श्री गुरु ग्रन्थ साहिबः

पुटः - 983


ਮੇਰੇ ਸਤਿਗੁਰ ਕੇ ਮਨਿ ਬਚਨ ਨ ਭਾਏ ਸਭ ਫੋਕਟ ਚਾਰ ਸੀਗਾਰੇ ॥੩॥
मेरे सतिगुर के मनि बचन न भाए सभ फोकट चार सीगारे ॥३॥

परन्तु यदि मम सच्चिद्गुरुस्य वचनं तस्य मनसि प्रियं न भवति तर्हि तस्य सर्वाणि सज्जतानि, सुन्दराणि अलङ्काराः च निष्प्रयोजनानि सन्ति। ||३||

ਮਟਕਿ ਮਟਕਿ ਚਲੁ ਸਖੀ ਸਹੇਲੀ ਮੇਰੇ ਠਾਕੁਰ ਕੇ ਗੁਨ ਸਾਰੇ ॥
मटकि मटकि चलु सखी सहेली मेरे ठाकुर के गुन सारे ॥

लीलापूर्वकं निश्चिन्तं च चरन्तु हे मम मित्राणि सहचराः च; मम भगवतः गुरुस्य च महिमा गुणान् पोषयतु।

ਗੁਰਮੁਖਿ ਸੇਵਾ ਮੇਰੇ ਪ੍ਰਭ ਭਾਈ ਮੈ ਸਤਿਗੁਰ ਅਲਖੁ ਲਖਾਰੇ ॥੪॥
गुरमुखि सेवा मेरे प्रभ भाई मै सतिगुर अलखु लखारे ॥४॥

सेवां कर्तुं गुरमुखत्वेन मम ईश्वरस्य प्रियम्। सत्यगुरुद्वारा अज्ञातं ज्ञायते। ||४||

ਨਾਰੀ ਪੁਰਖੁ ਪੁਰਖੁ ਸਭ ਨਾਰੀ ਸਭੁ ਏਕੋ ਪੁਰਖੁ ਮੁਰਾਰੇ ॥
नारी पुरखु पुरखु सभ नारी सभु एको पुरखु मुरारे ॥

स्त्रियः पुरुषाः, सर्वे पुरुषाः महिलाः च सर्वे एकस्मात् प्राथमिकेश्वरदेवात् आगताः।

ਸੰਤ ਜਨਾ ਕੀ ਰੇਨੁ ਮਨਿ ਭਾਈ ਮਿਲਿ ਹਰਿ ਜਨ ਹਰਿ ਨਿਸਤਾਰੇ ॥੫॥
संत जना की रेनु मनि भाई मिलि हरि जन हरि निसतारे ॥५॥

मम मनः विनयस्य पादस्य रजः प्रेम करोति; भगवतः विनयशीलसेवकैः सह मिलितान् भगवता मुक्तिं करोति। ||५||

ਗ੍ਰਾਮ ਗ੍ਰਾਮ ਨਗਰ ਸਭ ਫਿਰਿਆ ਰਿਦ ਅੰਤਰਿ ਹਰਿ ਜਨ ਭਾਰੇ ॥
ग्राम ग्राम नगर सभ फिरिआ रिद अंतरि हरि जन भारे ॥

ग्रामात् ग्रामे, सर्वेषु नगरेषु अहं भ्रमितवान्; ततः च भगवतः विनयशीलसेवकैः प्रेरितः अहं तं हृदयस्य नाभिकस्य अन्तः गभीरं प्राप्नोमि।

ਸਰਧਾ ਸਰਧਾ ਉਪਾਇ ਮਿਲਾਏ ਮੋ ਕਉ ਹਰਿ ਗੁਰ ਗੁਰਿ ਨਿਸਤਾਰੇ ॥੬॥
सरधा सरधा उपाइ मिलाए मो कउ हरि गुर गुरि निसतारे ॥६॥

विश्वासः आकांक्षा च मयि प्रवहति, अहं च भगवता सह मिश्रितः अभवम्; गुरुः गुरुः मां तारितवान्। ||६||

ਪਵਨ ਸੂਤੁ ਸਭੁ ਨੀਕਾ ਕਰਿਆ ਸਤਿਗੁਰਿ ਸਬਦੁ ਵੀਚਾਰੇ ॥
पवन सूतु सभु नीका करिआ सतिगुरि सबदु वीचारे ॥

मम निःश्वासस्य सूत्रं सर्वथा उदात्तं शुद्धं च कृतम्; शाबादं सच्चिगुरुवचनं चिन्तयामि।

ਨਿਜ ਘਰਿ ਜਾਇ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪੀਆ ਬਿਨੁ ਨੈਨਾ ਜਗਤੁ ਨਿਹਾਰੇ ॥੭॥
निज घरि जाइ अंम्रित रसु पीआ बिनु नैना जगतु निहारे ॥७॥

अहं पुनः स्वस्य अन्तःकरणस्य गृहम् आगतः; अम्ब्रोसियलतत्त्वे पिबन् अहं जगत् पश्यामि, मम नेत्रहीनम्। ||७||

