मनसि स्मर प्रियेश्वरं त्यज चित्तस्य दूषणम् ।
गुरुस्य शबदस्य वचनं ध्यानं कुरुत; सत्ये प्रेम्णा ध्यानं ददातु। ||१||विराम||
नाम विस्मरन् लोके, नान्यत्र विश्रामस्थानं लभेत्।
सर्वेषु पुनर्जन्मेषु भ्रमति, गोबरेषु च सड़्गः भविष्यति। ||२||
महासौभाग्येन गुरुं मया पूर्वनिर्दिष्टं दैवं मातः।
रात्रौ दिवा अहं सत्यं भक्तिपूजां करोमि; अहं सत्येश्वरेण सह संयुक्तः अस्मि। ||३||
सः एव सम्पूर्णं जगत् निर्मितवान्; स्वयं प्रसादकटाक्षं प्रयच्छति।
हे नानक नाम भगवतः नाम गौरवपूर्णं महत् च; यथेष्टं आशीर्वादं प्रयच्छति। ||४||२||
मारू, तृतीय मेहलः १.
पूर्वदोषान् क्षमस्व मम प्रियेश्वर; अधुना, मां मार्गे स्थापयतु।
अहं भगवतः चरणसक्तः तिष्ठामि, अन्तःतः आत्मदम्भं च निर्मूलयामि। ||१||
गुर्मुख इव मनसि भगवतः नाम ध्याय।
भगवतः पादयोः सदा सक्ताः तिष्ठन्तु, एकचित्तः, एकेश्वरप्रेमेण। ||१||विराम||
मम सामाजिकपदवी वा गौरवं वा नास्ति; मम स्थानं वा गृहं वा नास्ति।
शाबादवचनेन विद्धः मम संशयाः छिन्नाः। गुरुणा नाम भगवतः नाम अवगन्तुं प्रेरितवान्। ||२||
इदं मनः लोभप्रेरितं लोभसक्तं सर्वथा भ्रमति।
सः मिथ्या-अनुसन्धानेषु लीनः अस्ति; सः मृत्युनगरे ताडनानि सहते। ||३||
हे नानक स्वयं ईश्वरः सर्व्वतः । अन्यः सर्वथा नास्ति।
भक्ति-पूज-निधिं ददाति, गुरमुखाः शान्तिं तिष्ठन्ति। ||४||३||
मारू, तृतीय मेहलः १.
सत्येन ओतप्रोतान् अन्वेष्य अन्वेष्यताम्; ते अस्मिन् जगति एतावन्तः दुर्लभाः सन्ति।
तैः सह मिलित्वा भगवतः नाम जपन् मुखं दीप्तिमत् उज्ज्वलं भवति । ||१||
हे बाब सच्चिदानन्दं गुरुं च हृदयान्तरे चिन्तय पोषय च।
अन्वेष्य पश्य च सच्चिद्गुरुं याचस्व सच्चं द्रव्यं प्राप्नुयात्। ||१||विराम||
सर्वे एकं सत्यं भगवन्तं सेवन्ते; पूर्वनिर्धारितनियतिद्वारा तम् मिलन्ति।
गुरमुखाः तेन सह विलीनाः भवन्ति, पुनः तस्मात् न विच्छिन्नाः भविष्यन्ति; ते सत्यं भगवन्तं प्राप्नुवन्ति। ||२||
केचन भक्तिपूजायाः मूल्यं न प्रशंसन्ति; स्वेच्छा मनमुखाः संशयेन मोहिताः भवन्ति।
ते स्वाभिमानेन पूरिताः भवन्ति; ते किमपि साधयितुं न शक्नुवन्ति। ||३||
स्थित्वा प्रार्थनां कुरु, यस्मै बलात् चालयितुं न शक्यते।
हे नानक गुरमुखस्य मनसि नाम भगवतः नाम वसति; तस्य प्रार्थनां श्रुत्वा भगवान् तं ताडयति। ||४||४||
मारू, तृतीय मेहलः १.
सः ज्वलन्तं मरुभूमिं शीतलं नखलिस्तानं परिणमयति; सः जङ्गमयुक्तं लोहं सुवर्णरूपेण परिणमयति।
अतः सत्यं भगवन्तं स्तुवन्तु; तस्य इव महान् अन्यः कोऽपि नास्ति। ||१||
भगवतः नाम ध्यात्वा निशा दिवा मनसि।
गुरुशिक्षावचनं चिन्तयन्तु, भगवतः गौरवं स्तुतिं च गायन्तु, रात्रौ दिवा। ||१||विराम||
गुरमुखत्वेन एकेश्वरं ज्ञायते, यदा सच्चः गुरुः तं उपदिशति।
एतां अवगमनं प्रदातुं सच्चे गुरुं स्तुवन्तु। ||२||
ये सत्यगुरुं परित्यज्य, द्वन्द्वं प्रति आसक्ताः - परलोकं गच्छन् किं करिष्यन्ति?
मृत्युनगरे बद्धाः गगाः च ताडिताः भविष्यन्ति। तेषां भृशं दण्डः भविष्यति। ||३||