श्री गुरु ग्रन्थ साहिबः

पुटः - 84


ਵਖਤੁ ਵੀਚਾਰੇ ਸੁ ਬੰਦਾ ਹੋਇ ॥
वखतु वीचारे सु बंदा होइ ॥

यः स्वस्य नियतं आयुः चिन्तयति, सः ईश्वरस्य दासः भवति।

ਕੁਦਰਤਿ ਹੈ ਕੀਮਤਿ ਨਹੀ ਪਾਇ ॥
कुदरति है कीमति नही पाइ ॥

विश्वस्य सृजनात्मकशक्तेः मूल्यं ज्ञातुं न शक्यते।

ਜਾ ਕੀਮਤਿ ਪਾਇ ਤ ਕਹੀ ਨ ਜਾਇ ॥
जा कीमति पाइ त कही न जाइ ॥

तस्य मूल्यं ज्ञातं चेदपि तस्य वर्णनं कर्तुं न शक्यते स्म ।

ਸਰੈ ਸਰੀਅਤਿ ਕਰਹਿ ਬੀਚਾਰੁ ॥
सरै सरीअति करहि बीचारु ॥

केचिद् धर्मसंस्कारविनियमान् चिन्तयन्ति,

ਬਿਨੁ ਬੂਝੇ ਕੈਸੇ ਪਾਵਹਿ ਪਾਰੁ ॥
बिनु बूझे कैसे पावहि पारु ॥

किन्तु अवगत्य कथं ते परं पारं लङ्घयन्ति?

ਸਿਦਕੁ ਕਰਿ ਸਿਜਦਾ ਮਨੁ ਕਰਿ ਮਖਸੂਦੁ ॥
सिदकु करि सिजदा मनु करि मखसूदु ॥

निष्कपटः श्रद्धा भवतः प्रार्थनायां प्रणामः भवतु, भवतः मनसः विजयः जीवने भवतः उद्देश्यः भवतु।

ਜਿਹ ਧਿਰਿ ਦੇਖਾ ਤਿਹ ਧਿਰਿ ਮਉਜੂਦੁ ॥੧॥
जिह धिरि देखा तिह धिरि मउजूदु ॥१॥

यत्र यत्र पश्यामि तत्र तत्र ईश्वरस्य सान्निध्यं पश्यामि। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰ ਸਭਾ ਏਵ ਨ ਪਾਈਐ ਨਾ ਨੇੜੈ ਨਾ ਦੂਰਿ ॥
गुर सभा एव न पाईऐ ना नेड़ै ना दूरि ॥

गुरुसमाजः एवं न लभ्यते, समीपं दूरं वा भवितुं प्रयत्नतः।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਤਾਂ ਮਿਲੈ ਜਾ ਮਨੁ ਰਹੈ ਹਦੂਰਿ ॥੨॥
नानक सतिगुरु तां मिलै जा मनु रहै हदूरि ॥२॥

नानक सत्यगुरुं मिलिष्यसि यदि तव सन्निधौ मनः तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਪਤ ਦੀਪ ਸਪਤ ਸਾਗਰਾ ਨਵ ਖੰਡ ਚਾਰਿ ਵੇਦ ਦਸ ਅਸਟ ਪੁਰਾਣਾ ॥
सपत दीप सपत सागरा नव खंड चारि वेद दस असट पुराणा ॥

सप्तद्वीपाः सप्त समुद्राः नव महाद्वीपाः चत्वारः वेदाः अष्टादश पुराणाः

ਹਰਿ ਸਭਨਾ ਵਿਚਿ ਤੂੰ ਵਰਤਦਾ ਹਰਿ ਸਭਨਾ ਭਾਣਾ ॥
हरि सभना विचि तूं वरतदा हरि सभना भाणा ॥

सर्वान् व्याप्य व्याप्तोऽसि भगवन् । भगवन्, सर्वे त्वां प्रेम्णा पश्यन्ति।

ਸਭਿ ਤੁਝੈ ਧਿਆਵਹਿ ਜੀਅ ਜੰਤ ਹਰਿ ਸਾਰਗ ਪਾਣਾ ॥
सभि तुझै धिआवहि जीअ जंत हरि सारग पाणा ॥

त्वां ध्यायन्ति सर्वे भूताः प्रजाः च भगवन् | त्वं पृथिवीं हस्ते धारयसि।

ਜੋ ਗੁਰਮੁਖਿ ਹਰਿ ਆਰਾਧਦੇ ਤਿਨ ਹਉ ਕੁਰਬਾਣਾ ॥
जो गुरमुखि हरि आराधदे तिन हउ कुरबाणा ॥

तेभ्यः गुरमुखेभ्यः यज्ञोऽस्मि ये भगवन्तं पूजयन्ति, पूजयन्ति च।

ਤੂੰ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਕਰਿ ਚੋਜ ਵਿਡਾਣਾ ॥੪॥
तूं आपे आपि वरतदा करि चोज विडाणा ॥४॥