ਤਉ ਗੁਨ ਈਸ ਬਰਨਿ ਨਹੀ ਸਾਕਉ ਤੁਮ ਮੰਦਰ ਹਮ ਨਿਕ ਕੀਰੇ ॥
तउ गुन ईस बरनि नही साकउ तुम मंदर हम निक कीरे ॥

न शक्नोमि वर्णयितुं तव महिमा गुणान् भगवन्; त्वं मन्दिरं, अहं च केवलं लघुकृमिः अस्मि ।

ਨਾਨਕ ਕ੍ਰਿਪਾ ਕਰਹੁ ਗੁਰ ਮੇਲਹੁ ਮੈ ਰਾਮੁ ਜਪਤ ਮਨੁ ਧੀਰੇ ॥੮॥੫॥
नानक क्रिपा करहु गुर मेलहु मै रामु जपत मनु धीरे ॥८॥५॥

नानकं दयया आशीर्वादं कुरु, गुरुणा सह संयोजय च; ध्यात्वा मम भगवन्तं मनः सान्त्वितं सान्त्वितं च | ||८||५||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਮੇਰੇ ਮਨ ਭਜੁ ਠਾਕੁਰ ਅਗਮ ਅਪਾਰੇ ॥
मेरे मन भजु ठाकुर अगम अपारे ॥

अगम्यमनन्तं भगवन्तं गुरुं च स्पन्दस्व मनसि।

ਹਮ ਪਾਪੀ ਬਹੁ ਨਿਰਗੁਣੀਆਰੇ ਕਰਿ ਕਿਰਪਾ ਗੁਰਿ ਨਿਸਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
हम पापी बहु निरगुणीआरे करि किरपा गुरि निसतारे ॥१॥ रहाउ ॥

अहम् एतादृशः महान् पापी; अहम् एवम् अयोग्यः अस्मि। तथापि गुरुः स्वकृपया मां तारितवान्। ||१||विराम||

ਸਾਧੂ ਪੁਰਖ ਸਾਧ ਜਨ ਪਾਏ ਇਕ ਬਿਨਉ ਕਰਉ ਗੁਰ ਪਿਆਰੇ ॥
साधू पुरख साध जन पाए इक बिनउ करउ गुर पिआरे ॥

अहं पवित्रं व्यक्तिं, भगवतः पवित्रं विनयशीलं च सेवकं प्राप्तवान्; तस्मै मम प्रियगुरुं प्रार्थयामि।

ਰਾਮ ਨਾਮੁ ਧਨੁ ਪੂਜੀ ਦੇਵਹੁ ਸਭੁ ਤਿਸਨਾ ਭੂਖ ਨਿਵਾਰੇ ॥੧॥
राम नामु धनु पूजी देवहु सभु तिसना भूख निवारे ॥१॥

भगवन्नामराजधानी धनेन आशीषं कुरु मे सर्वा क्षुधापिपासा च हरतु । ||१||

ਪਚੈ ਪਤੰਗੁ ਮ੍ਰਿਗ ਭ੍ਰਿੰਗ ਕੁੰਚਰ ਮੀਨ ਇਕ ਇੰਦ੍ਰੀ ਪਕਰਿ ਸਘਾਰੇ ॥
पचै पतंगु म्रिग भ्रिंग कुंचर मीन इक इंद्री पकरि सघारे ॥

पतङ्गः, मृगः, भृङ्गः, गजः, मत्स्याः च एकैकेन रागेण तान् नियन्त्रयति ।

ਪੰਚ ਭੂਤ ਸਬਲ ਹੈ ਦੇਹੀ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪਾਪ ਨਿਵਾਰੇ ॥੨॥
पंच भूत सबल है देही गुरु सतिगुरु पाप निवारे ॥२॥

पञ्च शक्तिशालिनः देहे सन्ति; गुरुः, सच्चः गुरुः एतानि पापानि निष्कासयति। ||२||

ਸਾਸਤ੍ਰ ਬੇਦ ਸੋਧਿ ਸੋਧਿ ਦੇਖੇ ਮੁਨਿ ਨਾਰਦ ਬਚਨ ਪੁਕਾਰੇ ॥
सासत्र बेद सोधि सोधि देखे मुनि नारद बचन पुकारे ॥

अहं शास्त्रान् वेदान् च अन्वेषितवान् अन्वेषितवान् च; नारदः मौनमुनिः इमानि वचनानि अपि प्रकीर्तितवान्।

ਰਾਮ ਨਾਮੁ ਪੜਹੁ ਗਤਿ ਪਾਵਹੁ ਸਤਸੰਗਤਿ ਗੁਰਿ ਨਿਸਤਾਰੇ ॥੩॥
राम नामु पड़हु गति पावहु सतसंगति गुरि निसतारे ॥३॥

भगवतः नाम जपन् मोक्षः प्राप्यते; गुरुः सत्संगतस्य सत्यसङ्घस्य तान् तारयति। ||३||

ਪ੍ਰੀਤਮ ਪ੍ਰੀਤਿ ਲਗੀ ਪ੍ਰਭ ਕੇਰੀ ਜਿਵ ਸੂਰਜੁ ਕਮਲੁ ਨਿਹਾਰੇ ॥
प्रीतम प्रीति लगी प्रभ केरी जिव सूरजु कमलु निहारे ॥

