परन्तु यदि मम सच्चिद्गुरुस्य वचनं तस्य मनसि प्रियं न भवति तर्हि तस्य सर्वाणि सज्जतानि, सुन्दराणि अलङ्काराः च निष्प्रयोजनानि सन्ति। ||३||
लीलापूर्वकं निश्चिन्तं च चरन्तु हे मम मित्राणि सहचराः च; मम भगवतः गुरुस्य च महिमा गुणान् पोषयतु।
सेवां कर्तुं गुरमुखत्वेन मम ईश्वरस्य प्रियम्। सत्यगुरुद्वारा अज्ञातं ज्ञायते। ||४||
स्त्रियः पुरुषाः, सर्वे पुरुषाः महिलाः च सर्वे एकस्मात् प्राथमिकेश्वरदेवात् आगताः।
मम मनः विनयस्य पादस्य रजः प्रेम करोति; भगवतः विनयशीलसेवकैः सह मिलितान् भगवता मुक्तिं करोति। ||५||
ग्रामात् ग्रामे, सर्वेषु नगरेषु अहं भ्रमितवान्; ततः च भगवतः विनयशीलसेवकैः प्रेरितः अहं तं हृदयस्य नाभिकस्य अन्तः गभीरं प्राप्नोमि।
विश्वासः आकांक्षा च मयि प्रवहति, अहं च भगवता सह मिश्रितः अभवम्; गुरुः गुरुः मां तारितवान्। ||६||
मम निःश्वासस्य सूत्रं सर्वथा उदात्तं शुद्धं च कृतम्; शाबादं सच्चिगुरुवचनं चिन्तयामि।
अहं पुनः स्वस्य अन्तःकरणस्य गृहम् आगतः; अम्ब्रोसियलतत्त्वे पिबन् अहं जगत् पश्यामि, मम नेत्रहीनम्। ||७||
न शक्नोमि वर्णयितुं तव महिमा गुणान् भगवन्; त्वं मन्दिरं, अहं च केवलं लघुकृमिः अस्मि ।
नानकं दयया आशीर्वादं कुरु, गुरुणा सह संयोजय च; ध्यात्वा मम भगवन्तं मनः सान्त्वितं सान्त्वितं च | ||८||५||
नट्, चतुर्थ मेहलः : १.
अगम्यमनन्तं भगवन्तं गुरुं च स्पन्दस्व मनसि।
अहम् एतादृशः महान् पापी; अहम् एवम् अयोग्यः अस्मि। तथापि गुरुः स्वकृपया मां तारितवान्। ||१||विराम||
अहं पवित्रं व्यक्तिं, भगवतः पवित्रं विनयशीलं च सेवकं प्राप्तवान्; तस्मै मम प्रियगुरुं प्रार्थयामि।
भगवन्नामराजधानी धनेन आशीषं कुरु मे सर्वा क्षुधापिपासा च हरतु । ||१||
पतङ्गः, मृगः, भृङ्गः, गजः, मत्स्याः च एकैकेन रागेण तान् नियन्त्रयति ।
पञ्च शक्तिशालिनः देहे सन्ति; गुरुः, सच्चः गुरुः एतानि पापानि निष्कासयति। ||२||
अहं शास्त्रान् वेदान् च अन्वेषितवान् अन्वेषितवान् च; नारदः मौनमुनिः इमानि वचनानि अपि प्रकीर्तितवान्।
भगवतः नाम जपन् मोक्षः प्राप्यते; गुरुः सत्संगतस्य सत्यसङ्घस्य तान् तारयति। ||३||
प्रियेश्वरदेवप्रेमेण तं पश्यति यथा पद्मः सूर्यं पश्यति।
मयूरः पर्वते नृत्यति, यदा मेघाः नीचाः गुरुः च लम्बन्ते। ||४||
अविश्वासः सिन्क् अम्ब्रोसियल-अमृतेन सर्वथा सिक्तः भवेत्, परन्तु तदपि तस्य सर्वाणि शाखाः पुष्पाणि च विषेण पूरितानि सन्ति।
यथा यथा अविश्वासस्य सिन्कस्य पुरतः विनयेन नमति तथा तथा सः अधिकं प्रचोदयति, छूरेण च विषं उत्क्षिपति। ||५||
सर्वेषां हिताय भगवतः स्तुतिं जपन् सन्तसन्तस्य पवित्रस्य पुरुषस्य समीपे तिष्ठतु।
सन्तसन्तं मिलित्वा मनः प्रफुल्लते पद्मवत् जलं प्राप्य उच्चैः। ||६||
लोभस्य तरङ्गाः उन्मत्ताः श्वाः रेबिजः इव भवन्ति। तेषां उन्मादः सर्वं नाशयति।
यदा एषा वार्ता मम भगवतः गुरुस्य च न्यायालयं प्राप्तवती तदा गुरुः आध्यात्मिकप्रज्ञायाः खड्गं गृहीत्वा, तान् मारितवान्। ||७||
त्राहि मां त्राहि मां देव; दयायाः वर्षणं कुरु, मां च त्राहि!
हे नानक, मम अन्यः आश्रयः नास्ति; गुरुः सच्चः गुरुः मां तारितवान्। ||८||६|| षट् स्तोत्राणां प्रथमसमूहः||