श्री गुरु ग्रन्थ साहिबः

पुटः - 106


ਸਰਬ ਜੀਆ ਕਉ ਦੇਵਣਹਾਰਾ ॥
सरब जीआ कउ देवणहारा ॥

सः सर्वात्मनाम् दाता अस्ति।

ਗੁਰਪਰਸਾਦੀ ਨਦਰਿ ਨਿਹਾਰਾ ॥
गुरपरसादी नदरि निहारा ॥

गुरुप्रसादेन सः अस्मान् स्वस्य कृपादृष्ट्या आशीर्वादं ददाति।

ਜਲ ਥਲ ਮਹੀਅਲ ਸਭਿ ਤ੍ਰਿਪਤਾਣੇ ਸਾਧੂ ਚਰਨ ਪਖਾਲੀ ਜੀਉ ॥੩॥
जल थल महीअल सभि त्रिपताणे साधू चरन पखाली जीउ ॥३॥

जले, भूमौ, आकाशे च भूतानि सर्वे तृप्ताः भवन्ति; अहं पवित्रस्य पादौ प्रक्षालयामि। ||३||

ਮਨ ਕੀ ਇਛ ਪੁਜਾਵਣਹਾਰਾ ॥
मन की इछ पुजावणहारा ॥

स मनसः कामानां पूरकः।

ਸਦਾ ਸਦਾ ਜਾਈ ਬਲਿਹਾਰਾ ॥
सदा सदा जाई बलिहारा ॥

सदा नित्यं तस्य यज्ञोऽस्मि ।

ਨਾਨਕ ਦਾਨੁ ਕੀਆ ਦੁਖ ਭੰਜਨਿ ਰਤੇ ਰੰਗਿ ਰਸਾਲੀ ਜੀਉ ॥੪॥੩੨॥੩੯॥
नानक दानु कीआ दुख भंजनि रते रंगि रसाली जीउ ॥४॥३२॥३९॥

हे नानक, दुःखनाशकेन इदं दानं दत्तम्; अहं रमणीयेश्वरस्य प्रेम्णा ओतप्रोतः अस्मि। ||४||३२||३९||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਮਨੁ ਤਨੁ ਤੇਰਾ ਧਨੁ ਭੀ ਤੇਰਾ ॥
मनु तनु तेरा धनु भी तेरा ॥

मनः शरीरं च तव; सर्वं धनं तव ।

ਤੂੰ ਠਾਕੁਰੁ ਸੁਆਮੀ ਪ੍ਰਭੁ ਮੇਰਾ ॥
तूं ठाकुरु सुआमी प्रभु मेरा ॥

त्वं मम देवः, मम प्रभुः, गुरुः च असि।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਰਾਸਿ ਤੁਮਾਰੀ ਤੇਰਾ ਜੋਰੁ ਗੋਪਾਲਾ ਜੀਉ ॥੧॥
जीउ पिंडु सभु रासि तुमारी तेरा जोरु गोपाला जीउ ॥१॥

शरीरात्मा च सर्वं धनं तव। तव शक्तिः जगत्पते | ||१||

ਸਦਾ ਸਦਾ ਤੂੰਹੈ ਸੁਖਦਾਈ ॥
सदा सदा तूंहै सुखदाई ॥

शाश्वतं नित्यं त्वं शान्तिदाता असि ।

ਨਿਵਿ ਨਿਵਿ ਲਾਗਾ ਤੇਰੀ ਪਾਈ ॥
निवि निवि लागा तेरी पाई ॥

प्रणम्य तव पादयोः पतति।

ਕਾਰ ਕਮਾਵਾ ਜੇ ਤੁਧੁ ਭਾਵਾ ਜਾ ਤੂੰ ਦੇਹਿ ਦਇਆਲਾ ਜੀਉ ॥੨॥
कार कमावा जे तुधु भावा जा तूं देहि दइआला जीउ ॥२॥

यथा रोचते तथा कर्म करोमि यथा त्वं मां दयालुः दयालुः प्रियेश्वरः । ||२||

ਪ੍ਰਭ ਤੁਮ ਤੇ ਲਹਣਾ ਤੂੰ ਮੇਰਾ ਗਹਣਾ ॥
प्रभ तुम ते लहणा तूं मेरा गहणा ॥

हे देव, त्वत्तो अहं प्राप्नोमि; त्वं मम अलङ्कारः असि।

ਜੋ ਤੂੰ ਦੇਹਿ ਸੋਈ ਸੁਖੁ ਸਹਣਾ ॥
जो तूं देहि सोई सुखु सहणा ॥

यत्किमपि ददासि, तत् सुखं जनयति ।

ਜਿਥੈ ਰਖਹਿ ਬੈਕੁੰਠੁ ਤਿਥਾਈ ਤੂੰ ਸਭਨਾ ਕੇ ਪ੍ਰਤਿਪਾਲਾ ਜੀਉ ॥੩॥
जिथै रखहि बैकुंठु तिथाई तूं सभना के प्रतिपाला जीउ ॥३॥

