श्री गुरु ग्रन्थ साहिबः

पुटः - 249


ਭਗਤਿ ਵਛਲ ਪੁਰਖ ਪੂਰਨ ਮਨਹਿ ਚਿੰਦਿਆ ਪਾਈਐ ॥
भगति वछल पुरख पूरन मनहि चिंदिआ पाईऐ ॥

सिद्धः प्रभुः स्वभक्तानाम् प्रेमी अस्ति; मनसः कामान् पूरयति।

ਤਮ ਅੰਧ ਕੂਪ ਤੇ ਉਧਾਰੈ ਨਾਮੁ ਮੰਨਿ ਵਸਾਈਐ ॥
तम अंध कूप ते उधारै नामु मंनि वसाईऐ ॥

सः अस्मान् गभीरात् कृष्णगर्तात् बहिः उत्थापयति; तस्य नाम मनसि निहितं कुरु।

ਸੁਰ ਸਿਧ ਗਣ ਗੰਧਰਬ ਮੁਨਿ ਜਨ ਗੁਣ ਅਨਿਕ ਭਗਤੀ ਗਾਇਆ ॥
सुर सिध गण गंधरब मुनि जन गुण अनिक भगती गाइआ ॥

देवाः सिद्धाः दूताः स्वर्गगायकाः मौनर्षयः भक्ताः च तव असंख्यं महिमा स्तुतिं गायन्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਕਰਹੁ ਕਿਰਪਾ ਪਾਰਬ੍ਰਹਮ ਹਰਿ ਰਾਇਆ ॥੨॥
बिनवंति नानक करहु किरपा पारब्रहम हरि राइआ ॥२॥

प्रार्थयति नानक कृपां कुरु मे भगवान् देव मे राजन् | ||२||

ਚੇਤਿ ਮਨਾ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਸਰਬ ਕਲਾ ਜਿਨਿ ਧਾਰੀ ॥
चेति मना पारब्रहमु परमेसरु सरब कला जिनि धारी ॥

हे मे मनः परमेश्वरस्य सर्वशक्तियुक्तस्य परमेश्वरस्य चैतन्यः भव ।

ਕਰੁਣਾ ਮੈ ਸਮਰਥੁ ਸੁਆਮੀ ਘਟ ਘਟ ਪ੍ਰਾਣ ਅਧਾਰੀ ॥
करुणा मै समरथु सुआमी घट घट प्राण अधारी ॥

स सर्वशक्तिमान् करुणामूर्तिः। सः प्रत्येकस्य हृदयस्य स्वामी अस्ति;

ਪ੍ਰਾਣ ਮਨ ਤਨ ਜੀਅ ਦਾਤਾ ਬੇਅੰਤ ਅਗਮ ਅਪਾਰੋ ॥
प्राण मन तन जीअ दाता बेअंत अगम अपारो ॥

सः जीवनस्य प्राणस्य आश्रयः अस्ति। प्राणानां मनसः शरीरात्मनः दाता सः। अनन्तोऽगम्यः अगम्यश्च सः।

ਸਰਣਿ ਜੋਗੁ ਸਮਰਥੁ ਮੋਹਨੁ ਸਰਬ ਦੋਖ ਬਿਦਾਰੋ ॥
सरणि जोगु समरथु मोहनु सरब दोख बिदारो ॥

सर्वशक्तिमान् प्रभुः अस्माकं अभयारण्यः अस्ति; स एव मनसः प्रलोभनकर्ता, यः सर्वदुःखान् निर्वहति।

ਰੋਗ ਸੋਗ ਸਭਿ ਦੋਖ ਬਿਨਸਹਿ ਜਪਤ ਨਾਮੁ ਮੁਰਾਰੀ ॥
रोग सोग सभि दोख बिनसहि जपत नामु मुरारी ॥

सर्वव्याधिदुःखदुःखानि निवर्तन्ते, भगवतः नाम जपेन।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਕਰਹੁ ਕਿਰਪਾ ਸਮਰਥ ਸਭ ਕਲ ਧਾਰੀ ॥੩॥
बिनवंति नानक करहु किरपा समरथ सभ कल धारी ॥३॥

प्रार्थयति नानक, कृपां कुरु मे सर्वशक्तिमान् प्रभु; त्वं सर्वशक्तिधारकः असि। ||३||

ਗੁਣ ਗਾਉ ਮਨਾ ਅਚੁਤ ਅਬਿਨਾਸੀ ਸਭ ਤੇ ਊਚ ਦਇਆਲਾ ॥
गुण गाउ मना अचुत अबिनासी सभ ते ऊच दइआला ॥

अक्षरस्य शाश्वतस्य करुणगुरुस्य सर्वोत्तमस्य महिमा स्तुतिं गायतु मम मनः।

ਬਿਸੰਭਰੁ ਦੇਵਨ ਕਉ ਏਕੈ ਸਰਬ ਕਰੈ ਪ੍ਰਤਿਪਾਲਾ ॥
बिसंभरु देवन कउ एकै सरब करै प्रतिपाला ॥

एकः प्रभुः जगतः धारकः, महान् दाता; सः सर्वेषां पोषकः अस्ति।

ਪ੍ਰਤਿਪਾਲ ਮਹਾ ਦਇਆਲ ਦਾਨਾ ਦਇਆ ਧਾਰੇ ਸਭ ਕਿਸੈ ॥
प्रतिपाल महा दइआल दाना दइआ धारे सभ किसै ॥

