श्री गुरु ग्रन्थ साहिबः

पुटः - 1193


ਜਾ ਕੈ ਕੀਨੑੈ ਹੋਤ ਬਿਕਾਰ ॥
जा कै कीनै होत बिकार ॥

भ्रष्टतां जनयति तत् सङ्गृह्णाति;

ਸੇ ਛੋਡਿ ਚਲਿਆ ਖਿਨ ਮਹਿ ਗਵਾਰ ॥੫॥
से छोडि चलिआ खिन महि गवार ॥५॥

तान् त्यक्त्वा मूर्खः क्षणमात्रेण गन्तुम् अर्हति। ||५||

ਮਾਇਆ ਮੋਹਿ ਬਹੁ ਭਰਮਿਆ ॥
माइआ मोहि बहु भरमिआ ॥

सः मायासङ्गेन भ्रमति।

ਕਿਰਤ ਰੇਖ ਕਰਿ ਕਰਮਿਆ ॥
किरत रेख करि करमिआ ॥

पूर्वकर्मणां कर्मानुरूपं कर्म करोति।

ਕਰਣੈਹਾਰੁ ਅਲਿਪਤੁ ਆਪਿ ॥
करणैहारु अलिपतु आपि ॥

केवलं प्रजापतिः एव विरक्तः तिष्ठति।

ਨਹੀ ਲੇਪੁ ਪ੍ਰਭ ਪੁੰਨ ਪਾਪਿ ॥੬॥
नही लेपु प्रभ पुंन पापि ॥६॥

ईश्वरः गुणदोषेण वा न प्रभावितः भवति। ||६||

ਰਾਖਿ ਲੇਹੁ ਗੋਬਿੰਦ ਦਇਆਲ ॥
राखि लेहु गोबिंद दइआल ॥

त्राहि मां करुणा जगत्पते!

ਤੇਰੀ ਸਰਣਿ ਪੂਰਨ ਕ੍ਰਿਪਾਲ ॥
तेरी सरणि पूरन क्रिपाल ॥

अहं तव अभयारण्यम् अन्वेषयामि सम्यक् करुणेश्वर।

ਤੁਝ ਬਿਨੁ ਦੂਜਾ ਨਹੀ ਠਾਉ ॥
तुझ बिनु दूजा नही ठाउ ॥

त्वां विना मम अन्यत् विश्रामस्थानं नास्ति ।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਦੇਹੁ ਨਾਉ ॥੭॥
करि किरपा प्रभ देहु नाउ ॥७॥

कृपां कुरु मे देव, नाम्ना माम् आशिषं कुरु । ||७||

ਤੂ ਕਰਤਾ ਤੂ ਕਰਣਹਾਰੁ ॥
तू करता तू करणहारु ॥

त्वमेव प्रजापतिः कर्ता त्वमेव ।

ਤੂ ਊਚਾ ਤੂ ਬਹੁ ਅਪਾਰੁ ॥
तू ऊचा तू बहु अपारु ॥

त्वं उच्चः उच्चः, त्वं च सर्वथा अनन्तः असि।

ਕਰਿ ਕਿਰਪਾ ਲੜਿ ਲੇਹੁ ਲਾਇ ॥
करि किरपा लड़ि लेहु लाइ ॥

कृपया करुणा भव, मां वस्त्रस्य पार्श्वभागे संलग्नं कुरु ।

ਨਾਨਕ ਦਾਸ ਪ੍ਰਭ ਕੀ ਸਰਣਾਇ ॥੮॥੨॥
नानक दास प्रभ की सरणाइ ॥८॥२॥

दास नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति। ||८||२||

ਬਸੰਤ ਕੀ ਵਾਰ ਮਹਲੁ ੫ ॥
बसंत की वार महलु ५ ॥

बसन्त की वर, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਕਾ ਨਾਮੁ ਧਿਆਇ ਕੈ ਹੋਹੁ ਹਰਿਆ ਭਾਈ ॥
हरि का नामु धिआइ कै होहु हरिआ भाई ॥

भगवतः नाम ध्याय हरितप्रचुरतायां प्रफुल्लयतु।

ਕਰਮਿ ਲਿਖੰਤੈ ਪਾਈਐ ਇਹ ਰੁਤਿ ਸੁਹਾਈ ॥
करमि लिखंतै पाईऐ इह रुति सुहाई ॥

उच्चैः दैवेन तेन विस्मयेन प्राणवसन्तेन धन्यः ।

ਵਣੁ ਤ੍ਰਿਣੁ ਤ੍ਰਿਭਵਣੁ ਮਉਲਿਆ ਅੰਮ੍ਰਿਤ ਫਲੁ ਪਾਈ ॥
वणु त्रिणु त्रिभवणु मउलिआ अंम्रित फलु पाई ॥