यत्र यत्र मां धारयसि, तत्र स्वर्गः अस्ति। त्वं सर्वेषां पोषकः असि। ||३||

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਨਕ ਸੁਖੁ ਪਾਇਆ ॥
सिमरि सिमरि नानक सुखु पाइआ ॥

ध्यात्वा स्मरणे ध्यायन् नानकः शान्तिं लब्धवान्।

ਆਠ ਪਹਰ ਤੇਰੇ ਗੁਣ ਗਾਇਆ ॥
आठ पहर तेरे गुण गाइआ ॥

चतुर्विंशतिघण्टाः प्रतिदिनं भवतः गौरवं स्तुतिं गायामि।

ਸਗਲ ਮਨੋਰਥ ਪੂਰਨ ਹੋਏ ਕਦੇ ਨ ਹੋਇ ਦੁਖਾਲਾ ਜੀਉ ॥੪॥੩੩॥੪੦॥
सगल मनोरथ पूरन होए कदे न होइ दुखाला जीउ ॥४॥३३॥४०॥

मम सर्वाणि आशाः इच्छाः च सिद्धाः भवन्ति; अहं पुनः कदापि दुःखं न प्राप्स्यामि। ||४||३३||४०||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਪਾਰਬ੍ਰਹਮਿ ਪ੍ਰਭਿ ਮੇਘੁ ਪਠਾਇਆ ॥
पारब्रहमि प्रभि मेघु पठाइआ ॥

वर्षा मेघान् विसृज्य भगवान् परमेश्वरः |

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਦਹ ਦਿਸਿ ਵਰਸਾਇਆ ॥
जलि थलि महीअलि दह दिसि वरसाइआ ॥

समुद्रस्य उपरि भूमौ च-सर्वं पृथिवीपृष्ठं सर्वदिक्षु वर्षाम् आनयत्।

ਸਾਂਤਿ ਭਈ ਬੁਝੀ ਸਭ ਤ੍ਰਿਸਨਾ ਅਨਦੁ ਭਇਆ ਸਭ ਠਾਈ ਜੀਉ ॥੧॥
सांति भई बुझी सभ त्रिसना अनदु भइआ सभ ठाई जीउ ॥१॥

शान्तिः आगता, सर्वेषां तृष्णा च निवृत्ता; सर्वत्र आनन्दः आनन्दः च भवति। ||१||

ਸੁਖਦਾਤਾ ਦੁਖ ਭੰਜਨਹਾਰਾ ॥
सुखदाता दुख भंजनहारा ॥

सः शान्तिदाता दुःखनाशकः।

ਆਪੇ ਬਖਸਿ ਕਰੇ ਜੀਅ ਸਾਰਾ ॥
आपे बखसि करे जीअ सारा ॥

सर्वभूतानि ददाति क्षमति च।

ਅਪਨੇ ਕੀਤੇ ਨੋ ਆਪਿ ਪ੍ਰਤਿਪਾਲੇ ਪਇ ਪੈਰੀ ਤਿਸਹਿ ਮਨਾਈ ਜੀਉ ॥੨॥
अपने कीते नो आपि प्रतिपाले पइ पैरी तिसहि मनाई जीउ ॥२॥

स्वयं सृष्टिं पोषयति, पोषयति च। अहं तस्य पादयोः पतित्वा तस्मै समर्पयामि। ||२||

ਜਾ ਕੀ ਸਰਣਿ ਪਇਆ ਗਤਿ ਪਾਈਐ ॥
जा की सरणि पइआ गति पाईऐ ॥

तस्य अभयारण्यम् अन्विष्य मोक्षः लभ्यते।

ਸਾਸਿ ਸਾਸਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ॥
सासि सासि हरि नामु धिआईऐ ॥

प्रत्येकं निःश्वासेन भगवतः नाम ध्यायामि ।

ਤਿਸੁ ਬਿਨੁ ਹੋਰੁ ਨ ਦੂਜਾ ਠਾਕੁਰੁ ਸਭ ਤਿਸੈ ਕੀਆ ਜਾਈ ਜੀਉ ॥੩॥
तिसु बिनु होरु न दूजा ठाकुरु सभ तिसै कीआ जाई जीउ ॥३॥

तेन विना अन्यः प्रभुः गुरुः च नास्ति। सर्वाणि स्थानानि तस्य एव सन्ति। ||३||

ਤੇਰਾ ਮਾਣੁ ਤਾਣੁ ਪ੍ਰਭ ਤੇਰਾ ॥
तेरा माणु ताणु प्रभ तेरा ॥

तव गौरवः देवः, तव च शक्तिः।

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਗੁਣੀ ਗਹੇਰਾ ॥
तूं सचा साहिबु गुणी गहेरा ॥

