श्री गुरु ग्रन्थ साहिबः

पुटः - 360


ਬਾਬਾ ਜੁਗਤਾ ਜੀਉ ਜੁਗਹ ਜੁਗ ਜੋਗੀ ਪਰਮ ਤੰਤ ਮਹਿ ਜੋਗੰ ॥
बाबा जुगता जीउ जुगह जुग जोगी परम तंत महि जोगं ॥

योगीरूपेण संयोगे संयुतः आत्मा युगपर्यन्तं परमतत्त्वे एकीकृतः तिष्ठति पिता।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਨਿਰੰਜਨ ਪਾਇਆ ਗਿਆਨ ਕਾਇਆ ਰਸ ਭੋਗੰ ॥੧॥ ਰਹਾਉ ॥
अंम्रितु नामु निरंजन पाइआ गिआन काइआ रस भोगं ॥१॥ रहाउ ॥

अम्ब्रोसियल नाम, अमलेश्वरस्य नाम प्राप्तः - तस्य शरीरं आध्यात्मिकप्रज्ञासुखं भुङ्क्ते। ||१||विराम||

ਸਿਵ ਨਗਰੀ ਮਹਿ ਆਸਣਿ ਬੈਸਉ ਕਲਪ ਤਿਆਗੀ ਬਾਦੰ ॥
सिव नगरी महि आसणि बैसउ कलप तिआगी बादं ॥

भगवत्पुरे योगमुद्रायां उपविशति, कामान् विग्रहान् च परित्यजति।

ਸਿੰਙੀ ਸਬਦੁ ਸਦਾ ਧੁਨਿ ਸੋਹੈ ਅਹਿਨਿਸਿ ਪੂਰੈ ਨਾਦੰ ॥੨॥
सिंङी सबदु सदा धुनि सोहै अहिनिसि पूरै नादं ॥२॥

शृङ्गस्य शब्दः नित्यं स्वस्य सुन्दरं रागं ध्वनयति, दिवारात्रौ च नादस्य ध्वनिप्रवाहेन पूरितः भवति। ||२||

ਪਤੁ ਵੀਚਾਰੁ ਗਿਆਨ ਮਤਿ ਡੰਡਾ ਵਰਤਮਾਨ ਬਿਭੂਤੰ ॥
पतु वीचारु गिआन मति डंडा वरतमान बिभूतं ॥

मम चषकः चिन्तनात्मकः ध्यानः, आध्यात्मिकप्रज्ञा च मम गमनदण्डः; भगवतः सान्निध्ये निवासः भस्मं मम शरीरे प्रयोजयामि।

ਹਰਿ ਕੀਰਤਿ ਰਹਰਾਸਿ ਹਮਾਰੀ ਗੁਰਮੁਖਿ ਪੰਥੁ ਅਤੀਤੰ ॥੩॥
हरि कीरति रहरासि हमारी गुरमुखि पंथु अतीतं ॥३॥

भगवतः स्तुतिः मम वृत्तिः; गुरमुखत्वेन च जीवितुं मम शुद्धधर्मः। ||३||

ਸਗਲੀ ਜੋਤਿ ਹਮਾਰੀ ਸੰਮਿਆ ਨਾਨਾ ਵਰਨ ਅਨੇਕੰ ॥
सगली जोति हमारी संमिआ नाना वरन अनेकं ॥

मम बाहु-आश्रमः सर्वेषु भगवतः प्रकाशं द्रष्टुं यद्यपि तेषां रूपाणि वर्णाः च एतावन्तः सन्ति।

ਕਹੁ ਨਾਨਕ ਸੁਣਿ ਭਰਥਰਿ ਜੋਗੀ ਪਾਰਬ੍ਰਹਮ ਲਿਵ ਏਕੰ ॥੪॥੩॥੩੭॥
कहु नानक सुणि भरथरि जोगी पारब्रहम लिव एकं ॥४॥३॥३७॥

कथयति नानक, शृणु हे भारतरी योगी- प्रेम केवल परमेश्वरदेव। ||४||३||३७||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਗੁੜੁ ਕਰਿ ਗਿਆਨੁ ਧਿਆਨੁ ਕਰਿ ਧਾਵੈ ਕਰਿ ਕਰਣੀ ਕਸੁ ਪਾਈਐ ॥
गुड़ु करि गिआनु धिआनु करि धावै करि करणी कसु पाईऐ ॥

आध्यात्मिकं प्रज्ञां गुडं कुरु, ध्यानं च गन्धपुष्पाणि कुरु; सत्कर्म ओषधीः भवन्तु।

ਭਾਠੀ ਭਵਨੁ ਪ੍ਰੇਮ ਕਾ ਪੋਚਾ ਇਤੁ ਰਸਿ ਅਮਿਉ ਚੁਆਈਐ ॥੧॥
भाठी भवनु प्रेम का पोचा इतु रसि अमिउ चुआईऐ ॥१॥