पोषकेश्वरः एतावत् अतीव दयालुः बुद्धिमान् च अस्ति; सः सर्वेषां दयालुः अस्ति।

ਕਾਲੁ ਕੰਟਕੁ ਲੋਭੁ ਮੋਹੁ ਨਾਸੈ ਜੀਅ ਜਾ ਕੈ ਪ੍ਰਭੁ ਬਸੈ ॥
कालु कंटकु लोभु मोहु नासै जीअ जा कै प्रभु बसै ॥

मृत्युः, लोभः, भावनात्मकः आसक्तिः च वेदनाः केवलं विलुप्ताः भवन्ति, यदा ईश्वरः आत्मायां निवासं कर्तुं आगच्छति।

ਸੁਪ੍ਰਸੰਨ ਦੇਵਾ ਸਫਲ ਸੇਵਾ ਭਈ ਪੂਰਨ ਘਾਲਾ ॥
सुप्रसंन देवा सफल सेवा भई पूरन घाला ॥

यदा भगवता सम्यक् प्रसन्ना भवति तदा सेवा सम्यक् फलदायी भवति।

ਬਿਨਵੰਤ ਨਾਨਕ ਇਛ ਪੁਨੀ ਜਪਤ ਦੀਨ ਦੈਆਲਾ ॥੪॥੩॥
बिनवंत नानक इछ पुनी जपत दीन दैआला ॥४॥३॥

प्रार्थयति नानक, मम कामाः सिद्धयन्ति भगवन्तं ध्यानात्, नम्रेषु दयालुः। ||४||३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਸੁਣਿ ਸਖੀਏ ਮਿਲਿ ਉਦਮੁ ਕਰੇਹਾ ਮਨਾਇ ਲੈਹਿ ਹਰਿ ਕੰਤੈ ॥
सुणि सखीए मिलि उदमु करेहा मनाइ लैहि हरि कंतै ॥

शृणुत हे मम सहचराः : मिलित्वा प्रयत्नः कुर्मः, अस्माकं पतिं भगवते समर्पणं कर्तुं।

ਮਾਨੁ ਤਿਆਗਿ ਕਰਿ ਭਗਤਿ ਠਗਉਰੀ ਮੋਹਹ ਸਾਧੂ ਮੰਤੈ ॥
मानु तिआगि करि भगति ठगउरी मोहह साधू मंतै ॥

अभिमानं परित्यज्य भक्ति-पूजन-औषधेन, पवित्र-सन्त-मन्त्रेण च तं मोहयामः।

ਸਖੀ ਵਸਿ ਆਇਆ ਫਿਰਿ ਛੋਡਿ ਨ ਜਾਈ ਇਹ ਰੀਤਿ ਭਲੀ ਭਗਵੰਤੈ ॥
सखी वसि आइआ फिरि छोडि न जाई इह रीति भली भगवंतै ॥

हे मम सहचराः यदा सः अस्माकं शक्तिं गच्छति तदा सः अस्मान् पुनः कदापि न त्यक्ष्यति । इति भगवतः ईश्वरस्य सद्भावः।

ਨਾਨਕ ਜਰਾ ਮਰਣ ਭੈ ਨਰਕ ਨਿਵਾਰੈ ਪੁਨੀਤ ਕਰੈ ਤਿਸੁ ਜੰਤੈ ॥੧॥
नानक जरा मरण भै नरक निवारै पुनीत करै तिसु जंतै ॥१॥

हे नानक, ईश्वरः जरा-मरण-नरक-भयं निवारयति; सः स्वभूतानि शुद्धयति। ||१||

ਸੁਣਿ ਸਖੀਏ ਇਹ ਭਲੀ ਬਿਨੰਤੀ ਏਹੁ ਮਤਾਂਤੁ ਪਕਾਈਐ ॥
सुणि सखीए इह भली बिनंती एहु मतांतु पकाईऐ ॥

शृणुत हे मम सहचराः मम निश्छलं प्रार्थनां- अस्तु, एतत् दृढं संकल्पं कुर्मः।

ਸਹਜਿ ਸੁਭਾਇ ਉਪਾਧਿ ਰਹਤ ਹੋਇ ਗੀਤ ਗੋਵਿੰਦਹਿ ਗਾਈਐ ॥
सहजि सुभाइ उपाधि रहत होइ गीत गोविंदहि गाईऐ ॥

सहजानन्दस्य शान्तविश्वासे हिंसा गता भविष्यति, यथा वयं विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायामः।

ਕਲਿ ਕਲੇਸ ਮਿਟਹਿ ਭ੍ਰਮ ਨਾਸਹਿ ਮਨਿ ਚਿੰਦਿਆ ਫਲੁ ਪਾਈਐ ॥
कलि कलेस मिटहि भ्रम नासहि मनि चिंदिआ फलु पाईऐ ॥