त्रैलोक्यं पुष्पितं पश्यन्तु, अम्ब्रोसियमृतफलं च प्राप्नुवन्तु।

ਮਿਲਿ ਸਾਧੂ ਸੁਖੁ ਊਪਜੈ ਲਥੀ ਸਭ ਛਾਈ ॥
मिलि साधू सुखु ऊपजै लथी सभ छाई ॥

पवित्रसन्तैः सह मिलित्वा शान्तिः प्रवहति, सर्वाणि पापानि च मेट्यन्ते।

ਨਾਨਕੁ ਸਿਮਰੈ ਏਕੁ ਨਾਮੁ ਫਿਰਿ ਬਹੁੜਿ ਨ ਧਾਈ ॥੧॥
नानकु सिमरै एकु नामु फिरि बहुड़ि न धाई ॥१॥

एकं नाम ध्यानेन स्मर नानक पुनर्जन्मगर्भे न पुनः कदाचन.. ||१||

ਪੰਜੇ ਬਧੇ ਮਹਾਬਲੀ ਕਰਿ ਸਚਾ ਢੋਆ ॥
पंजे बधे महाबली करि सचा ढोआ ॥

पञ्च शक्तिशालिनः कामाः बद्धाः, यदा त्वं सत्येश्वरे अवलम्बसि।

ਆਪਣੇ ਚਰਣ ਜਪਾਇਅਨੁ ਵਿਚਿ ਦਯੁ ਖੜੋਆ ॥
आपणे चरण जपाइअनु विचि दयु खड़ोआ ॥

भगवान् एव अस्मान् स्वपादयोः निवासं कर्तुं नयति। सः अस्माकं मध्ये एव तिष्ठति।

ਰੋਗ ਸੋਗ ਸਭਿ ਮਿਟਿ ਗਏ ਨਿਤ ਨਵਾ ਨਿਰੋਆ ॥
रोग सोग सभि मिटि गए नित नवा निरोआ ॥

सर्वे शोकाः व्याधिः च निर्मूलन्ते, त्वं नित्यं नवीनः कायाकल्पः च भवसि ।

ਦਿਨੁ ਰੈਣਿ ਨਾਮੁ ਧਿਆਇਦਾ ਫਿਰਿ ਪਾਇ ਨ ਮੋਆ ॥
दिनु रैणि नामु धिआइदा फिरि पाइ न मोआ ॥

रात्रिदिनं ध्याय नाम भगवतः नाम। त्वं पुनः कदापि न म्रियसे।

ਜਿਸ ਤੇ ਉਪਜਿਆ ਨਾਨਕਾ ਸੋਈ ਫਿਰਿ ਹੋਆ ॥੨॥
जिस ते उपजिआ नानका सोई फिरि होआ ॥२॥

यस्मात् च वयम् आगताः नानक तस्मिन् वयं पुनः एकवारं विलीयन्ते। ||२||

ਕਿਥਹੁ ਉਪਜੈ ਕਹ ਰਹੈ ਕਹ ਮਾਹਿ ਸਮਾਵੈ ॥
किथहु उपजै कह रहै कह माहि समावै ॥

वयं कुतः आगच्छामः ? वयं कुत्र निवसामः ? अन्ते वयं कुत्र गच्छामः ?

ਜੀਅ ਜੰਤ ਸਭਿ ਖਸਮ ਕੇ ਕਉਣੁ ਕੀਮਤਿ ਪਾਵੈ ॥
जीअ जंत सभि खसम के कउणु कीमति पावै ॥

सर्वे प्राणिनः ईश्वरस्य, अस्माकं प्रभुस्य, गुरुस्य च सन्ति। तस्य मूल्यं कः स्थापयितुं शक्नोति ?

ਕਹਨਿ ਧਿਆਇਨਿ ਸੁਣਨਿ ਨਿਤ ਸੇ ਭਗਤ ਸੁਹਾਵੈ ॥
कहनि धिआइनि सुणनि नित से भगत सुहावै ॥

ये ध्यायन्ति शृण्वन्ति जपन्ति ते भक्ताः धन्याः शोभन्ते च।

ਅਗਮੁ ਅਗੋਚਰੁ ਸਾਹਿਬੋ ਦੂਸਰੁ ਲਵੈ ਨ ਲਾਵੈ ॥
अगमु अगोचरु साहिबो दूसरु लवै न लावै ॥

भगवान् ईश्वरः दुर्गमः अगाह्यः च अस्ति; तस्य समः अन्यः नास्ति।

ਸਚੁ ਪੂਰੈ ਗੁਰਿ ਉਪਦੇਸਿਆ ਨਾਨਕੁ ਸੁਣਾਵੈ ॥੩॥੧॥
सचु पूरै गुरि उपदेसिआ नानकु सुणावै ॥३॥१॥

