तृतीय मेहलः १.
सुखी आत्मा-वधूः शबदस्य वचने अनुकूलः भवति; सा सत्यगुरुं प्रेम्णा वर्तते।
सा निरन्तरं स्वप्रियं रमयति, रमयति च, सच्चिदानन्देन, स्नेहेन च।
सा तादृशी कान्ता, सुन्दरी, आर्य च नारी अस्ति।
हे नानक नाम मार्गेण सुखी आत्मा वधूः संयोगेश्वरेण सह एकीभवति। ||२||
पौरी : १.
भगवन् सर्वे तव स्तुतिं गायन्ति। त्वया अस्मान् बन्धनात् मुक्ताः।
भगवन् सर्वे प्रणमन्ति त्वां श्रद्धया । त्वया अस्मान् पापमार्गेभ्यः तारिताः।
भगवन् त्वं अपमानितानां मानः असि। भगवन् त्वं बलिष्ठानां बलवान् असि।
अहङ्कारकेन्द्रान् ताडयति मूढान् स्वेच्छान् मनमुखान् भगवान् संशोधयति।
भगवान् स्वभक्तानाम्, दरिद्राणां, नष्टात्मनां च महिमामहात्म्यं प्रयच्छति। ||१७||
सलोक, तृतीय मेहल : १.
सच्चे गुरोः इच्छानुसारेण चरति, महतीं वैभवं लभते।
तस्य मनसि भगवतः उदात्तं नाम तिष्ठति, तत् हर्तुं कोऽपि न शक्नोति।
यस्मै प्रसादं प्रयच्छति स दयां लभते ।
हे नानक, सृजनशीलता प्रजापतिवशं वर्तते; कथं दुर्लभाः ये गुरमुखत्वेन एतत् अवगच्छन्ति! ||१||
तृतीय मेहलः १.
हे नानक, ये भगवतः नाम पूजयन्ति, पूजयन्ति च, ते भगवतः प्रेम तारं स्पन्दन्ति।
माया अस्माकं भगवतः स्वामिनः दासी दासी तान् सेवते।
सिद्धेन तान् सिद्धाः कृताः; तस्य आज्ञायाः हुकमेण ते अलङ्कृताः भवन्ति।
गुरुप्रसादेन तं विज्ञाय मोक्षद्वारं विन्दन्ति।
स्वेच्छा मनमुखाः भगवतः आज्ञां न जानन्ति; ते मृत्युदूतेन ताडिताः भवन्ति।
परन्तु गुरमुखाः भगवतः आराधकाः आराधकाः च भयानकं जगत्-सागरं लङ्घयन्ति।
तेषां सर्वे दोषाः मेट्यन्ते, पुण्यैः च प्रतिस्थापिताः भवन्ति। गुरु एव तेषां क्षमाकर्ता अस्ति। ||२||
पौरी : १.
भगवतः भक्तानां तस्मिन् श्रद्धा वर्तते। भगवान् सर्वं जानाति।
न कश्चित् भगवान् इव महान् ज्ञाता; प्रभुः धार्मिकं न्यायं करोति।
किमर्थं वयं ज्वलन्तं चिन्ताम् अनुभवेम यतः भगवतः न्याय्यकारणं न दण्डयति ।
सत्यं स्वामी, सत्यं तस्य न्यायः; केवलं पापिनः एव पराजिताः भवन्ति।
हे भक्ताः स्तुवन्तु भगवन्तं निपीडिताञ्जलिम्; भगवान् स्वस्य विनयशीलभक्तानाम् उद्धारं करोति। ||१८||
सलोक, तृतीय मेहल : १.
अहो, यदि अहं मम प्रियं मिलित्वा, हृदयस्य अन्तः गभीरं निहितं स्थापयितुं शक्नोमि!
अहं तस्य ईश्वरस्य स्तुतिं करोमि सदा नित्यं, गुरुप्रेम-स्नेह-द्वारा।
यस्मै प्रसादकटाक्षं प्रयच्छति, स तेन सह युज्यते नानक; तादृशः पुरुषः सत्या आत्मा वधूः भगवतः। ||१||
तृतीय मेहलः १.
गुरूं सेवन् भगवान् लभ्यते, यदा सः स्वस्य प्रसादकटाक्षं ददाति।
ते मनुष्याद् दूतरूपेण परिणमन्ति, नाम भगवतः नाम ध्यायन्ते।
अहङ्कारं जित्वा भगवता सह विलीयते; गुरुशब्दस्य वचनस्य माध्यमेन तेषां उद्धारः भवति।
नानक अप्रत्यक्षतया लयन्ते भगवति यः तेभ्यः अनुग्रहं दत्तवान्। ||२||
पौरी : १.
भगवान् एव अस्मान् स्वस्य पूजां कर्तुं प्रेरयति; सः स्वस्य गौरवपूर्णं महत्त्वं प्रकाशयति।
सः एव अस्मान् तस्मिन् विश्वासं स्थापयितुं प्रेरयति। एवं स्वसेवां करोति।