श्री गुरु ग्रन्थ साहिबः

पुटः - 90


ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਬਦਿ ਰਤੀ ਸੋਹਾਗਣੀ ਸਤਿਗੁਰ ਕੈ ਭਾਇ ਪਿਆਰਿ ॥
सबदि रती सोहागणी सतिगुर कै भाइ पिआरि ॥

सुखी आत्मा-वधूः शबदस्य वचने अनुकूलः भवति; सा सत्यगुरुं प्रेम्णा वर्तते।

ਸਦਾ ਰਾਵੇ ਪਿਰੁ ਆਪਣਾ ਸਚੈ ਪ੍ਰੇਮਿ ਪਿਆਰਿ ॥
सदा रावे पिरु आपणा सचै प्रेमि पिआरि ॥

सा निरन्तरं स्वप्रियं रमयति, रमयति च, सच्चिदानन्देन, स्नेहेन च।

ਅਤਿ ਸੁਆਲਿਉ ਸੁੰਦਰੀ ਸੋਭਾਵੰਤੀ ਨਾਰਿ ॥
अति सुआलिउ सुंदरी सोभावंती नारि ॥

सा तादृशी कान्ता, सुन्दरी, आर्य च नारी अस्ति।

ਨਾਨਕ ਨਾਮਿ ਸੋਹਾਗਣੀ ਮੇਲੀ ਮੇਲਣਹਾਰਿ ॥੨॥
नानक नामि सोहागणी मेली मेलणहारि ॥२॥

हे नानक नाम मार्गेण सुखी आत्मा वधूः संयोगेश्वरेण सह एकीभवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਤੇਰੀ ਸਭ ਕਰਹਿ ਉਸਤਤਿ ਜਿਨਿ ਫਾਥੇ ਕਾਢਿਆ ॥
हरि तेरी सभ करहि उसतति जिनि फाथे काढिआ ॥

भगवन् सर्वे तव स्तुतिं गायन्ति। त्वया अस्मान् बन्धनात् मुक्ताः।

ਹਰਿ ਤੁਧਨੋ ਕਰਹਿ ਸਭ ਨਮਸਕਾਰੁ ਜਿਨਿ ਪਾਪੈ ਤੇ ਰਾਖਿਆ ॥
हरि तुधनो करहि सभ नमसकारु जिनि पापै ते राखिआ ॥

भगवन् सर्वे प्रणमन्ति त्वां श्रद्धया । त्वया अस्मान् पापमार्गेभ्यः तारिताः।

ਹਰਿ ਨਿਮਾਣਿਆ ਤੂੰ ਮਾਣੁ ਹਰਿ ਡਾਢੀ ਹੂੰ ਤੂੰ ਡਾਢਿਆ ॥
हरि निमाणिआ तूं माणु हरि डाढी हूं तूं डाढिआ ॥

भगवन् त्वं अपमानितानां मानः असि। भगवन् त्वं बलिष्ठानां बलवान् असि।

ਹਰਿ ਅਹੰਕਾਰੀਆ ਮਾਰਿ ਨਿਵਾਏ ਮਨਮੁਖ ਮੂੜ ਸਾਧਿਆ ॥
हरि अहंकारीआ मारि निवाए मनमुख मूड़ साधिआ ॥

अहङ्कारकेन्द्रान् ताडयति मूढान् स्वेच्छान् मनमुखान् भगवान् संशोधयति।

ਹਰਿ ਭਗਤਾ ਦੇਇ ਵਡਿਆਈ ਗਰੀਬ ਅਨਾਥਿਆ ॥੧੭॥
हरि भगता देइ वडिआई गरीब अनाथिआ ॥१७॥

भगवान् स्वभक्तानाम्, दरिद्राणां, नष्टात्मनां च महिमामहात्म्यं प्रयच्छति। ||१७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਜੋ ਚਲੈ ਤਿਸੁ ਵਡਿਆਈ ਵਡੀ ਹੋਇ ॥
सतिगुर कै भाणै जो चलै तिसु वडिआई वडी होइ ॥

सच्चे गुरोः इच्छानुसारेण चरति, महतीं वैभवं लभते।

ਹਰਿ ਕਾ ਨਾਮੁ ਉਤਮੁ ਮਨਿ ਵਸੈ ਮੇਟਿ ਨ ਸਕੈ ਕੋਇ ॥
हरि का नामु उतमु मनि वसै मेटि न सकै कोइ ॥

तस्य मनसि भगवतः उदात्तं नाम तिष्ठति, तत् हर्तुं कोऽपि न शक्नोति।

ਕਿਰਪਾ ਕਰੇ ਜਿਸੁ ਆਪਣੀ ਤਿਸੁ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥
किरपा करे जिसु आपणी तिसु करमि परापति होइ ॥