त्वं स्वयं सर्वव्यापी असि; भवन्तः एतत् अद्भुतं नाटकं मञ्चयन्ति! ||४||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਲਉ ਮਸਾਜਨੀ ਕਿਆ ਸਦਾਈਐ ਹਿਰਦੈ ਹੀ ਲਿਖਿ ਲੇਹੁ ॥
कलउ मसाजनी किआ सदाईऐ हिरदै ही लिखि लेहु ॥

किमर्थं लेखनीं याचते, मसिं च किमर्थं याचते ? हृदयस्य अन्तः लिखतु।

ਸਦਾ ਸਾਹਿਬ ਕੈ ਰੰਗਿ ਰਹੈ ਕਬਹੂੰ ਨ ਤੂਟਸਿ ਨੇਹੁ ॥
सदा साहिब कै रंगि रहै कबहूं न तूटसि नेहु ॥

भगवतः गुरुस्य च प्रेम्णि सदा निमग्नाः भव, तस्य प्रति भवतः प्रेम कदापि न भग्नं भविष्यति।

ਕਲਉ ਮਸਾਜਨੀ ਜਾਇਸੀ ਲਿਖਿਆ ਭੀ ਨਾਲੇ ਜਾਇ ॥
कलउ मसाजनी जाइसी लिखिआ भी नाले जाइ ॥

लेखनी मसि च गमिष्यति, लिखितेन सह।

ਨਾਨਕ ਸਹ ਪ੍ਰੀਤਿ ਨ ਜਾਇਸੀ ਜੋ ਧੁਰਿ ਛੋਡੀ ਸਚੈ ਪਾਇ ॥੧॥
नानक सह प्रीति न जाइसी जो धुरि छोडी सचै पाइ ॥१॥

नानक भर्तुः प्रेम भगवतः कदापि नश्यति। सत्या भगवता दत्तं पूर्वोक्तं यथा । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਦਰੀ ਆਵਦਾ ਨਾਲਿ ਨ ਚਲਈ ਵੇਖਹੁ ਕੋ ਵਿਉਪਾਇ ॥
नदरी आवदा नालि न चलई वेखहु को विउपाइ ॥

यद् दृश्यते, तद् भवद्भिः सह न गमिष्यति। एतत् द्रष्टुं किं प्रयोजनम् ?

ਸਤਿਗੁਰਿ ਸਚੁ ਦ੍ਰਿੜਾਇਆ ਸਚਿ ਰਹਹੁ ਲਿਵ ਲਾਇ ॥
सतिगुरि सचु द्रिड़ाइआ सचि रहहु लिव लाइ ॥

सत्यगुरुणा अन्तः सच्चिदानन्दं प्रत्यारोपितम्; सत्ये प्रेम्णा लीनाः तिष्ठन्तु।

ਨਾਨਕ ਸਬਦੀ ਸਚੁ ਹੈ ਕਰਮੀ ਪਲੈ ਪਾਇ ॥੨॥
नानक सबदी सचु है करमी पलै पाइ ॥२॥

हे नानक तस्य शब्दवचनं सत्यम्। तस्य प्रसादात् प्राप्यते । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਅੰਦਰਿ ਬਾਹਰਿ ਇਕੁ ਤੂੰ ਤੂੰ ਜਾਣਹਿ ਭੇਤੁ ॥
हरि अंदरि बाहरि इकु तूं तूं जाणहि भेतु ॥

अन्तः बहिश्चासि भगवन् । त्वं रहस्यवित् ।

ਜੋ ਕੀਚੈ ਸੋ ਹਰਿ ਜਾਣਦਾ ਮੇਰੇ ਮਨ ਹਰਿ ਚੇਤੁ ॥
जो कीचै सो हरि जाणदा मेरे मन हरि चेतु ॥

यद् कश्चित् करोति, भगवान् जानाति। हे मम मनसि भगवन्तं चिन्तय।

ਸੋ ਡਰੈ ਜਿ ਪਾਪ ਕਮਾਵਦਾ ਧਰਮੀ ਵਿਗਸੇਤੁ ॥
सो डरै जि पाप कमावदा धरमी विगसेतु ॥

पापं कुर्वन् भयेन जीवति, धर्मजीवी तु हर्षयति।

ਤੂੰ ਸਚਾ ਆਪਿ ਨਿਆਉ ਸਚੁ ਤਾ ਡਰੀਐ ਕੇਤੁ ॥
तूं सचा आपि निआउ सचु ता डरीऐ केतु ॥

स्वयं सत्यं भगवन् सत्यं न्यायं तव । किमर्थं कश्चित् भयभीतः भवेत् ?

