आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२८||
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२९||
एकः दिव्या माता गर्भं कृत्वा त्रिदेवतान् जनयति स्म ।
एकः, जगतः निर्माता; एकः, धारकः; एकः च विनाशकः।
सः स्वेच्छाप्रसन्नतानुसारं कार्याणि करोति। एतादृशः तस्य आकाशीयक्रमः।
सः सर्वान् पश्यति, परन्तु कोऽपि तं न पश्यति। कियत् अद्भुतम् एतत् !
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||३०||
लोके जगति तस्य अधिकारपीठाः तस्य भण्डारगृहाणि च सन्ति।
यत् किमपि तेषु स्थापितं, तत् एकवारं सर्वदा कृते तत्र स्थापितं।
सृष्टिं सृष्ट्वा प्रजापतिः प्रजापतिः ।
सत्या भगवतः सृष्टिः नानक ।
तं नमामि, विनयेन नमामि।
आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||३१||
यदि मम एकलक्षजिह्वाः सन्ति, एताः तदा विंशतिगुणाः अधिकाः भवन्ति स्म, प्रत्येकं जिह्वा सह।
अहं पुनः पुनः वदामि, शतसहस्राणि, एकस्य जगतः प्रभुस्य नाम।
अस्मिन् मार्गे अस्माकं पतिं भगवन्तं प्रति सीढ्याः सोपानम् आरुह्य, तस्य सह विलयम् आगच्छामः ।
आकाशक्षेत्राणि श्रुत्वा कृमिः अपि गृहं प्रति आगन्तुं स्पृहं कुर्वन्ति।
तस्य प्रसादात् नानक लभ्यते । मिथ्या इति मिथ्यानाभिमानानि। ||३२||
न वक्तुं शक्तिः, न मौनशक्तिः।
न याचनाय शक्तिः, न दानाय शक्तिः।
न जीवितुं शक्तिः, न मृत्यवे शक्तिः।
न शासनशक्तिः, धनेन, गूढमानसिकशक्त्या च।
सहजबोधं, आध्यात्मिकं प्रज्ञां, ध्यानं च प्राप्तुं शक्तिः नास्ति।
जगतः पलायनमार्गं अन्वेष्टुं न शक्तिः।
तस्यैव हस्ते शक्तिः अस्ति। सः सर्वं पश्यति।
नानक, न कश्चित् उच्चः, नीचः वा। ||३३||
रात्रयः, दिवसाः, सप्ताहाः, ऋतवः च;
वायुजलं वह्निं च अधःप्रदेशान् |
एतेषां मध्ये धर्मगृहं पृथिवीं स्थापितवान्।
तस्य उपरि विविधान् भूतजातीयान् निक्षिपत् ।
तेषां नामानि अगणितानि अनन्तानि च सन्ति।
तेषां कर्मणा कर्मणा च तेषां न्यायः भविष्यति।
ईश्वरः एव सत्यः, सत्यः च तस्य न्यायालयः।
तत्र सम्यक् प्रसादेन सहजतया च स्वनिर्वाचिताः आत्मसाक्षात्कृताः सन्ताः उपविशन्ति।
ते दयालु भगवतः अनुग्रहचिह्नं प्राप्नुवन्ति।
पक्वोऽपक्वश्च शुभाशुभश्च तत्र न्याय्यः।
गृहं गच्छन् नानक इदम् द्रक्ष्यसि । ||३४||
धर्मक्षेत्रे वसन् अयं धर्मः।
अधुना च वयं आध्यात्मिकप्रज्ञाक्षेत्रं वदामः।
एतावन्तः वाताः, जलाः, अग्नयः च; एतावन्तः कृष्णाः शिवाः |
एतावन्तः ब्रह्मा, महासौन्दर्यरूपाः, अलङ्कृताः, बहुवर्णवेषाः च।
एतावन्तः लोकाः भूमिः च कर्मकार्यं कर्तुं। अतः अतीव बहवः पाठाः ज्ञातव्याः!
एतावन्तः इन्द्राः एतावन्तः चन्द्रसूर्याः एतावन्तः लोकाः भूमिः च।
एतावन्तः सिद्धबुद्धाः, एतावन्तः योगगुरुः। एतावन्तः नानाविधा देवीः।
एतावन्तः देवदानवः, एतावन्तः मौनर्षयः | एतावन्तः रत्नसमुद्राः।
एतावन्तः जीवनपद्धतयः, एतावन्तः भाषाः। एतावन्तः शासकवंशाः।
एतावन्तः सहजज्ञानिनः जनाः, एतावन्तः निःस्वार्थाः सेवकाः। हे नानक, तस्य सीमायाः सीमा नास्ति! ||३५||
प्रज्ञाक्षेत्रे आध्यात्मिकप्रज्ञा सर्वोपरि वर्तते ।
नादस्य शब्द-प्रवाहः तत्र स्पन्दते, शब्दानां, आनन्दस्य च दृश्यानां मध्ये।