श्री गुरु ग्रन्थ साहिबः

पुटः - 495


ਗੂਜਰੀ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੧ ॥
गूजरी महला ५ चउपदे घरु १ ॥

गूजरी, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਾਹੇ ਰੇ ਮਨ ਚਿਤਵਹਿ ਉਦਮੁ ਜਾ ਆਹਰਿ ਹਰਿ ਜੀਉ ਪਰਿਆ ॥
काहे रे मन चितवहि उदमु जा आहरि हरि जीउ परिआ ॥

किमर्थं मनसि भवतः योजनाः कल्पयसि यदा प्रियेश्वरः एव भवतः परिचर्याम् अकुर्वत् ।

ਸੈਲ ਪਥਰ ਮਹਿ ਜੰਤ ਉਪਾਏ ਤਾ ਕਾ ਰਿਜਕੁ ਆਗੈ ਕਰਿ ਧਰਿਆ ॥੧॥
सैल पथर महि जंत उपाए ता का रिजकु आगै करि धरिआ ॥१॥

शिलाशिलाभ्यां सृष्ट्वा जीवान् तेषां पुरतः स्थापयति । ||१||

ਮੇਰੇ ਮਾਧਉ ਜੀ ਸਤਸੰਗਤਿ ਮਿਲੇ ਸਿ ਤਰਿਆ ॥
मेरे माधउ जी सतसंगति मिले सि तरिआ ॥

सत्संगतेन सत्सङ्घेन सह मिलित्वा सत्पुरुषाय मम प्रिये त्रायते ।

ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਸੂਕੇ ਕਾਸਟ ਹਰਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि परम पदु पाइआ सूके कासट हरिआ ॥१॥ रहाउ ॥

गुरुप्रसादेन परमं पदं लभते, शुष्कशाखा हरितायां प्रफुल्लते। ||१||विराम||

ਜਨਨਿ ਪਿਤਾ ਲੋਕ ਸੁਤ ਬਨਿਤਾ ਕੋਇ ਨ ਕਿਸ ਕੀ ਧਰਿਆ ॥
जननि पिता लोक सुत बनिता कोइ न किस की धरिआ ॥

माता, पिता, मित्राणि, बालकाः, पतिः च - अन्यस्य कस्यचित् आश्रयः नास्ति।

ਸਿਰਿ ਸਿਰਿ ਰਿਜਕੁ ਸੰਬਾਹੇ ਠਾਕੁਰੁ ਕਾਹੇ ਮਨ ਭਉ ਕਰਿਆ ॥੨॥
सिरि सिरि रिजकु संबाहे ठाकुरु काहे मन भउ करिआ ॥२॥

प्रत्येकस्य व्यक्तिस्य कृते भगवान्, स्वामी च पोषणं प्रयच्छति; किमर्थं भयासि मनसि ? ||२||

ਊਡੈ ਊਡਿ ਆਵੈ ਸੈ ਕੋਸਾ ਤਿਸੁ ਪਾਛੈ ਬਚਰੇ ਛਰਿਆ ॥
ऊडै ऊडि आवै सै कोसा तिसु पाछै बचरे छरिआ ॥

ज्वालामुखीः स्वबालान् त्यक्त्वा शतशः माइलपर्यन्तं उड्डीयन्ते ।

ਉਨ ਕਵਨੁ ਖਲਾਵੈ ਕਵਨੁ ਚੁਗਾਵੈ ਮਨ ਮਹਿ ਸਿਮਰਨੁ ਕਰਿਆ ॥੩॥
उन कवनु खलावै कवनु चुगावै मन महि सिमरनु करिआ ॥३॥

कः तान् पोषयति, को च तान् आत्मनः पोषणं कर्तुं उपदिशति? किं भवता कदापि मनसि एतत् चिन्तितम् ? ||३||

ਸਭ ਨਿਧਾਨ ਦਸ ਅਸਟ ਸਿਧਾਨ ਠਾਕੁਰ ਕਰ ਤਲ ਧਰਿਆ ॥
सभ निधान दस असट सिधान ठाकुर कर तल धरिआ ॥