प्रियेश्वरदेवप्रेमेण तं पश्यति यथा पद्मः सूर्यं पश्यति।

ਮੇਰ ਸੁਮੇਰ ਮੋਰੁ ਬਹੁ ਨਾਚੈ ਜਬ ਉਨਵੈ ਘਨ ਘਨਹਾਰੇ ॥੪॥
मेर सुमेर मोरु बहु नाचै जब उनवै घन घनहारे ॥४॥

मयूरः पर्वते नृत्यति, यदा मेघाः नीचाः गुरुः च लम्बन्ते। ||४||

ਸਾਕਤ ਕਉ ਅੰਮ੍ਰਿਤ ਬਹੁ ਸਿੰਚਹੁ ਸਭ ਡਾਲ ਫੂਲ ਬਿਸੁਕਾਰੇ ॥
साकत कउ अंम्रित बहु सिंचहु सभ डाल फूल बिसुकारे ॥

अविश्वासः सिन्क् अम्ब्रोसियल-अमृतेन सर्वथा सिक्तः भवेत्, परन्तु तदपि तस्य सर्वाणि शाखाः पुष्पाणि च विषेण पूरितानि सन्ति।

ਜਿਉ ਜਿਉ ਨਿਵਹਿ ਸਾਕਤ ਨਰ ਸੇਤੀ ਛੇੜਿ ਛੇੜਿ ਕਢੈ ਬਿਖੁ ਖਾਰੇ ॥੫॥
जिउ जिउ निवहि साकत नर सेती छेड़ि छेड़ि कढै बिखु खारे ॥५॥

यथा यथा अविश्वासस्य सिन्कस्य पुरतः विनयेन नमति तथा तथा सः अधिकं प्रचोदयति, छूरेण च विषं उत्क्षिपति। ||५||

ਸੰਤਨ ਸੰਤ ਸਾਧ ਮਿਲਿ ਰਹੀਐ ਗੁਣ ਬੋਲਹਿ ਪਰਉਪਕਾਰੇ ॥
संतन संत साध मिलि रहीऐ गुण बोलहि परउपकारे ॥

सर्वेषां हिताय भगवतः स्तुतिं जपन् सन्तसन्तस्य पवित्रस्य पुरुषस्य समीपे तिष्ठतु।

ਸੰਤੈ ਸੰਤੁ ਮਿਲੈ ਮਨੁ ਬਿਗਸੈ ਜਿਉ ਜਲ ਮਿਲਿ ਕਮਲ ਸਵਾਰੇ ॥੬॥
संतै संतु मिलै मनु बिगसै जिउ जल मिलि कमल सवारे ॥६॥

सन्तसन्तं मिलित्वा मनः प्रफुल्लते पद्मवत् जलं प्राप्य उच्चैः। ||६||

ਲੋਭ ਲਹਰਿ ਸਭੁ ਸੁਆਨੁ ਹਲਕੁ ਹੈ ਹਲਕਿਓ ਸਭਹਿ ਬਿਗਾਰੇ ॥
लोभ लहरि सभु सुआनु हलकु है हलकिओ सभहि बिगारे ॥

लोभस्य तरङ्गाः उन्मत्ताः श्वाः रेबिजः इव भवन्ति। तेषां उन्मादः सर्वं नाशयति।

ਮੇਰੇ ਠਾਕੁਰ ਕੈ ਦੀਬਾਨਿ ਖਬਰਿ ਹੁੋਈ ਗੁਰਿ ਗਿਆਨੁ ਖੜਗੁ ਲੈ ਮਾਰੇ ॥੭॥
मेरे ठाकुर कै दीबानि खबरि हुोई गुरि गिआनु खड़गु लै मारे ॥७॥

यदा एषा वार्ता मम भगवतः गुरुस्य च न्यायालयं प्राप्तवती तदा गुरुः आध्यात्मिकप्रज्ञायाः खड्गं गृहीत्वा, तान् मारितवान्। ||७||

ਰਾਖੁ ਰਾਖੁ ਰਾਖੁ ਪ੍ਰਭ ਮੇਰੇ ਮੈ ਰਾਖਹੁ ਕਿਰਪਾ ਧਾਰੇ ॥
राखु राखु राखु प्रभ मेरे मै राखहु किरपा धारे ॥

त्राहि मां त्राहि मां देव; दयायाः वर्षणं कुरु, मां च त्राहि!

ਨਾਨਕ ਮੈ ਧਰ ਅਵਰ ਨ ਕਾਈ ਮੈ ਸਤਿਗੁਰੁ ਗੁਰੁ ਨਿਸਤਾਰੇ ॥੮॥੬॥ ਛਕਾ ੧ ॥
नानक मै धर अवर न काई मै सतिगुरु गुरु निसतारे ॥८॥६॥ छका १ ॥

हे नानक, मम अन्यः आश्रयः नास्ति; गुरुः सच्चः गुरुः मां तारितवान्। ||८||६|| षट् स्तोत्राणां प्रथमसमूहः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430