अस्माकं दुःखानि क्लेशाः च निर्मूलिताः भविष्यन्ति, अस्माकं संशयाः अपि निवृत्ताः भविष्यन्ति; वयं मनसः कामनाफलं प्राप्नुमः।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਪਰਮੇਸਰ ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ॥੨॥
पारब्रहम पूरन परमेसर नानक नामु धिआईऐ ॥२॥

नानक, परमेश्वरस्य सिद्धस्य पारमार्थिकस्य नाम ध्याय। ||२||

ਸਖੀ ਇਛ ਕਰੀ ਨਿਤ ਸੁਖ ਮਨਾਈ ਪ੍ਰਭ ਮੇਰੀ ਆਸ ਪੁਜਾਏ ॥
सखी इछ करी नित सुख मनाई प्रभ मेरी आस पुजाए ॥

हे मम सहचराः, अहं तं नित्यं स्पृहयामि; अहं तस्य आशीर्वादं आह्वयामि, प्रार्थयामि च यत् ईश्वरः मम आशाः पूर्णं करोतु।

ਚਰਨ ਪਿਆਸੀ ਦਰਸ ਬੈਰਾਗਨਿ ਪੇਖਉ ਥਾਨ ਸਬਾਏ ॥
चरन पिआसी दरस बैरागनि पेखउ थान सबाए ॥

अहं तस्य पादयोः तृष्णां करोमि, तस्य दर्शनस्य धन्यदृष्टिं च स्पृहामि; अहं तं सर्वत्र अन्वेषयामि।

ਖੋਜਿ ਲਹਉ ਹਰਿ ਸੰਤ ਜਨਾ ਸੰਗੁ ਸੰਮ੍ਰਿਥ ਪੁਰਖ ਮਿਲਾਏ ॥
खोजि लहउ हरि संत जना संगु संम्रिथ पुरख मिलाए ॥

अहं सन्तसङ्घे भगवतः लेशान् अन्वेषयामि; ते मां सर्वशक्तिमान् प्राइमल भगवान् ईश्वरेण सह एकीकरणं करिष्यन्ति।

ਨਾਨਕ ਤਿਨ ਮਿਲਿਆ ਸੁਰਿਜਨੁ ਸੁਖਦਾਤਾ ਸੇ ਵਡਭਾਗੀ ਮਾਏ ॥੩॥
नानक तिन मिलिआ सुरिजनु सुखदाता से वडभागी माए ॥३॥

हे नानक, ये विनयशीलाः आर्यभूताः शान्तिप्रदं भगवन्तं मिलन्ति, ते अतीव धन्याः मातः। ||३||

ਸਖੀ ਨਾਲਿ ਵਸਾ ਅਪੁਨੇ ਨਾਹ ਪਿਆਰੇ ਮੇਰਾ ਮਨੁ ਤਨੁ ਹਰਿ ਸੰਗਿ ਹਿਲਿਆ ॥
सखी नालि वसा अपुने नाह पिआरे मेरा मनु तनु हरि संगि हिलिआ ॥

हे मम सहचराः, इदानीं मम प्रियेन भर्त्रा सह निवसति; मम मनः शरीरं च भगवतः अनुकूलम् अस्ति।

ਸੁਣਿ ਸਖੀਏ ਮੇਰੀ ਨੀਦ ਭਲੀ ਮੈ ਆਪਨੜਾ ਪਿਰੁ ਮਿਲਿਆ ॥
सुणि सखीए मेरी नीद भली मै आपनड़ा पिरु मिलिआ ॥

शृणुत मे सहचराः सुष्ठु सुप्तामि पतिं भगवन्तं लब्धम् ।

ਭ੍ਰਮੁ ਖੋਇਓ ਸਾਂਤਿ ਸਹਜਿ ਸੁਆਮੀ ਪਰਗਾਸੁ ਭਇਆ ਕਉਲੁ ਖਿਲਿਆ ॥
भ्रमु खोइओ सांति सहजि सुआमी परगासु भइआ कउलु खिलिआ ॥

मम संशयाः निवृत्ताः, मया च मम भगवतः, स्वामिना च सहजतया शान्तिः, शान्तिः च प्राप्ता । प्रबुद्धोऽस्मि हृदयकमलं प्रफुल्लितम् ।

ਵਰੁ ਪਾਇਆ ਪ੍ਰਭੁ ਅੰਤਰਜਾਮੀ ਨਾਨਕ ਸੋਹਾਗੁ ਨ ਟਲਿਆ ॥੪॥੪॥੨॥੫॥੧੧॥
वरु पाइआ प्रभु अंतरजामी नानक सोहागु न टलिआ ॥४॥४॥२॥५॥११॥

मया ईश्वरः, अन्तःज्ञः, हृदयानाम् अन्वेषकः, मम पतिः इति प्राप्तः; नानक मम विवाहः सदा स्थास्यति। ||४||४||२||५||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430