गूजरी, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
किमर्थं मनसि भवतः योजनाः कल्पयसि यदा प्रियेश्वरः एव भवतः परिचर्याम् अकुर्वत् ।
शिलाशिलाभ्यां सृष्ट्वा जीवान् तेषां पुरतः स्थापयति । ||१||
सत्संगतेन सत्सङ्घेन सह मिलित्वा सत्पुरुषाय मम प्रिये त्रायते ।
गुरुप्रसादेन परमं पदं लभते, शुष्कशाखा हरितायां प्रफुल्लते। ||१||विराम||
माता, पिता, मित्राणि, बालकाः, पतिः च - अन्यस्य कस्यचित् आश्रयः नास्ति।
प्रत्येकस्य व्यक्तिस्य कृते भगवान्, स्वामी च पोषणं प्रयच्छति; किमर्थं भयासि मनसि ? ||२||
ज्वालामुखीः स्वबालान् त्यक्त्वा शतशः माइलपर्यन्तं उड्डीयन्ते ।
कः तान् पोषयति, को च तान् आत्मनः पोषणं कर्तुं उपदिशति? किं भवता कदापि मनसि एतत् चिन्तितम् ? ||३||
सिद्धानां सर्वे निधयः अष्टादश अलौकिकाः आध्यात्मिकशक्तयः च भगवता गुरुणा हस्ततलयोः धारिताः सन्ति।
सेवकः नानकः भवतः प्रति भक्तः, समर्पितः, सदा यज्ञः च अस्ति - भवतः विशालविस्तारस्य सीमा नास्ति। ||४||१||
गूजरी, पंचम मेहल, चौ-पढ़ाय, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
चत्वारि कर्माणि षट् धर्माणि च कुर्वन्ति; एतेषु जगत् लीनम् अस्ति।
ते अन्तः अहङ्कारस्य मलिनतायाः शुद्धाः न भवन्ति; गुरुं विना जीवनक्रीडां हारयन्ति। ||१||
प्रसादं प्रयच्छ प्रभो रक्ष मां च प्रभो ।
कोटिषु कदापि कोऽपि भगवतः सेवकः नास्ति । अन्ये सर्वे केवलं व्यापारिणः एव सन्ति। ||१||विराम||
मया सर्वाणि शास्त्राणि, वेदानि, सिमृतानि च अन्वेषितानि, ते सर्वे एकमेव प्रतिपादयन्ति।
गुरुं विना कोऽपि मुक्तिं न लभते; पश्यन्तु, मनसि च एतत् चिन्तयन्तु। ||२||
अष्टषष्टितीर्थेषु शुद्धिस्नानानि कृत्वा अपि ग्रहं सर्वं भ्रमति ।
अहर्निशं च सर्वाणि शुद्धिकर्माणि करोति, अद्यापि सत्यगुरुं विना तमः एव अस्ति। ||३||
भ्रमन् भ्रमन् च अहं समग्रं जगत् भ्रमितवान्, अधुना, अहं भगवतः द्वारं प्राप्तवान्।
भगवता मम दुरात्मना निराकृता, मम बुद्धिः च बोधिता; हे सेवक नानक गुरमुखाः त्राता भवन्ति। ||४||१||२||
गूजरी, पञ्चम मेहलः १.
भगवतः धनं मम जपं, भगवतः धनं मम गहनं ध्यानं; भगवतः धनं मया भोज्यते।
न विस्मरामि भगवन्तं हरं हरं मनसा क्षणमपि; साधसंगते पवित्रसङ्घे तं मया लब्धम्। ||१||
हे अम्ब तव पुत्रः लाभेन गृहं प्रत्यागतः ।
गमनसमये भगवतः धनं, उपविष्टस्य भगवतः धनं, जागरणनिद्रायां च भगवतः धनम्। ||१||विराम||
भगवतः धनं मम शुद्धिस्नानं, भगवतः धनं मम प्रज्ञा; अहं मम ध्यानं भगवते केन्द्रीक्रियते।
भगवतः धनं मम तला, भगवतः धनं मम नौका; भगवान् हरः हरः मां पारं वहितुं पोतः। ||२||