सिद्धगुरुणा एतत् सत्यं उपदिष्टम्। नानकः जगति घोषयति। ||३||१||

ਬਸੰਤੁ ਬਾਣੀ ਭਗਤਾਂ ਕੀ ॥ ਕਬੀਰ ਜੀ ਘਰੁ ੧ ॥
बसंतु बाणी भगतां की ॥ कबीर जी घरु १ ॥

बसन्त, द वर्ड आफ् द डिवोटीज, कबीर जी, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਉਲੀ ਧਰਤੀ ਮਉਲਿਆ ਅਕਾਸੁ ॥
मउली धरती मउलिआ अकासु ॥

पृथिवी प्रफुल्लिता, आकाशः प्रफुल्लितः।

ਘਟਿ ਘਟਿ ਮਉਲਿਆ ਆਤਮ ਪ੍ਰਗਾਸੁ ॥੧॥
घटि घटि मउलिआ आतम प्रगासु ॥१॥

प्रत्येकं हृदयं प्रफुल्लितं, आत्मा च प्रकाशितः अस्ति। ||१||

ਰਾਜਾ ਰਾਮੁ ਮਉਲਿਆ ਅਨਤ ਭਾਇ ॥
राजा रामु मउलिआ अनत भाइ ॥

मम सार्वभौमः राजा असंख्यप्रकारैः प्रफुल्लितः ।

ਜਹ ਦੇਖਉ ਤਹ ਰਹਿਆ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
जह देखउ तह रहिआ समाइ ॥१॥ रहाउ ॥

यत्र पश्यामि तं तत्र व्याप्तं पश्यामि। ||१||विराम||

ਦੁਤੀਆ ਮਉਲੇ ਚਾਰਿ ਬੇਦ ॥
दुतीआ मउले चारि बेद ॥

चत्वारः वेदाः द्वन्द्वेन प्रफुल्लन्ते।

ਸਿੰਮ੍ਰਿਤਿ ਮਉਲੀ ਸਿਉ ਕਤੇਬ ॥੨॥
सिंम्रिति मउली सिउ कतेब ॥२॥

कुरान-बाइबिल-सहितं सिमरी-जनाः प्रफुल्लिताः भवन्ति । ||२||

ਸੰਕਰੁ ਮਉਲਿਓ ਜੋਗ ਧਿਆਨ ॥
संकरु मउलिओ जोग धिआन ॥

योगे ध्याने च शिवः प्रफुल्लितः भवति।

ਕਬੀਰ ਕੋ ਸੁਆਮੀ ਸਭ ਸਮਾਨ ॥੩॥੧॥
कबीर को सुआमी सभ समान ॥३॥१॥

कबीरस्य प्रभुः स्वामी च सर्वेषु समानरूपेण व्याप्तः अस्ति। ||३||१||

ਪੰਡਿਤ ਜਨ ਮਾਤੇ ਪੜਿੑ ਪੁਰਾਨ ॥
पंडित जन माते पड़ि पुरान ॥

पण्डिताः हिन्दुधर्मविदः मत्ताः पुराणानि पठन्ति।

ਜੋਗੀ ਮਾਤੇ ਜੋਗ ਧਿਆਨ ॥
जोगी माते जोग धिआन ॥

योगिनः योगध्यानमत्ताः |

ਸੰਨਿਆਸੀ ਮਾਤੇ ਅਹੰਮੇਵ ॥
संनिआसी माते अहंमेव ॥

अहङ्कारे मत्ताः संन्यासिनः |

ਤਪਸੀ ਮਾਤੇ ਤਪ ਕੈ ਭੇਵ ॥੧॥
तपसी माते तप कै भेव ॥१॥

तपस्याः प्रायश्चित्तरहस्येन मत्ताः | ||१||

ਸਭ ਮਦ ਮਾਤੇ ਕੋਊ ਨ ਜਾਗ ॥
सभ मद माते कोऊ न जाग ॥

सर्वे माया मद्येन मत्ताः; न कश्चित् जागृतः, अवगतः च भवति।

ਸੰਗ ਹੀ ਚੋਰ ਘਰੁ ਮੁਸਨ ਲਾਗ ॥੧॥ ਰਹਾਉ ॥
संग ही चोर घरु मुसन लाग ॥१॥ रहाउ ॥

तेषां गृहाणि लुण्ठयन्ति चोराः तेषां सह। ||१||विराम||

ਜਾਗੈ ਸੁਕਦੇਉ ਅਰੁ ਅਕੂਰੁ ॥
जागै सुकदेउ अरु अकूरु ॥

सुक दवः अक्रूर् च जागृताः जागरूकाः च सन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430