योगीरूपेण संयोगे संयुतः आत्मा युगपर्यन्तं परमतत्त्वे एकीकृतः तिष्ठति पिता।
अम्ब्रोसियल नाम, अमलेश्वरस्य नाम प्राप्तः - तस्य शरीरं आध्यात्मिकप्रज्ञासुखं भुङ्क्ते। ||१||विराम||
भगवत्पुरे योगमुद्रायां उपविशति, कामान् विग्रहान् च परित्यजति।
शृङ्गस्य शब्दः नित्यं स्वस्य सुन्दरं रागं ध्वनयति, दिवारात्रौ च नादस्य ध्वनिप्रवाहेन पूरितः भवति। ||२||
मम चषकः चिन्तनात्मकः ध्यानः, आध्यात्मिकप्रज्ञा च मम गमनदण्डः; भगवतः सान्निध्ये निवासः भस्मं मम शरीरे प्रयोजयामि।
भगवतः स्तुतिः मम वृत्तिः; गुरमुखत्वेन च जीवितुं मम शुद्धधर्मः। ||३||
मम बाहु-आश्रमः सर्वेषु भगवतः प्रकाशं द्रष्टुं यद्यपि तेषां रूपाणि वर्णाः च एतावन्तः सन्ति।
कथयति नानक, शृणु हे भारतरी योगी- प्रेम केवल परमेश्वरदेव। ||४||३||३७||
आसा, प्रथम मेहल : १.
आध्यात्मिकं प्रज्ञां गुडं कुरु, ध्यानं च गन्धपुष्पाणि कुरु; सत्कर्म ओषधीः भवन्तु।
भक्तिश्रद्धा आस्वादनवह्निः, तव प्रेम च मृत्तिकाचषकः। एवं जीवनस्य मधुरं अमृतं आस्वादितं भवति। ||१||
हे बाब नाम मत्तं मनः तस्य अमृते पिबति। भगवतः प्रेम्णि लीनः तिष्ठति।
रात्रौ दिवा भगवतः प्रेम्णि आसक्तः सन् शब्दस्य आकाशीयसङ्गीतं प्रतिध्वन्यते। ||१||विराम||
सिद्धः प्रभुः स्वाभाविकतया सत्यस्य चषकं ददाति, यस्य उपरि सः स्वस्य अनुग्रहकटाक्षं निक्षिपति।
अस्मिन् अमृते व्यापारं कुर्वन् - कथं सः कदापि जगतः मद्यं प्रेम्णा पश्यति स्म ? ||२||
गुरुस्य उपदेशाः, अम्ब्रोसियल बाणी - तान् पिबन् ग्राह्यः प्रसिद्धः च भवति।
यस्य भगवतः प्राङ्गणं, तस्य दर्शनस्य च धन्यदृष्टिः प्रेम्णा, तस्मै मुक्तिः स्वर्गः वा किं प्रयोजनम्? ||३||
भगवतः स्तुतिभिः ओतप्रोतः सदा बैरागी, त्यागः, द्यूते प्राणः न नष्टः।
कथयति नानक, शृणु भर्तृयोगि: भगवतः मादकमृते पिबन्तु। ||४||४||३८||
आसा, प्रथम मेहल : १.
खुरासानं आक्रमणं कृत्वा बाबरः हिन्दुस्तानं आतङ्कितवान् ।
प्रजापतिः एव दोषं न गृह्णाति, अपितु मृत्युदूतरूपेण मुगलं प्रेषितवान्।
एतावत् वधः अभवत् यत् जनाः क्रन्दन्ति स्म । किं त्वया करुणा न अभवत् भगवन् ? ||१||
हे प्रजापति भगवन् त्वं सर्वेषां स्वामी असि।
यदि कश्चन शक्तिशाली पुरुषः अन्यस्य पुरुषस्य विरुद्धं प्रहारं करोति तर्हि कस्यचित् मनसि किमपि दुःखं न भवति । ||१||विराम||
किन्तु यदि बलवान् व्याघ्रः मेषसमूहं आक्रम्य तान् हन्ति तर्हि तस्य स्वामिना तस्य उत्तरं दातव्यम् ।
अयं अमूल्यः देशः श्वभिः विध्वस्तः, दूषितः च अस्ति, मृतानां विषये कोऽपि ध्यानं न ददाति ।
त्वं स्वयमेव एकीभवसि, त्वं च स्वयमेव पृथक्; अहं तव गौरवपूर्णं महत्त्वं पश्यामि। ||२||
महतीं नाम दत्त्वा मनसः भोगेषु रमयेत् ।
किन्तु भगवतः गुरुस्य च दृष्टौ सः केवलं कृमिः एव, यत् सर्वं कुक्कुटं खादति।
अहङ्कारं म्रियते स जीविते एव आशीर्वादं लभते नानक भगवन्नामजपेन। ||३||५||३९||
राग आस, द्वितीय सदन, तृतीय मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः दर्शनस्य भगवतः दर्शनं महासौभाग्येन लभ्यते।
गुरुशब्दवचनद्वारा सत्या वैराग्यता प्राप्यते।
षट् दर्शनव्यवस्थाः व्याप्ताः, २.