श्री गुरु ग्रन्थ साहिबः

पुटः - 1323


ਨਾਨਕ ਦਾਸ ਸਰਣਾਗਤੀ ਹਰਿ ਪੁਰਖ ਪੂਰਨ ਦੇਵ ॥੨॥੫॥੮॥
नानक दास सरणागती हरि पुरख पूरन देव ॥२॥५॥८॥

दास नानकः भगवतः, सिद्धस्य, दिव्यस्य आदिमस्य अभयारण्यस्य अन्वेषणं करोति। ||२||५||८||

ਕਲਿਆਨੁ ਮਹਲਾ ੫ ॥
कलिआनु महला ५ ॥

कल्याण, पंचम मेहल : १.

ਪ੍ਰਭੁ ਮੇਰਾ ਅੰਤਰਜਾਮੀ ਜਾਣੁ ॥
प्रभु मेरा अंतरजामी जाणु ॥

मम देवः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।

ਕਰਿ ਕਿਰਪਾ ਪੂਰਨ ਪਰਮੇਸਰ ਨਿਹਚਲੁ ਸਚੁ ਸਬਦੁ ਨੀਸਾਣੁ ॥੧॥ ਰਹਾਉ ॥
करि किरपा पूरन परमेसर निहचलु सचु सबदु नीसाणु ॥१॥ रहाउ ॥

दयां कुरु मे सिद्धे परमेश्वर; शबदस्य सत्यं शाश्वतं चिह्नं मां आशीर्वादं ददातु, ईश्वरस्य वचनम्। ||१||विराम||

ਹਰਿ ਬਿਨੁ ਆਨ ਨ ਕੋਈ ਸਮਰਥੁ ਤੇਰੀ ਆਸ ਤੇਰਾ ਮਨਿ ਤਾਣੁ ॥
हरि बिनु आन न कोई समरथु तेरी आस तेरा मनि ताणु ॥

त्वदन्ये भगवन् न कश्चित् सर्वशक्तिमान् । त्वं मम मनसः आशा च बलं च असि।

ਸਰਬ ਘਟਾ ਕੇ ਦਾਤੇ ਸੁਆਮੀ ਦੇਹਿ ਸੁ ਪਹਿਰਣੁ ਖਾਣੁ ॥੧॥
सरब घटा के दाते सुआमी देहि सु पहिरणु खाणु ॥१॥

सर्वभूतानां हृदयानां दाता त्वं भगवन् गुरो | अहं खादामि धारयामि च यत् त्वं दत्तवान्। ||१||

ਸੁਰਤਿ ਮਤਿ ਚਤੁਰਾਈ ਸੋਭਾ ਰੂਪੁ ਰੰਗੁ ਧਨੁ ਮਾਣੁ ॥
सुरति मति चतुराई सोभा रूपु रंगु धनु माणु ॥

सहजबोधः प्रज्ञा चतुरः महिमा सौन्दर्यं च सुखं धनं मानं च,

ਸਰਬ ਸੂਖ ਆਨੰਦ ਨਾਨਕ ਜਪਿ ਰਾਮ ਨਾਮੁ ਕਲਿਆਣੁ ॥੨॥੬॥੯॥
सरब सूख आनंद नानक जपि राम नामु कलिआणु ॥२॥६॥९॥

सर्वे सुखानन्दसुखमोक्षाः नानक भगवन्नामजपेन आगच्छन्तु। ||२||६||९||

ਕਲਿਆਨੁ ਮਹਲਾ ੫ ॥
कलिआनु महला ५ ॥

कल्याण, पंचम मेहल : १.

ਹਰਿ ਚਰਨ ਸਰਨ ਕਲਿਆਨ ਕਰਨ ॥
हरि चरन सरन कलिआन करन ॥

भगवतः चरणस्य अभयारण्यः मोक्षं जनयति।

ਪ੍ਰਭ ਨਾਮੁ ਪਤਿਤ ਪਾਵਨੋ ॥੧॥ ਰਹਾਉ ॥
प्रभ नामु पतित पावनो ॥१॥ रहाउ ॥

ईश्वरस्य नाम पापिनां शुद्धिकर्ता अस्ति। ||१||विराम||

ਸਾਧਸੰਗਿ ਜਪਿ ਨਿਸੰਗ ਜਮਕਾਲੁ ਤਿਸੁ ਨ ਖਾਵਨੋ ॥੧॥
साधसंगि जपि निसंग जमकालु तिसु न खावनो ॥१॥

पवित्रसङ्घे साधसंगते यः जपं ध्यायति च सः मृत्युदूतेन भक्षितः भवितुं न संशयः। ||१||

ਮੁਕਤਿ ਜੁਗਤਿ ਅਨਿਕ ਸੂਖ ਹਰਿ ਭਗਤਿ ਲਵੈ ਨ ਲਾਵਨੋ ॥
मुकति जुगति अनिक सूख हरि भगति लवै न लावनो ॥