सिद्धानां सर्वे निधयः अष्टादश अलौकिकाः आध्यात्मिकशक्तयः च भगवता गुरुणा हस्ततलयोः धारिताः सन्ति।

ਜਨ ਨਾਨਕ ਬਲਿ ਬਲਿ ਸਦ ਬਲਿ ਜਾਈਐ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਰਾਵਰਿਆ ॥੪॥੧॥
जन नानक बलि बलि सद बलि जाईऐ तेरा अंतु न पारावरिआ ॥४॥१॥

सेवकः नानकः भवतः प्रति भक्तः, समर्पितः, सदा यज्ञः च अस्ति - भवतः विशालविस्तारस्य सीमा नास्ति। ||४||१||

ਗੂਜਰੀ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੨ ॥
गूजरी महला ५ चउपदे घरु २ ॥

गूजरी, पंचम मेहल, चौ-पढ़ाय, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਿਰਿਆਚਾਰ ਕਰਹਿ ਖਟੁ ਕਰਮਾ ਇਤੁ ਰਾਤੇ ਸੰਸਾਰੀ ॥
किरिआचार करहि खटु करमा इतु राते संसारी ॥

चत्वारि कर्माणि षट् धर्माणि च कुर्वन्ति; एतेषु जगत् लीनम् अस्ति।

ਅੰਤਰਿ ਮੈਲੁ ਨ ਉਤਰੈ ਹਉਮੈ ਬਿਨੁ ਗੁਰ ਬਾਜੀ ਹਾਰੀ ॥੧॥
अंतरि मैलु न उतरै हउमै बिनु गुर बाजी हारी ॥१॥

ते अन्तः अहङ्कारस्य मलिनतायाः शुद्धाः न भवन्ति; गुरुं विना जीवनक्रीडां हारयन्ति। ||१||

ਮੇਰੇ ਠਾਕੁਰ ਰਖਿ ਲੇਵਹੁ ਕਿਰਪਾ ਧਾਰੀ ॥
मेरे ठाकुर रखि लेवहु किरपा धारी ॥

प्रसादं प्रयच्छ प्रभो रक्ष मां च प्रभो ।

ਕੋਟਿ ਮਧੇ ਕੋ ਵਿਰਲਾ ਸੇਵਕੁ ਹੋਰਿ ਸਗਲੇ ਬਿਉਹਾਰੀ ॥੧॥ ਰਹਾਉ ॥
कोटि मधे को विरला सेवकु होरि सगले बिउहारी ॥१॥ रहाउ ॥

कोटिषु कदापि कोऽपि भगवतः सेवकः नास्ति । अन्ये सर्वे केवलं व्यापारिणः एव सन्ति। ||१||विराम||

ਸਾਸਤ ਬੇਦ ਸਿਮ੍ਰਿਤਿ ਸਭਿ ਸੋਧੇ ਸਭ ਏਕਾ ਬਾਤ ਪੁਕਾਰੀ ॥
सासत बेद सिम्रिति सभि सोधे सभ एका बात पुकारी ॥

मया सर्वाणि शास्त्राणि, वेदानि, सिमृतानि च अन्वेषितानि, ते सर्वे एकमेव प्रतिपादयन्ति।

ਬਿਨੁ ਗੁਰ ਮੁਕਤਿ ਨ ਕੋਊ ਪਾਵੈ ਮਨਿ ਵੇਖਹੁ ਕਰਿ ਬੀਚਾਰੀ ॥੨॥
बिनु गुर मुकति न कोऊ पावै मनि वेखहु करि बीचारी ॥२॥

गुरुं विना कोऽपि मुक्तिं न लभते; पश्यन्तु, मनसि च एतत् चिन्तयन्तु। ||२||

ਅਠਸਠਿ ਮਜਨੁ ਕਰਿ ਇਸਨਾਨਾ ਭ੍ਰਮਿ ਆਏ ਧਰ ਸਾਰੀ ॥
अठसठि मजनु करि इसनाना भ्रमि आए धर सारी ॥