त्वमेव सत्यं प्रभुं गुरुं च उत्कृष्टाब्धिः |

ਨਾਨਕੁ ਦਾਸੁ ਕਹੈ ਬੇਨੰਤੀ ਆਠ ਪਹਰ ਤੁਧੁ ਧਿਆਈ ਜੀਉ ॥੪॥੩੪॥੪੧॥
नानकु दासु कहै बेनंती आठ पहर तुधु धिआई जीउ ॥४॥३४॥४१॥

सेवकः नानकः एतां प्रार्थनां वदति यत् अहं भवन्तं चतुर्विंशतिघण्टाः ध्यायामि। ||४||३४||४१||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਸਭੇ ਸੁਖ ਭਏ ਪ੍ਰਭ ਤੁਠੇ ॥
सभे सुख भए प्रभ तुठे ॥

सर्वाणि सुखानि आगच्छन्ति, यदा ईश्वरः प्रसन्नः भवति।

ਗੁਰ ਪੂਰੇ ਕੇ ਚਰਣ ਮਨਿ ਵੁਠੇ ॥
गुर पूरे के चरण मनि वुठे ॥

सिद्धगुरुपादा मम मनसि निवसन्ति।

ਸਹਜ ਸਮਾਧਿ ਲਗੀ ਲਿਵ ਅੰਤਰਿ ਸੋ ਰਸੁ ਸੋਈ ਜਾਣੈ ਜੀਉ ॥੧॥
सहज समाधि लगी लिव अंतरि सो रसु सोई जाणै जीउ ॥१॥

अहं सहजतया समाधिदशायां गहने लीनः अस्मि। ईश्वरः एव एतत् मधुरं सुखं जानाति। ||१||

ਅਗਮ ਅਗੋਚਰੁ ਸਾਹਿਬੁ ਮੇਰਾ ॥
अगम अगोचरु साहिबु मेरा ॥

मम प्रभुः स्वामी च दुर्गमः अगाहः च अस्ति।

ਘਟ ਘਟ ਅੰਤਰਿ ਵਰਤੈ ਨੇਰਾ ॥
घट घट अंतरि वरतै नेरा ॥

एकैकस्य हृदयस्य अन्तः गभीरं सः हस्तस्य समीपे समीपं च निवसति।

ਸਦਾ ਅਲਿਪਤੁ ਜੀਆ ਕਾ ਦਾਤਾ ਕੋ ਵਿਰਲਾ ਆਪੁ ਪਛਾਣੈ ਜੀਉ ॥੨॥
सदा अलिपतु जीआ का दाता को विरला आपु पछाणै जीउ ॥२॥

सदा विरक्तः भवति; सः प्राणानां दाता अस्ति। कथं दुर्लभः स पुरुषः यः स्वात्मानं बोधयति। ||२||

ਪ੍ਰਭ ਮਿਲਣੈ ਕੀ ਏਹ ਨੀਸਾਣੀ ॥
प्रभ मिलणै की एह नीसाणी ॥

एतत् ईश्वरेण सह संयोगस्य चिह्नम्- १.

ਮਨਿ ਇਕੋ ਸਚਾ ਹੁਕਮੁ ਪਛਾਣੀ ॥
मनि इको सचा हुकमु पछाणी ॥

मनसि सत्येश्वरस्य आज्ञा प्रत्यभिज्ञायते।

ਸਹਜਿ ਸੰਤੋਖਿ ਸਦਾ ਤ੍ਰਿਪਤਾਸੇ ਅਨਦੁ ਖਸਮ ਕੈ ਭਾਣੈ ਜੀਉ ॥੩॥
सहजि संतोखि सदा त्रिपतासे अनदु खसम कै भाणै जीउ ॥३॥

सहजं शान्तिः संयमः च, सन्तुष्टिः, स्थायि सन्तुष्टिः आनन्दः च स्वामिनः इच्छायाः सुखस्य माध्यमेन आगच्छन्ति। ||३||

ਹਥੀ ਦਿਤੀ ਪ੍ਰਭਿ ਦੇਵਣਹਾਰੈ ॥
हथी दिती प्रभि देवणहारै ॥

ईश्वरः महान् दाता मम हस्तं दत्तवान्।

ਜਨਮ ਮਰਣ ਰੋਗ ਸਭਿ ਨਿਵਾਰੇ ॥
जनम मरण रोग सभि निवारे ॥

जन्ममरणव्याधिः सर्वान् मेटितवान् ।

ਨਾਨਕ ਦਾਸ ਕੀਏ ਪ੍ਰਭਿ ਅਪੁਨੇ ਹਰਿ ਕੀਰਤਨਿ ਰੰਗ ਮਾਣੇ ਜੀਉ ॥੪॥੩੫॥੪੨॥
नानक दास कीए प्रभि अपुने हरि कीरतनि रंग माणे जीउ ॥४॥३५॥४२॥

हे नानक, ये ईश्वरः दासः कृतवान्, ते भगवतः स्तुतिकीर्तनगानसुखेन आनन्दं कुरु। ||४||३५||४२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430