मुक्तिः, सफलतायाः कुञ्जी, सर्वविधसुखानि च भगवतः प्रेम्णा भक्तिपूजायाः समं न कुर्वन्ति ।

ਪ੍ਰਭ ਦਰਸ ਲੁਬਧ ਦਾਸ ਨਾਨਕ ਬਹੁੜਿ ਜੋਨਿ ਨ ਧਾਵਨੋ ॥੨॥੭॥੧੦॥
प्रभ दरस लुबध दास नानक बहुड़ि जोनि न धावनो ॥२॥७॥१०॥

दास नानकः ईश्वरस्य दर्शनस्य धन्यदृष्टिं आकांक्षति; सः पुनर्जन्मनि पुनः कदापि न भ्रमति। ||२||||७||१०||

ਕਲਿਆਨ ਮਹਲਾ ੪ ਅਸਟਪਦੀਆ ॥
कलिआन महला ४ असटपदीआ ॥

कल्याण, चतुर्थ मेहल, अष्टपढ़ेया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮਾ ਰਮ ਰਾਮੋ ਸੁਨਿ ਮਨੁ ਭੀਜੈ ॥
रामा रम रामो सुनि मनु भीजै ॥

भगवतः नाम सर्वव्यापीं श्रुत्वा मम मनः आनन्देन सिक्तं भवति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਰਸੁ ਮੀਠਾ ਗੁਰਮਤਿ ਸਹਜੇ ਪੀਜੈ ॥੧॥ ਰਹਾਉ ॥
हरि हरि नामु अंम्रितु रसु मीठा गुरमति सहजे पीजै ॥१॥ रहाउ ॥

भगवतः नाम हर, हर, अम्ब्रोसियल अमृतम्, अत्यन्तं मधुरं उदात्तं च सारम्; गुरुशिक्षाणां माध्यमेन सहजतया तत् पिबन्तु। ||१||विराम||

ਕਾਸਟ ਮਹਿ ਜਿਉ ਹੈ ਬੈਸੰਤਰੁ ਮਥਿ ਸੰਜਮਿ ਕਾਢਿ ਕਢੀਜੈ ॥
कासट महि जिउ है बैसंतरु मथि संजमि काढि कढीजै ॥

अग्निस्य सम्भाव्यशक्तिः काष्ठस्य अन्तः एव भवति; यदि भवन्तः तत् मर्दयितुं घर्षणं जनयितुं च जानन्ति तर्हि तत् मुक्तं भवति।

ਰਾਮ ਨਾਮੁ ਹੈ ਜੋਤਿ ਸਬਾਈ ਤਤੁ ਗੁਰਮਤਿ ਕਾਢਿ ਲਈਜੈ ॥੧॥
राम नामु है जोति सबाई ततु गुरमति काढि लईजै ॥१॥

तथैव भगवतः नाम सर्वेषां अन्तः प्रकाशः अस्ति; गुरुशिक्षायाः अनुसरणं कृत्वा सारं निष्कासितम् अस्ति। ||१||

ਨਉ ਦਰਵਾਜ ਨਵੇ ਦਰ ਫੀਕੇ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਦਸਵੇ ਚੁਈਜੈ ॥
नउ दरवाज नवे दर फीके रसु अंम्रितु दसवे चुईजै ॥

नवद्वाराणि सन्ति, परन्तु एतेषां नवद्वाराणां रसः मृदुः, अस्वादयुक्तः च अस्ति । अम्ब्रोसियल अमृतस्य सारः दशमद्वारेण अधः स्रवति।

ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਿਰਪਾ ਕਰਿ ਪਿਆਰੇ ਗੁਰਸਬਦੀ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥੨॥
क्रिपा क्रिपा किरपा करि पिआरे गुरसबदी हरि रसु पीजै ॥२॥

कृपया मयि कृपां कुरु - दयालुः दयालुः भव मम प्रिये, येन अहं भगवतः उदात्ततत्त्वे, गुरुशब्दवचनेन पिबामि। ||२||

ਕਾਇਆ ਨਗਰੁ ਨਗਰੁ ਹੈ ਨੀਕੋ ਵਿਚਿ ਸਉਦਾ ਹਰਿ ਰਸੁ ਕੀਜੈ ॥
काइआ नगरु नगरु है नीको विचि सउदा हरि रसु कीजै ॥

शरीरग्रामः अत्यन्तं उदात्तः उच्छ्रितः च ग्रामः अस्ति, यस्मिन् भगवतः उदात्ततत्त्वस्य व्यापारः भवति।

ਰਤਨ ਲਾਲ ਅਮੋਲ ਅਮੋਲਕ ਸਤਿਗੁਰ ਸੇਵਾ ਲੀਜੈ ॥੩॥
रतन लाल अमोल अमोलक सतिगुर सेवा लीजै ॥३॥

सच्चिगुरुसेवाया बहुमूल्यानि च रत्नानि रत्नानि च लभन्ते। ||३||

ਸਤਿਗੁਰੁ ਅਗਮੁ ਅਗਮੁ ਹੈ ਠਾਕੁਰੁ ਭਰਿ ਸਾਗਰ ਭਗਤਿ ਕਰੀਜੈ ॥
सतिगुरु अगमु अगमु है ठाकुरु भरि सागर भगति करीजै ॥