भक्तिश्रद्धा आस्वादनवह्निः, तव प्रेम च मृत्तिकाचषकः। एवं जीवनस्य मधुरं अमृतं आस्वादितं भवति। ||१||

ਬਾਬਾ ਮਨੁ ਮਤਵਾਰੋ ਨਾਮ ਰਸੁ ਪੀਵੈ ਸਹਜ ਰੰਗ ਰਚਿ ਰਹਿਆ ॥
बाबा मनु मतवारो नाम रसु पीवै सहज रंग रचि रहिआ ॥

हे बाब नाम मत्तं मनः तस्य अमृते पिबति। भगवतः प्रेम्णि लीनः तिष्ठति।

ਅਹਿਨਿਸਿ ਬਨੀ ਪ੍ਰੇਮ ਲਿਵ ਲਾਗੀ ਸਬਦੁ ਅਨਾਹਦ ਗਹਿਆ ॥੧॥ ਰਹਾਉ ॥
अहिनिसि बनी प्रेम लिव लागी सबदु अनाहद गहिआ ॥१॥ रहाउ ॥

रात्रौ दिवा भगवतः प्रेम्णि आसक्तः सन् शब्दस्य आकाशीयसङ्गीतं प्रतिध्वन्यते। ||१||विराम||

ਪੂਰਾ ਸਾਚੁ ਪਿਆਲਾ ਸਹਜੇ ਤਿਸਹਿ ਪੀਆਏ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇ ॥
पूरा साचु पिआला सहजे तिसहि पीआए जा कउ नदरि करे ॥

सिद्धः प्रभुः स्वाभाविकतया सत्यस्य चषकं ददाति, यस्य उपरि सः स्वस्य अनुग्रहकटाक्षं निक्षिपति।

ਅੰਮ੍ਰਿਤ ਕਾ ਵਾਪਾਰੀ ਹੋਵੈ ਕਿਆ ਮਦਿ ਛੂਛੈ ਭਾਉ ਧਰੇ ॥੨॥
अंम्रित का वापारी होवै किआ मदि छूछै भाउ धरे ॥२॥

अस्मिन् अमृते व्यापारं कुर्वन् - कथं सः कदापि जगतः मद्यं प्रेम्णा पश्यति स्म ? ||२||

ਗੁਰ ਕੀ ਸਾਖੀ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਪੀਵਤ ਹੀ ਪਰਵਾਣੁ ਭਇਆ ॥
गुर की साखी अंम्रित बाणी पीवत ही परवाणु भइआ ॥

गुरुस्य उपदेशाः, अम्ब्रोसियल बाणी - तान् पिबन् ग्राह्यः प्रसिद्धः च भवति।

ਦਰ ਦਰਸਨ ਕਾ ਪ੍ਰੀਤਮੁ ਹੋਵੈ ਮੁਕਤਿ ਬੈਕੁੰਠੈ ਕਰੈ ਕਿਆ ॥੩॥
दर दरसन का प्रीतमु होवै मुकति बैकुंठै करै किआ ॥३॥

यस्य भगवतः प्राङ्गणं, तस्य दर्शनस्य च धन्यदृष्टिः प्रेम्णा, तस्मै मुक्तिः स्वर्गः वा किं प्रयोजनम्? ||३||

ਸਿਫਤੀ ਰਤਾ ਸਦ ਬੈਰਾਗੀ ਜੂਐ ਜਨਮੁ ਨ ਹਾਰੈ ॥
सिफती रता सद बैरागी जूऐ जनमु न हारै ॥

भगवतः स्तुतिभिः ओतप्रोतः सदा बैरागी, त्यागः, द्यूते प्राणः न नष्टः।

ਕਹੁ ਨਾਨਕ ਸੁਣਿ ਭਰਥਰਿ ਜੋਗੀ ਖੀਵਾ ਅੰਮ੍ਰਿਤ ਧਾਰੈ ॥੪॥੪॥੩੮॥
कहु नानक सुणि भरथरि जोगी खीवा अंम्रित धारै ॥४॥४॥३८॥

कथयति नानक, शृणु भर्तृयोगि: भगवतः मादकमृते पिबन्तु। ||४||४||३८||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਖੁਰਾਸਾਨ ਖਸਮਾਨਾ ਕੀਆ ਹਿੰਦੁਸਤਾਨੁ ਡਰਾਇਆ ॥
खुरासान खसमाना कीआ हिंदुसतानु डराइआ ॥

खुरासानं आक्रमणं कृत्वा बाबरः हिन्दुस्तानं आतङ्कितवान् ।

ਆਪੈ ਦੋਸੁ ਨ ਦੇਈ ਕਰਤਾ ਜਮੁ ਕਰਿ ਮੁਗਲੁ ਚੜਾਇਆ ॥
आपै दोसु न देई करता जमु करि मुगलु चड़ाइआ ॥

