यः स्वस्य नियतं आयुः चिन्तयति, सः ईश्वरस्य दासः भवति।
विश्वस्य सृजनात्मकशक्तेः मूल्यं ज्ञातुं न शक्यते।
तस्य मूल्यं ज्ञातं चेदपि तस्य वर्णनं कर्तुं न शक्यते स्म ।
केचिद् धर्मसंस्कारविनियमान् चिन्तयन्ति,
किन्तु अवगत्य कथं ते परं पारं लङ्घयन्ति?
निष्कपटः श्रद्धा भवतः प्रार्थनायां प्रणामः भवतु, भवतः मनसः विजयः जीवने भवतः उद्देश्यः भवतु।
यत्र यत्र पश्यामि तत्र तत्र ईश्वरस्य सान्निध्यं पश्यामि। ||१||
तृतीय मेहलः १.
गुरुसमाजः एवं न लभ्यते, समीपं दूरं वा भवितुं प्रयत्नतः।
नानक सत्यगुरुं मिलिष्यसि यदि तव सन्निधौ मनः तिष्ठति। ||२||
पौरी : १.
सप्तद्वीपाः सप्त समुद्राः नव महाद्वीपाः चत्वारः वेदाः अष्टादश पुराणाः
सर्वान् व्याप्य व्याप्तोऽसि भगवन् । भगवन्, सर्वे त्वां प्रेम्णा पश्यन्ति।
त्वां ध्यायन्ति सर्वे भूताः प्रजाः च भगवन् | त्वं पृथिवीं हस्ते धारयसि।
तेभ्यः गुरमुखेभ्यः यज्ञोऽस्मि ये भगवन्तं पूजयन्ति, पूजयन्ति च।
त्वं स्वयं सर्वव्यापी असि; भवन्तः एतत् अद्भुतं नाटकं मञ्चयन्ति! ||४||
सलोक, तृतीय मेहल : १.
किमर्थं लेखनीं याचते, मसिं च किमर्थं याचते ? हृदयस्य अन्तः लिखतु।
भगवतः गुरुस्य च प्रेम्णि सदा निमग्नाः भव, तस्य प्रति भवतः प्रेम कदापि न भग्नं भविष्यति।
लेखनी मसि च गमिष्यति, लिखितेन सह।
नानक भर्तुः प्रेम भगवतः कदापि नश्यति। सत्या भगवता दत्तं पूर्वोक्तं यथा । ||१||
तृतीय मेहलः १.
यद् दृश्यते, तद् भवद्भिः सह न गमिष्यति। एतत् द्रष्टुं किं प्रयोजनम् ?
सत्यगुरुणा अन्तः सच्चिदानन्दं प्रत्यारोपितम्; सत्ये प्रेम्णा लीनाः तिष्ठन्तु।
हे नानक तस्य शब्दवचनं सत्यम्। तस्य प्रसादात् प्राप्यते । ||२||
पौरी : १.
अन्तः बहिश्चासि भगवन् । त्वं रहस्यवित् ।
यद् कश्चित् करोति, भगवान् जानाति। हे मम मनसि भगवन्तं चिन्तय।
पापं कुर्वन् भयेन जीवति, धर्मजीवी तु हर्षयति।
स्वयं सत्यं भगवन् सत्यं न्यायं तव । किमर्थं कश्चित् भयभीतः भवेत् ?
सत्येश्वरं विज्ञाय ये नानक सत्येन सह मिश्रिताः । ||५||
सलोक, तृतीय मेहल : १.
लेखनीं दहतु, मसिं च दहतु; कागदं अपि दहन्तु।
द्वन्द्वप्रेमेण लेखनं कर्तारं दहतु।
हे नानक, जनाः पूर्वनिर्धारितं कुर्वन्ति; ते अन्यत् किमपि कर्तुं न शक्नुवन्ति। ||१||
तृतीय मेहलः १.
मिथ्या अन्यपाठः, मिथ्या च अन्यभाष्यः, मायाप्रेमयाम्।
नानक, नाम विना किमपि स्थायित्वं नास्ति; ये पठन्ति पठन्ति च ते नष्टाः भवन्ति। ||२||
पौरी : १.
महान् भगवतः माहात्म्यं, भगवतः स्तुतानां कीर्तनं च।
भगवतः महत्त्वं महत्; तस्य न्यायः सर्वथा धर्मात्मा अस्ति।
भगवतः महत्त्वं महत्; जनाः आत्मानः फलं प्राप्नुवन्ति।
भगवतः महत्त्वं महत्; पृष्ठदंष्ट्राणां वचनं न शृणोति।
भगवतः महत्त्वं महत्; सः अप्रार्थितः स्वस्य दानं ददाति। ||६||
सलोक, तृतीय मेहल : १.
ये अहङ्कारं कुर्वन्ति ते सर्वे म्रियन्ते। तेषां लौकिकाः सम्पत्तिः तेषां सह न गमिष्यति।
द्वन्द्वप्रेमात्दुःखेन दुःखं प्राप्नुवन्ति । मृत्युदूतः सर्वान् पश्यति।