सच्चः गुरुः दुर्गमः अस्ति; दुर्गमः अस्माकं प्रभुः स्वामी च। आनन्दोदधिः प्रफुल्लितः - प्रेमभक्त्या तं भजस्व।

ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਦੀਨ ਹਮ ਸਾਰਿੰਗ ਇਕ ਬੂੰਦ ਨਾਮੁ ਮੁਖਿ ਦੀਜੈ ॥੪॥
क्रिपा क्रिपा करि दीन हम सारिंग इक बूंद नामु मुखि दीजै ॥४॥

कृपया मयि दयां कुरु, अस्य नम्रस्य गीतपक्षिणः प्रति दयालुः भव; तव नामस्य एकं बिन्दुं मम मुखं पातयतु । ||४||

ਲਾਲਨੁ ਲਾਲੁ ਲਾਲੁ ਹੈ ਰੰਗਨੁ ਮਨੁ ਰੰਗਨ ਕਉ ਗੁਰ ਦੀਜੈ ॥
लालनु लालु लालु है रंगनु मनु रंगन कउ गुर दीजै ॥

हे प्रियेश्वर, मम मनः भवतः प्रेमस्य गहनेन किरमिजीवर्णेन वर्णयतु; गुरवे मम मनः समर्पितम्।

ਰਾਮ ਰਾਮ ਰਾਮ ਰੰਗਿ ਰਾਤੇ ਰਸ ਰਸਿਕ ਗਟਕ ਨਿਤ ਪੀਜੈ ॥੫॥
राम राम राम रंगि राते रस रसिक गटक नित पीजै ॥५॥

ये भगवतः, राम, राम, राम प्रेम्णा ओतप्रोताः सन्ति ते अस्य तत्त्वस्य मधुरस्वादस्य आस्वादनं कुर्वन्तः बृहत् घूंटैः निरन्तरं पिबन्ति। ||५||

ਬਸੁਧਾ ਸਪਤ ਦੀਪ ਹੈ ਸਾਗਰ ਕਢਿ ਕੰਚਨੁ ਕਾਢਿ ਧਰੀਜੈ ॥
बसुधा सपत दीप है सागर कढि कंचनु काढि धरीजै ॥

यदि सप्तमहाद्वीपानां सागरानां च सर्वं सुवर्णं निष्कास्य पुरतः स्थापितं स्यात्।

ਮੇਰੇ ਠਾਕੁਰ ਕੇ ਜਨ ਇਨਹੁ ਨ ਬਾਛਹਿ ਹਰਿ ਮਾਗਹਿ ਹਰਿ ਰਸੁ ਦੀਜੈ ॥੬॥
मेरे ठाकुर के जन इनहु न बाछहि हरि मागहि हरि रसु दीजै ॥६॥

मम भगवतः स्वामिनः च विनयशीलाः सेवकाः तत् अपि न इच्छन्ति स्म। ते भगवन्तं याचन्ते यत् सः तान् भगवतः उदात्ततत्त्वेन आशीर्वादं ददातु। ||६||

ਸਾਕਤ ਨਰ ਪ੍ਰਾਨੀ ਸਦ ਭੂਖੇ ਨਿਤ ਭੂਖਨ ਭੂਖ ਕਰੀਜੈ ॥
साकत नर प्रानी सद भूखे नित भूखन भूख करीजै ॥

अविश्वासिनः निन्दकाः मर्त्यजीवाः च सदा क्षुधार्ताः तिष्ठन्ति; ते निरन्तरं क्षुधार्ताः क्रन्दन्ति।

ਧਾਵਤੁ ਧਾਇ ਧਾਵਹਿ ਪ੍ਰੀਤਿ ਮਾਇਆ ਲਖ ਕੋਸਨ ਕਉ ਬਿਥਿ ਦੀਜੈ ॥੭॥
धावतु धाइ धावहि प्रीति माइआ लख कोसन कउ बिथि दीजै ॥७॥

त्वरन्ति धावन्ति, परितः भ्रमन्ति च, मायाप्रेमेण गृहीताः; ते भ्रमणकाले शतसहस्राणि माइलपर्यन्तं व्याप्नुवन्ति। ||७||

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਜਨ ਊਤਮ ਕਿਆ ਉਪਮਾ ਤਿਨੑ ਦੀਜੈ ॥
हरि हरि हरि हरि हरि जन ऊतम किआ उपमा तिन दीजै ॥

हर हर हर हर हर हर हर उदात्त उदात्त भृत्य विनयम्। तेषां का स्तुतिः कर्तुं शक्नुमः ?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430