प्रजापतिः एव दोषं न गृह्णाति, अपितु मृत्युदूतरूपेण मुगलं प्रेषितवान्।

ਏਤੀ ਮਾਰ ਪਈ ਕਰਲਾਣੇ ਤੈਂ ਕੀ ਦਰਦੁ ਨ ਆਇਆ ॥੧॥
एती मार पई करलाणे तैं की दरदु न आइआ ॥१॥

एतावत् वधः अभवत् यत् जनाः क्रन्दन्ति स्म । किं त्वया करुणा न अभवत् भगवन् ? ||१||

ਕਰਤਾ ਤੂੰ ਸਭਨਾ ਕਾ ਸੋਈ ॥
करता तूं सभना का सोई ॥

हे प्रजापति भगवन् त्वं सर्वेषां स्वामी असि।

ਜੇ ਸਕਤਾ ਸਕਤੇ ਕਉ ਮਾਰੇ ਤਾ ਮਨਿ ਰੋਸੁ ਨ ਹੋਈ ॥੧॥ ਰਹਾਉ ॥
जे सकता सकते कउ मारे ता मनि रोसु न होई ॥१॥ रहाउ ॥

यदि कश्चन शक्तिशाली पुरुषः अन्यस्य पुरुषस्य विरुद्धं प्रहारं करोति तर्हि कस्यचित् मनसि किमपि दुःखं न भवति । ||१||विराम||

ਸਕਤਾ ਸੀਹੁ ਮਾਰੇ ਪੈ ਵਗੈ ਖਸਮੈ ਸਾ ਪੁਰਸਾਈ ॥
सकता सीहु मारे पै वगै खसमै सा पुरसाई ॥

किन्तु यदि बलवान् व्याघ्रः मेषसमूहं आक्रम्य तान् हन्ति तर्हि तस्य स्वामिना तस्य उत्तरं दातव्यम् ।

ਰਤਨ ਵਿਗਾੜਿ ਵਿਗੋਏ ਕੁਤਂੀ ਮੁਇਆ ਸਾਰ ਨ ਕਾਈ ॥
रतन विगाड़ि विगोए कुतीं मुइआ सार न काई ॥

अयं अमूल्यः देशः श्वभिः विध्वस्तः, दूषितः च अस्ति, मृतानां विषये कोऽपि ध्यानं न ददाति ।

ਆਪੇ ਜੋੜਿ ਵਿਛੋੜੇ ਆਪੇ ਵੇਖੁ ਤੇਰੀ ਵਡਿਆਈ ॥੨॥
आपे जोड़ि विछोड़े आपे वेखु तेरी वडिआई ॥२॥

त्वं स्वयमेव एकीभवसि, त्वं च स्वयमेव पृथक्; अहं तव गौरवपूर्णं महत्त्वं पश्यामि। ||२||

ਜੇ ਕੋ ਨਾਉ ਧਰਾਏ ਵਡਾ ਸਾਦ ਕਰੇ ਮਨਿ ਭਾਣੇ ॥
जे को नाउ धराए वडा साद करे मनि भाणे ॥

महतीं नाम दत्त्वा मनसः भोगेषु रमयेत् ।

ਖਸਮੈ ਨਦਰੀ ਕੀੜਾ ਆਵੈ ਜੇਤੇ ਚੁਗੈ ਦਾਣੇ ॥
खसमै नदरी कीड़ा आवै जेते चुगै दाणे ॥

किन्तु भगवतः गुरुस्य च दृष्टौ सः केवलं कृमिः एव, यत् सर्वं कुक्कुटं खादति।

ਮਰਿ ਮਰਿ ਜੀਵੈ ਤਾ ਕਿਛੁ ਪਾਏ ਨਾਨਕ ਨਾਮੁ ਵਖਾਣੇ ॥੩॥੫॥੩੯॥
मरि मरि जीवै ता किछु पाए नानक नामु वखाणे ॥३॥५॥३९॥

अहङ्कारं म्रियते स जीविते एव आशीर्वादं लभते नानक भगवन्नामजपेन। ||३||५||३९||

ਰਾਗੁ ਆਸਾ ਘਰੁ ੨ ਮਹਲਾ ੩ ॥
रागु आसा घरु २ महला ३ ॥

राग आस, द्वितीय सदन, तृतीय मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਦਰਸਨੁ ਪਾਵੈ ਵਡਭਾਗਿ ॥
हरि दरसनु पावै वडभागि ॥

भगवतः दर्शनस्य भगवतः दर्शनं महासौभाग्येन लभ्यते।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਚੈ ਬੈਰਾਗਿ ॥
गुर कै सबदि सचै बैरागि ॥

गुरुशब्दवचनद्वारा सत्या वैराग्यता प्राप्यते।

ਖਟੁ ਦਰਸਨੁ ਵਰਤੈ ਵਰਤਾਰਾ ॥
खटु दरसनु वरतै वरतारा ॥

षट् दर्शनव्यवस्थाः व्याप्ताः, २.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430