ਜਿਨਾ ਨਾਨਕ ਸਚੁ ਪਛਾਣਿਆ ਸੇ ਸਚਿ ਰਲੇਤੁ ॥੫॥
जिना नानक सचु पछाणिआ से सचि रलेतु ॥५॥

सत्येश्वरं विज्ञाय ये नानक सत्येन सह मिश्रिताः । ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਲਮ ਜਲਉ ਸਣੁ ਮਸਵਾਣੀਐ ਕਾਗਦੁ ਭੀ ਜਲਿ ਜਾਉ ॥
कलम जलउ सणु मसवाणीऐ कागदु भी जलि जाउ ॥

लेखनीं दहतु, मसिं च दहतु; कागदं अपि दहन्तु।

ਲਿਖਣ ਵਾਲਾ ਜਲਿ ਬਲਉ ਜਿਨਿ ਲਿਖਿਆ ਦੂਜਾ ਭਾਉ ॥
लिखण वाला जलि बलउ जिनि लिखिआ दूजा भाउ ॥

द्वन्द्वप्रेमेण लेखनं कर्तारं दहतु।

ਨਾਨਕ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਵਣਾ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਇ ॥੧॥
नानक पूरबि लिखिआ कमावणा अवरु न करणा जाइ ॥१॥

हे नानक, जनाः पूर्वनिर्धारितं कुर्वन्ति; ते अन्यत् किमपि कर्तुं न शक्नुवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹੋਰੁ ਕੂੜੁ ਪੜਣਾ ਕੂੜੁ ਬੋਲਣਾ ਮਾਇਆ ਨਾਲਿ ਪਿਆਰੁ ॥
होरु कूड़ु पड़णा कूड़ु बोलणा माइआ नालि पिआरु ॥

मिथ्या अन्यपाठः, मिथ्या च अन्यभाष्यः, मायाप्रेमयाम्।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਕੋ ਥਿਰੁ ਨਹੀ ਪੜਿ ਪੜਿ ਹੋਇ ਖੁਆਰੁ ॥੨॥
नानक विणु नावै को थिरु नही पड़ि पड़ि होइ खुआरु ॥२॥

नानक, नाम विना किमपि स्थायित्वं नास्ति; ये पठन्ति पठन्ति च ते नष्टाः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕੀ ਵਡਿਆਈ ਵਡੀ ਹੈ ਹਰਿ ਕੀਰਤਨੁ ਹਰਿ ਕਾ ॥
हरि की वडिआई वडी है हरि कीरतनु हरि का ॥

महान् भगवतः माहात्म्यं, भगवतः स्तुतानां कीर्तनं च।

ਹਰਿ ਕੀ ਵਡਿਆਈ ਵਡੀ ਹੈ ਜਾ ਨਿਆਉ ਹੈ ਧਰਮ ਕਾ ॥
हरि की वडिआई वडी है जा निआउ है धरम का ॥

भगवतः महत्त्वं महत्; तस्य न्यायः सर्वथा धर्मात्मा अस्ति।

ਹਰਿ ਕੀ ਵਡਿਆਈ ਵਡੀ ਹੈ ਜਾ ਫਲੁ ਹੈ ਜੀਅ ਕਾ ॥
हरि की वडिआई वडी है जा फलु है जीअ का ॥

भगवतः महत्त्वं महत्; जनाः आत्मानः फलं प्राप्नुवन्ति।

ਹਰਿ ਕੀ ਵਡਿਆਈ ਵਡੀ ਹੈ ਜਾ ਨ ਸੁਣਈ ਕਹਿਆ ਚੁਗਲ ਕਾ ॥
हरि की वडिआई वडी है जा न सुणई कहिआ चुगल का ॥

भगवतः महत्त्वं महत्; पृष्ठदंष्ट्राणां वचनं न शृणोति।

ਹਰਿ ਕੀ ਵਡਿਆਈ ਵਡੀ ਹੈ ਅਪੁਛਿਆ ਦਾਨੁ ਦੇਵਕਾ ॥੬॥
हरि की वडिआई वडी है अपुछिआ दानु देवका ॥६॥

भगवतः महत्त्वं महत्; सः अप्रार्थितः स्वस्य दानं ददाति। ||६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਹਉ ਹਉ ਕਰਤੀ ਸਭ ਮੁਈ ਸੰਪਉ ਕਿਸੈ ਨ ਨਾਲਿ ॥
हउ हउ करती सभ मुई संपउ किसै न नालि ॥

ये अहङ्कारं कुर्वन्ति ते सर्वे म्रियन्ते। तेषां लौकिकाः सम्पत्तिः तेषां सह न गमिष्यति।

ਦੂਜੈ ਭਾਇ ਦੁਖੁ ਪਾਇਆ ਸਭ ਜੋਹੀ ਜਮਕਾਲਿ ॥
दूजै भाइ दुखु पाइआ सभ जोही जमकालि ॥

द्वन्द्वप्रेमात्दुःखेन दुःखं प्राप्नुवन्ति । मृत्युदूतः सर्वान् पश्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430