बाहुं गृहीत्वा मां तारयति भयंकरं लोकसागरं पारं वहति। ||२||
ईश्वरः मम मलिनतां मुक्तवान्, मां निर्मलं शुद्धं च कृतवान्।
अहं सिद्धगुरुस्य अभयारण्यम् अन्विषम्। ||३||
स्वयं करोति, सर्वं च कारयति।
प्रसादेन नानक त्रायते नो । ||४||४||१७||
बसन्त, पञ्चम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पश्य पुष्पाणि पुष्पाणि, पुष्पाणि च प्रफुल्लितानि!
अहङ्कारं परित्यागं परित्यज्य च।
तस्य पादकमलं गृहाण ।
ईश्वरेण सह मिलित्वा भगवन् |
हे मम मनः भगवतः चेतनः तिष्ठतु। ||विरामः||
कोमलाः तरुणवनस्पतयः एतावत् सुगन्धं प्राप्नुवन्ति,
अन्ये तु शुष्ककाष्ठवत् तिष्ठन्ति।
वसन्तस्य ऋतुः आगतः;
विलासपूर्वकं प्रफुल्लितं भवति। ||१||
अधुना कलियुगस्य कृष्णयुगम् आगतं।
एकेश्वरस्य नाम रोपयतु।
अन्यबीजरोपणस्य ऋतुः नास्ति ।
संशयमोहेषु नष्टं मा भ्रमतु।
यस्य तादृशं दैवं ललाटे लिखितम् अस्ति,
गुरुणा सह मिलित्वा भगवन्तं लभेत्।
हे मर्त्ये नाम ऋतुर्भवति।
नानकः भगवतः गौरवं स्तुतिं हर हर हर हर हर। ||२||१८||
बसन्त, पंचम मेहल, द्वितीय गृह, हिन्दोल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आगच्छन्तु मिलित्वा हे मम दैवभ्रातरः; द्वन्द्वभावं विसृजन्तु, प्रेम्णा भगवति लीनाः भवन्तु।
भगवतः नाम्ना युष्माकं भवन्तु; गुरमुख भूत्वा चटं प्रसार्य उपविशतु। ||१||
एवं पासान् क्षिपन्तु भ्रातरः |
गुरमुख इति नाम्नं भगवतः नाम जप अहोरात्रम्। अन्तिमे एव क्षणे भवता दुःखं न भवितुमर्हति । ||१||विराम||
धर्म्मकर्म भवतः गेमबोर्डः भवतु, सत्यं भवतः पासा भवतु।
यौनकामं क्रोधं लोभं लौकिकं च आसक्तिं च जियेत्; केवलं तादृशः क्रीडा एव भगवतः प्रियः। ||२||
प्रातःकाले उत्थाय शुद्धिस्नानं कुरु । रात्रौ शयनात् पूर्वं भगवतः पूजां स्मर्यताम् ।
मम सच्चा गुरुः भवतः सहायतां करिष्यति, भवतः कठिनतमेषु चालनेषु अपि; आकाशशान्तिं शान्तिं च स्वं यथार्थं गृहं प्राप्स्यसि। ||३||
प्रभुः एव क्रीडति, सः स्वयमेव पश्यति; भगवान् एव सृष्टिं सृष्टवान्।
हे सेवक नानक, स गुरमुखत्वेन इमां क्रीडां कृत्वा जीवनक्रीडां जित्वा सच्चिदानीं गृहं प्रत्यागच्छति। ||४||१||१९||
बसन्त, पंचम मेहल, हिन्दोल: १.
त्वमेव तव सृजनात्मकशक्तिं जानासि भगवन्; न कश्चित् तत् जानाति।
स एव त्वां विजानाति प्रिये यस्मै त्वं दयां करोषि । ||१||
अहं तव भक्तानां यज्ञः अस्मि ।
तव स्थानं नित्यं सुन्दरं देव; तव आश्चर्यम् अनन्तम् अस्ति। ||१||विराम||
केवलं त्वमेव स्वसेवां कर्तुं शक्नोषि । अन्यः कोऽपि कर्तुं न शक्नोति।
स एव तव भक्तः प्रियः । त्वं तान् स्वप्रेमेण आशीर्वादं ददासि। ||२||