अष्टषष्टितीर्थेषु शुद्धिस्नानानि कृत्वा अपि ग्रहं सर्वं भ्रमति ।

ਅਨਿਕ ਸੋਚ ਕਰਹਿ ਦਿਨ ਰਾਤੀ ਬਿਨੁ ਸਤਿਗੁਰ ਅੰਧਿਆਰੀ ॥੩॥
अनिक सोच करहि दिन राती बिनु सतिगुर अंधिआरी ॥३॥

अहर्निशं च सर्वाणि शुद्धिकर्माणि करोति, अद्यापि सत्यगुरुं विना तमः एव अस्ति। ||३||

ਧਾਵਤ ਧਾਵਤ ਸਭੁ ਜਗੁ ਧਾਇਓ ਅਬ ਆਏ ਹਰਿ ਦੁਆਰੀ ॥
धावत धावत सभु जगु धाइओ अब आए हरि दुआरी ॥

भ्रमन् भ्रमन् च अहं समग्रं जगत् भ्रमितवान्, अधुना, अहं भगवतः द्वारं प्राप्तवान्।

ਦੁਰਮਤਿ ਮੇਟਿ ਬੁਧਿ ਪਰਗਾਸੀ ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਤਾਰੀ ॥੪॥੧॥੨॥
दुरमति मेटि बुधि परगासी जन नानक गुरमुखि तारी ॥४॥१॥२॥

भगवता मम दुरात्मना निराकृता, मम बुद्धिः च बोधिता; हे सेवक नानक गुरमुखाः त्राता भवन्ति। ||४||१||२||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਹਰਿ ਧਨੁ ਜਾਪ ਹਰਿ ਧਨੁ ਤਾਪ ਹਰਿ ਧਨੁ ਭੋਜਨੁ ਭਾਇਆ ॥
हरि धनु जाप हरि धनु ताप हरि धनु भोजनु भाइआ ॥

भगवतः धनं मम जपं, भगवतः धनं मम गहनं ध्यानं; भगवतः धनं मया भोज्यते।

ਨਿਮਖ ਨ ਬਿਸਰਉ ਮਨ ਤੇ ਹਰਿ ਹਰਿ ਸਾਧਸੰਗਤਿ ਮਹਿ ਪਾਇਆ ॥੧॥
निमख न बिसरउ मन ते हरि हरि साधसंगति महि पाइआ ॥१॥

न विस्मरामि भगवन्तं हरं हरं मनसा क्षणमपि; साधसंगते पवित्रसङ्घे तं मया लब्धम्। ||१||

ਮਾਈ ਖਾਟਿ ਆਇਓ ਘਰਿ ਪੂਤਾ ॥
माई खाटि आइओ घरि पूता ॥

हे अम्ब तव पुत्रः लाभेन गृहं प्रत्यागतः ।

ਹਰਿ ਧਨੁ ਚਲਤੇ ਹਰਿ ਧਨੁ ਬੈਸੇ ਹਰਿ ਧਨੁ ਜਾਗਤ ਸੂਤਾ ॥੧॥ ਰਹਾਉ ॥
हरि धनु चलते हरि धनु बैसे हरि धनु जागत सूता ॥१॥ रहाउ ॥

गमनसमये भगवतः धनं, उपविष्टस्य भगवतः धनं, जागरणनिद्रायां च भगवतः धनम्। ||१||विराम||

ਹਰਿ ਧਨੁ ਇਸਨਾਨੁ ਹਰਿ ਧਨੁ ਗਿਆਨੁ ਹਰਿ ਸੰਗਿ ਲਾਇ ਧਿਆਨਾ ॥
हरि धनु इसनानु हरि धनु गिआनु हरि संगि लाइ धिआना ॥

भगवतः धनं मम शुद्धिस्नानं, भगवतः धनं मम प्रज्ञा; अहं मम ध्यानं भगवते केन्द्रीक्रियते।

ਹਰਿ ਧਨੁ ਤੁਲਹਾ ਹਰਿ ਧਨੁ ਬੇੜੀ ਹਰਿ ਹਰਿ ਤਾਰਿ ਪਰਾਨਾ ॥੨॥
हरि धनु तुलहा हरि धनु बेड़ी हरि हरि तारि पराना ॥२॥

भगवतः धनं मम तला, भगवतः धनं मम नौका; भगवान् हरः हरः मां पारं वहितुं पोतः। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430