शबादस्य वचनस्य माध्यमेन तस्य अहङ्कारस्य अभिमानस्य निवारणं भवति। ||१||
येषां ललाटेषु नाम लिखितं भवति,
ध्यात्वा नाम निशादिनं सदा नित्यम् | भगवतः सत्याङ्गणे ते सम्मानिताः भवन्ति। ||१||विराम||
सत्यगुरुतः मनसः मार्गान् साधनान् च शिक्षन्ते। रात्रौ दिवा च भगवते ध्यानं सदा केन्द्रीक्रियन्ते।