यस्मै प्रसादं प्रयच्छति स दयां लभते ।

ਨਾਨਕ ਕਾਰਣੁ ਕਰਤੇ ਵਸਿ ਹੈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋਇ ॥੧॥
नानक कारणु करते वसि है गुरमुखि बूझै कोइ ॥१॥

हे नानक, सृजनशीलता प्रजापतिवशं वर्तते; कथं दुर्लभाः ये गुरमुखत्वेन एतत् अवगच्छन्ति! ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾਨਕ ਹਰਿ ਨਾਮੁ ਜਿਨੀ ਆਰਾਧਿਆ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਤਾਰ ॥
नानक हरि नामु जिनी आराधिआ अनदिनु हरि लिव तार ॥

हे नानक, ये भगवतः नाम पूजयन्ति, पूजयन्ति च, ते भगवतः प्रेम तारं स्पन्दन्ति।

ਮਾਇਆ ਬੰਦੀ ਖਸਮ ਕੀ ਤਿਨ ਅਗੈ ਕਮਾਵੈ ਕਾਰ ॥
माइआ बंदी खसम की तिन अगै कमावै कार ॥

माया अस्माकं भगवतः स्वामिनः दासी दासी तान् सेवते।

ਪੂਰੈ ਪੂਰਾ ਕਰਿ ਛੋਡਿਆ ਹੁਕਮਿ ਸਵਾਰਣਹਾਰ ॥
पूरै पूरा करि छोडिआ हुकमि सवारणहार ॥

सिद्धेन तान् सिद्धाः कृताः; तस्य आज्ञायाः हुकमेण ते अलङ्कृताः भवन्ति।

ਗੁਰਪਰਸਾਦੀ ਜਿਨਿ ਬੁਝਿਆ ਤਿਨਿ ਪਾਇਆ ਮੋਖ ਦੁਆਰੁ ॥
गुरपरसादी जिनि बुझिआ तिनि पाइआ मोख दुआरु ॥

गुरुप्रसादेन तं विज्ञाय मोक्षद्वारं विन्दन्ति।

ਮਨਮੁਖ ਹੁਕਮੁ ਨ ਜਾਣਨੀ ਤਿਨ ਮਾਰੇ ਜਮ ਜੰਦਾਰੁ ॥
मनमुख हुकमु न जाणनी तिन मारे जम जंदारु ॥

स्वेच्छा मनमुखाः भगवतः आज्ञां न जानन्ति; ते मृत्युदूतेन ताडिताः भवन्ति।

ਗੁਰਮੁਖਿ ਜਿਨੀ ਅਰਾਧਿਆ ਤਿਨੀ ਤਰਿਆ ਭਉਜਲੁ ਸੰਸਾਰੁ ॥
गुरमुखि जिनी अराधिआ तिनी तरिआ भउजलु संसारु ॥

परन्तु गुरमुखाः भगवतः आराधकाः आराधकाः च भयानकं जगत्-सागरं लङ्घयन्ति।

ਸਭਿ ਅਉਗਣ ਗੁਣੀ ਮਿਟਾਇਆ ਗੁਰੁ ਆਪੇ ਬਖਸਣਹਾਰੁ ॥੨॥
सभि अउगण गुणी मिटाइआ गुरु आपे बखसणहारु ॥२॥

तेषां सर्वे दोषाः मेट्यन्ते, पुण्यैः च प्रतिस्थापिताः भवन्ति। गुरु एव तेषां क्षमाकर्ता अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕੀ ਭਗਤਾ ਪਰਤੀਤਿ ਹਰਿ ਸਭ ਕਿਛੁ ਜਾਣਦਾ ॥
हरि की भगता परतीति हरि सभ किछु जाणदा ॥

भगवतः भक्तानां तस्मिन् श्रद्धा वर्तते। भगवान् सर्वं जानाति।

ਹਰਿ ਜੇਵਡੁ ਨਾਹੀ ਕੋਈ ਜਾਣੁ ਹਰਿ ਧਰਮੁ ਬੀਚਾਰਦਾ ॥
हरि जेवडु नाही कोई जाणु हरि धरमु बीचारदा ॥

न कश्चित् भगवान् इव महान् ज्ञाता; प्रभुः धार्मिकं न्यायं करोति।

ਕਾੜਾ ਅੰਦੇਸਾ ਕਿਉ ਕੀਜੈ ਜਾ ਨਾਹੀ ਅਧਰਮਿ ਮਾਰਦਾ ॥
काड़ा अंदेसा किउ कीजै जा नाही अधरमि मारदा ॥

