सिद्धः प्रभुः स्वभक्तानाम् प्रेमी अस्ति; मनसः कामान् पूरयति।
सः अस्मान् गभीरात् कृष्णगर्तात् बहिः उत्थापयति; तस्य नाम मनसि निहितं कुरु।
देवाः सिद्धाः दूताः स्वर्गगायकाः मौनर्षयः भक्ताः च तव असंख्यं महिमा स्तुतिं गायन्ति।
प्रार्थयति नानक कृपां कुरु मे भगवान् देव मे राजन् | ||२||
हे मे मनः परमेश्वरस्य सर्वशक्तियुक्तस्य परमेश्वरस्य चैतन्यः भव ।
स सर्वशक्तिमान् करुणामूर्तिः। सः प्रत्येकस्य हृदयस्य स्वामी अस्ति;
सः जीवनस्य प्राणस्य आश्रयः अस्ति। प्राणानां मनसः शरीरात्मनः दाता सः। अनन्तोऽगम्यः अगम्यश्च सः।
सर्वशक्तिमान् प्रभुः अस्माकं अभयारण्यः अस्ति; स एव मनसः प्रलोभनकर्ता, यः सर्वदुःखान् निर्वहति।
सर्वव्याधिदुःखदुःखानि निवर्तन्ते, भगवतः नाम जपेन।
प्रार्थयति नानक, कृपां कुरु मे सर्वशक्तिमान् प्रभु; त्वं सर्वशक्तिधारकः असि। ||३||
अक्षरस्य शाश्वतस्य करुणगुरुस्य सर्वोत्तमस्य महिमा स्तुतिं गायतु मम मनः।
एकः प्रभुः जगतः धारकः, महान् दाता; सः सर्वेषां पोषकः अस्ति।
पोषकेश्वरः एतावत् अतीव दयालुः बुद्धिमान् च अस्ति; सः सर्वेषां दयालुः अस्ति।
मृत्युः, लोभः, भावनात्मकः आसक्तिः च वेदनाः केवलं विलुप्ताः भवन्ति, यदा ईश्वरः आत्मायां निवासं कर्तुं आगच्छति।
यदा भगवता सम्यक् प्रसन्ना भवति तदा सेवा सम्यक् फलदायी भवति।
प्रार्थयति नानक, मम कामाः सिद्धयन्ति भगवन्तं ध्यानात्, नम्रेषु दयालुः। ||४||३||
गौरी, पञ्चम मेहलः १.
शृणुत हे मम सहचराः : मिलित्वा प्रयत्नः कुर्मः, अस्माकं पतिं भगवते समर्पणं कर्तुं।
अभिमानं परित्यज्य भक्ति-पूजन-औषधेन, पवित्र-सन्त-मन्त्रेण च तं मोहयामः।
हे मम सहचराः यदा सः अस्माकं शक्तिं गच्छति तदा सः अस्मान् पुनः कदापि न त्यक्ष्यति । इति भगवतः ईश्वरस्य सद्भावः।
हे नानक, ईश्वरः जरा-मरण-नरक-भयं निवारयति; सः स्वभूतानि शुद्धयति। ||१||
शृणुत हे मम सहचराः मम निश्छलं प्रार्थनां- अस्तु, एतत् दृढं संकल्पं कुर्मः।
सहजानन्दस्य शान्तविश्वासे हिंसा गता भविष्यति, यथा वयं विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायामः।
अस्माकं दुःखानि क्लेशाः च निर्मूलिताः भविष्यन्ति, अस्माकं संशयाः अपि निवृत्ताः भविष्यन्ति; वयं मनसः कामनाफलं प्राप्नुमः।
नानक, परमेश्वरस्य सिद्धस्य पारमार्थिकस्य नाम ध्याय। ||२||
हे मम सहचराः, अहं तं नित्यं स्पृहयामि; अहं तस्य आशीर्वादं आह्वयामि, प्रार्थयामि च यत् ईश्वरः मम आशाः पूर्णं करोतु।
अहं तस्य पादयोः तृष्णां करोमि, तस्य दर्शनस्य धन्यदृष्टिं च स्पृहामि; अहं तं सर्वत्र अन्वेषयामि।
अहं सन्तसङ्घे भगवतः लेशान् अन्वेषयामि; ते मां सर्वशक्तिमान् प्राइमल भगवान् ईश्वरेण सह एकीकरणं करिष्यन्ति।
हे नानक, ये विनयशीलाः आर्यभूताः शान्तिप्रदं भगवन्तं मिलन्ति, ते अतीव धन्याः मातः। ||३||
हे मम सहचराः, इदानीं मम प्रियेन भर्त्रा सह निवसति; मम मनः शरीरं च भगवतः अनुकूलम् अस्ति।
शृणुत मे सहचराः सुष्ठु सुप्तामि पतिं भगवन्तं लब्धम् ।
मम संशयाः निवृत्ताः, मया च मम भगवतः, स्वामिना च सहजतया शान्तिः, शान्तिः च प्राप्ता । प्रबुद्धोऽस्मि हृदयकमलं प्रफुल्लितम् ।
मया ईश्वरः, अन्तःज्ञः, हृदयानाम् अन्वेषकः, मम पतिः इति प्राप्तः; नानक मम विवाहः सदा स्थास्यति। ||४||४||२||५||११||