दास नानकः भगवतः, सिद्धस्य, दिव्यस्य आदिमस्य अभयारण्यस्य अन्वेषणं करोति। ||२||५||८||
कल्याण, पंचम मेहल : १.
मम देवः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।
दयां कुरु मे सिद्धे परमेश्वर; शबदस्य सत्यं शाश्वतं चिह्नं मां आशीर्वादं ददातु, ईश्वरस्य वचनम्। ||१||विराम||
त्वदन्ये भगवन् न कश्चित् सर्वशक्तिमान् । त्वं मम मनसः आशा च बलं च असि।
सर्वभूतानां हृदयानां दाता त्वं भगवन् गुरो | अहं खादामि धारयामि च यत् त्वं दत्तवान्। ||१||
सहजबोधः प्रज्ञा चतुरः महिमा सौन्दर्यं च सुखं धनं मानं च,
सर्वे सुखानन्दसुखमोक्षाः नानक भगवन्नामजपेन आगच्छन्तु। ||२||६||९||
कल्याण, पंचम मेहल : १.
भगवतः चरणस्य अभयारण्यः मोक्षं जनयति।
ईश्वरस्य नाम पापिनां शुद्धिकर्ता अस्ति। ||१||विराम||
पवित्रसङ्घे साधसंगते यः जपं ध्यायति च सः मृत्युदूतेन भक्षितः भवितुं न संशयः। ||१||
मुक्तिः, सफलतायाः कुञ्जी, सर्वविधसुखानि च भगवतः प्रेम्णा भक्तिपूजायाः समं न कुर्वन्ति ।
दास नानकः ईश्वरस्य दर्शनस्य धन्यदृष्टिं आकांक्षति; सः पुनर्जन्मनि पुनः कदापि न भ्रमति। ||२||||७||१०||
कल्याण, चतुर्थ मेहल, अष्टपढ़ेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम सर्वव्यापीं श्रुत्वा मम मनः आनन्देन सिक्तं भवति।
भगवतः नाम हर, हर, अम्ब्रोसियल अमृतम्, अत्यन्तं मधुरं उदात्तं च सारम्; गुरुशिक्षाणां माध्यमेन सहजतया तत् पिबन्तु। ||१||विराम||
अग्निस्य सम्भाव्यशक्तिः काष्ठस्य अन्तः एव भवति; यदि भवन्तः तत् मर्दयितुं घर्षणं जनयितुं च जानन्ति तर्हि तत् मुक्तं भवति।
तथैव भगवतः नाम सर्वेषां अन्तः प्रकाशः अस्ति; गुरुशिक्षायाः अनुसरणं कृत्वा सारं निष्कासितम् अस्ति। ||१||
नवद्वाराणि सन्ति, परन्तु एतेषां नवद्वाराणां रसः मृदुः, अस्वादयुक्तः च अस्ति । अम्ब्रोसियल अमृतस्य सारः दशमद्वारेण अधः स्रवति।
कृपया मयि कृपां कुरु - दयालुः दयालुः भव मम प्रिये, येन अहं भगवतः उदात्ततत्त्वे, गुरुशब्दवचनेन पिबामि। ||२||
शरीरग्रामः अत्यन्तं उदात्तः उच्छ्रितः च ग्रामः अस्ति, यस्मिन् भगवतः उदात्ततत्त्वस्य व्यापारः भवति।
सच्चिगुरुसेवाया बहुमूल्यानि च रत्नानि रत्नानि च लभन्ते। ||३||
सच्चः गुरुः दुर्गमः अस्ति; दुर्गमः अस्माकं प्रभुः स्वामी च। आनन्दोदधिः प्रफुल्लितः - प्रेमभक्त्या तं भजस्व।
कृपया मयि दयां कुरु, अस्य नम्रस्य गीतपक्षिणः प्रति दयालुः भव; तव नामस्य एकं बिन्दुं मम मुखं पातयतु । ||४||
हे प्रियेश्वर, मम मनः भवतः प्रेमस्य गहनेन किरमिजीवर्णेन वर्णयतु; गुरवे मम मनः समर्पितम्।
ये भगवतः, राम, राम, राम प्रेम्णा ओतप्रोताः सन्ति ते अस्य तत्त्वस्य मधुरस्वादस्य आस्वादनं कुर्वन्तः बृहत् घूंटैः निरन्तरं पिबन्ति। ||५||
यदि सप्तमहाद्वीपानां सागरानां च सर्वं सुवर्णं निष्कास्य पुरतः स्थापितं स्यात्।
मम भगवतः स्वामिनः च विनयशीलाः सेवकाः तत् अपि न इच्छन्ति स्म। ते भगवन्तं याचन्ते यत् सः तान् भगवतः उदात्ततत्त्वेन आशीर्वादं ददातु। ||६||
अविश्वासिनः निन्दकाः मर्त्यजीवाः च सदा क्षुधार्ताः तिष्ठन्ति; ते निरन्तरं क्षुधार्ताः क्रन्दन्ति।
त्वरन्ति धावन्ति, परितः भ्रमन्ति च, मायाप्रेमेण गृहीताः; ते भ्रमणकाले शतसहस्राणि माइलपर्यन्तं व्याप्नुवन्ति। ||७||
हर हर हर हर हर हर हर उदात्त उदात्त भृत्य विनयम्। तेषां का स्तुतिः कर्तुं शक्नुमः ?