किमर्थं वयं ज्वलन्तं चिन्ताम् अनुभवेम यतः भगवतः न्याय्यकारणं न दण्डयति ।

ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਨਿਆਉ ਪਾਪੀ ਨਰੁ ਹਾਰਦਾ ॥
सचा साहिबु सचु निआउ पापी नरु हारदा ॥

सत्यं स्वामी, सत्यं तस्य न्यायः; केवलं पापिनः एव पराजिताः भवन्ति।

ਸਾਲਾਹਿਹੁ ਭਗਤਹੁ ਕਰ ਜੋੜਿ ਹਰਿ ਭਗਤ ਜਨ ਤਾਰਦਾ ॥੧੮॥
सालाहिहु भगतहु कर जोड़ि हरि भगत जन तारदा ॥१८॥

हे भक्ताः स्तुवन्तु भगवन्तं निपीडिताञ्जलिम्; भगवान् स्वस्य विनयशीलभक्तानाम् उद्धारं करोति। ||१८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਆਪਣੇ ਪ੍ਰੀਤਮ ਮਿਲਿ ਰਹਾ ਅੰਤਰਿ ਰਖਾ ਉਰਿ ਧਾਰਿ ॥
आपणे प्रीतम मिलि रहा अंतरि रखा उरि धारि ॥

अहो, यदि अहं मम प्रियं मिलित्वा, हृदयस्य अन्तः गभीरं निहितं स्थापयितुं शक्नोमि!

ਸਾਲਾਹੀ ਸੋ ਪ੍ਰਭ ਸਦਾ ਸਦਾ ਗੁਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥
सालाही सो प्रभ सदा सदा गुर कै हेति पिआरि ॥

अहं तस्य ईश्वरस्य स्तुतिं करोमि सदा नित्यं, गुरुप्रेम-स्नेह-द्वारा।

ਨਾਨਕ ਜਿਸੁ ਨਦਰਿ ਕਰੇ ਤਿਸੁ ਮੇਲਿ ਲਏ ਸਾਈ ਸੁਹਾਗਣਿ ਨਾਰਿ ॥੧॥
नानक जिसु नदरि करे तिसु मेलि लए साई सुहागणि नारि ॥१॥

यस्मै प्रसादकटाक्षं प्रयच्छति, स तेन सह युज्यते नानक; तादृशः पुरुषः सत्या आत्मा वधूः भगवतः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰ ਸੇਵਾ ਤੇ ਹਰਿ ਪਾਈਐ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥
गुर सेवा ते हरि पाईऐ जा कउ नदरि करेइ ॥

गुरूं सेवन् भगवान् लभ्यते, यदा सः स्वस्य प्रसादकटाक्षं ददाति।

ਮਾਣਸ ਤੇ ਦੇਵਤੇ ਭਏ ਧਿਆਇਆ ਨਾਮੁ ਹਰੇ ॥
माणस ते देवते भए धिआइआ नामु हरे ॥

ते मनुष्याद् दूतरूपेण परिणमन्ति, नाम भगवतः नाम ध्यायन्ते।

ਹਉਮੈ ਮਾਰਿ ਮਿਲਾਇਅਨੁ ਗੁਰ ਕੈ ਸਬਦਿ ਤਰੇ ॥
हउमै मारि मिलाइअनु गुर कै सबदि तरे ॥

अहङ्कारं जित्वा भगवता सह विलीयते; गुरुशब्दस्य वचनस्य माध्यमेन तेषां उद्धारः भवति।

ਨਾਨਕ ਸਹਜਿ ਸਮਾਇਅਨੁ ਹਰਿ ਆਪਣੀ ਕ੍ਰਿਪਾ ਕਰੇ ॥੨॥
नानक सहजि समाइअनु हरि आपणी क्रिपा करे ॥२॥

नानक अप्रत्यक्षतया लयन्ते भगवति यः तेभ्यः अनुग्रहं दत्तवान्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਆਪਣੀ ਭਗਤਿ ਕਰਾਇ ਵਡਿਆਈ ਵੇਖਾਲੀਅਨੁ ॥
हरि आपणी भगति कराइ वडिआई वेखालीअनु ॥

भगवान् एव अस्मान् स्वस्य पूजां कर्तुं प्रेरयति; सः स्वस्य गौरवपूर्णं महत्त्वं प्रकाशयति।

ਆਪਣੀ ਆਪਿ ਕਰੇ ਪਰਤੀਤਿ ਆਪੇ ਸੇਵ ਘਾਲੀਅਨੁ ॥
आपणी आपि करे परतीति आपे सेव घालीअनु ॥

सः एव अस्मान् तस्मिन् विश्वासं स्थापयितुं प्रेरयति। एवं स्वसेवां करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430